समाचारं

अन्तरिक्षे अटन्तौ अमेरिकन-अन्तरिक्षयात्रिकौ नासा-संस्थायाः नवीनतमं वक्तव्यं यत् मासस्य समाप्तेः पूर्वं “अन्तिमनिर्णयं” करिष्यति इति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-सञ्चारकर्तृभिः ज्ञातं यत् राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनेन (नासा) १४ तमे स्थानीयसमये उक्तं यत्, अन्तरिक्षे फसितयोः अमेरिकन-अन्तरिक्षयात्रिकयोः पृथिव्यां पुनरागमनस्य विशिष्टपद्धतेः समयस्य च विषये अगस्तमासस्य अन्ते पूर्वं अन्तिमनिर्णयः भविष्यति

जूनमासस्य ६ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकौ बैरी विल्मोर्, सुनी विलियम्स च "स्टारलाइनर" इति अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयताम् यथा वायुप्रवाहः, पुनरागमनसमयः पुनः पुनः विलम्बितः अस्ति । एतत् "स्टारलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति ।

पूर्वं निवेदितम् : १.

नासा - अन्तरिक्षे अटन्तः अमेरिकन-अन्तरिक्षयात्रिकाः मानवयुक्ते ड्रैगन-अन्तरिक्षयानेन पुनः आगन्तुं शक्नुवन्ति

अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये नासा-वाणिज्यिकदलस्य कार्यक्रमप्रबन्धकः स्टीव स्टिच् पत्रकारैः सह सम्मेलन-कौले अवदत् यत् मिशन-नियन्त्रणकेन्द्रेण अन्तरिक्षे अटन्तानाम् अमेरिकन-अन्तरिक्षयात्रिकाणां पुनरागमन-तिथिः न निर्धारिता, तथा च तया उक्तं यत् एतत् अमेरिकी-अन्तरिक्ष-अन्वेषणस्य उपयोगं कर्तुं शक्नोति टेक्नोलॉजी कम्पनी (SpaceX) इत्यस्य "Dragon" इति अन्तरिक्षयानं बैकअप योजनारूपेण मानवयुक्तम् ।

स्टीच् इत्यनेन उक्तं यत् यदि बोइङ्ग् इत्यस्य "स्टारलाइनर्" इत्यस्य चालकदलस्य कृते स्पेसएक्स् इत्यस्य मानवयुक्तस्य "ड्रैगन" इति अन्तरिक्षयानस्य आवश्यकता भवति तर्हि उभौ अन्तरिक्षयात्रिकौ "क्रू-९" इति अभियाने सम्मिलितौ भविष्यतः, २०२५ तमस्य वर्षस्य फरवरीमासे पुनः आगमिष्यन्ति च सम्प्रति नासा-संस्थायाः अन्तिमनिर्णयः न कृतः ।

जूनमासस्य ६ दिनाङ्के अमेरिकन-अन्तरिक्षयात्रिकौ बैरी विल्मोर्, सुनी विलियम्स च "स्टारलाइनर" इति अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयताम् यथा वायुप्रवाहः, पुनरागमनसमयः पुनः पुनः विलम्बितः अस्ति । एतत् "स्टारलाइनर्" इत्यस्य प्रथमं मानवयुक्तं परीक्षणविमानम् अस्ति । अस्य मासस्य ६ दिनाङ्कपर्यन्तं विल्मोर्, विलियम्सः च मासद्वयं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ आस्ताम् ।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया