किउ जियान्जुन् इत्यस्य पुत्री प्रवेशसूचना प्राप्तवती
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"पिता,
मम विश्वविद्यालयस्वीकारपत्रम् आगतं,
किं त्वया दृष्टम् ?
अहं शीघ्रमेव हुआझोङ्ग कृषिविश्वविद्यालये अध्ययनं करिष्यामि
महाविद्यालये एकः नवीनः छात्रः! " " .
13 अगस्त 2019।
किउ युएक्सुआन् इदानीं एव प्राप्तं प्रवेशसूचनं धारयति स्म ।
किउ जियान्जुन् इत्यस्य चित्रस्य सम्मुखीभूय, २.
मौनेन पितरं सान्त्वयन्।
गुण्डानां युद्धे वीरमृत्युः
पुलिस पिता परीक्षा दातुं नियुक्तिं चूकति
किउ जियान्जुन् स्वजीवनकाले वुहाननगरस्य जियांगहानमण्डलस्य हन्क्सिङ्गपुलिसस्थानस्य हन्क्सिङ्गस्ट्रीट् इत्यस्य उपनिदेशकः आसीत् । २०२४ तमस्य वर्षस्य जूनमासस्य प्रथमदिनाङ्कस्य प्रातःकाले महाविद्यालयस्य प्रवेशपरीक्षायाः एकसप्ताहात् अपि न्यूनकालं यावत् १६ घण्टाः यावत् निरन्तरं कार्यं कुर्वन् आसीत्, सः एकस्य दलस्य नेतृत्वं कृतवान् यत् सः एकं प्रमुखं पुलिसघटनाम् अङ्गीकृतवान् यस्मिन् गुण्डस्य उन्मादस्य सामना कृतः गिरफ्तारीप्रतिरोधेन सः अग्रे गत्वा गुण्डेन सह निराशः संघर्षं कृतवान् अन्ते सः गम्भीररूपेण घातितः अभवत्, उद्धारप्रयासानां असफलतायाः अनन्तरं वीररूपेण मृतः हुबेई प्रान्तीयजनसर्वकारेण किउ जियान्जुन् इत्यस्य शहीदरूपेण मूल्याङ्कनं अनुमोदितम्।
जूनमासस्य ३ दिनाङ्के स्वपितुः शरीरस्य विदाईसमारोहे किउ युएक्सुआन् हृदयविदारकरूपेण रोदिति स्म यत् "पिता, त्वया मां अद्यापि महाविद्यालयं गन्तुं न दृष्टम्..." एषः दृश्यः असंख्यजनानाम् हृदयं स्पृशति स्म
किउ जियान्जुन् मूलतः स्वपुत्र्याः कृते परीक्षां दातुं प्रतिज्ञां कृतवान् । किउ युएक्सुआन् दीर्घकालं यावत् अस्मिन् विषये प्रसन्नः आसीत्, परीक्षायाः सज्जतां च अधिकं गम्भीरतापूर्वकं कृतवान् । तस्याः धारणायां तस्याः पिता प्रतिवर्षं महाविद्यालयस्य प्रवेशपरीक्षायाः छात्राणां रक्षणं करोति स्म यत् सा यस्मिन् मध्यविद्यालये गच्छति स्म तस्य पुरतः सा ईर्ष्यालुः अपि च गर्विता अपि आसीत् । अप्रत्याशितरूपेण मम पिता अन्ततः "प्रतिज्ञां भङ्गं कृतवान्"।
चतुर्दिनानन्तरं तस्याः पुत्री किउ युएक्सुआन् स्वस्य दुःखं सहित्वा स्वस्य मानसिकतां समायोजयित्वा परीक्षाकक्षं प्रविश्य परीक्षां सफलतया सम्पन्नवती
"अतः परं पिता इव भवतु।"
किं पुलिस-अधिकारी भवितुं साधु ? " " .
महाविद्यालयस्य प्रवेशपरीक्षायाः पूर्वं किउ जियान्जुन् चुपचापं स्वपुत्र्याः परीक्षणं कृतवान् - "बालिका, किं भवन्तः महाविद्यालयस्य प्रवेशपरीक्षायां पुलिसविद्यालयाय आवेदनं कर्तुम् इच्छन्ति तथा च भविष्ये भवतः पितुः इव पुलिसाधिकारी भवितुम् इच्छन्ति स्म? तथा च जानाति स्म यत् तस्याः पिता इच्छति यत् सा आच्छादनं उत्तराधिकारं प्राप्नुयात्, परन्तु कार्ये व्यस्तं पितरं दृष्ट्वा सा प्रायः यतः सा गृहं गन्तुं न शक्नोति, सा उत्तरं दातुं संकोचम् अकरोत्: "इदं साधु, इदं केवलं अति कठिनम्!
तस्याः धारणायां तस्याः पिता सर्वदा पूर्वमेव गच्छति स्म, विलम्बेन गृहं आगच्छति स्म, कार्यं प्रथमं स्थापयति स्म, तस्य सेलफोनः ध्वनिं करोति स्म, तस्य च असंख्यविषयाणि निबद्धानि भवन्ति स्म अन्ते यदा अहं गृहं प्राप्नोमि तदा अहं प्रायः मम श्रान्तशरीरं कर्षन् सोफे "पतन्" अस्मि ।
पितुः मृत्योः अनन्तरं किउ युएक्सुआन् इत्यनेन स्वसहकारिभ्यः, सहपाठिभ्यः, क्षेत्रे निवासिनः च स्वपितुः विषये बहवः कथाः श्रुताः । "सः स्वकार्यं बहु गम्भीरतापूर्वकं गृह्णाति, किमपि त्रुटिं न त्यक्त्वा तत् प्रायः सिद्धं कर्तव्यम्।"
एतत् निष्पद्यते यत् मम पिता अपराधनिराकरणकाले सर्वं कृतवान्, निवासिनः समस्यानिराकरणकाले सर्वं प्रयतितवान्, स्थानस्य सुरक्षारक्षणकाले च अग्रे आक्रमणं कृतवान् सः एकः उत्तमः पुलिसकर्मचारी अस्ति यः सर्वात्मना जनानां सेवां करोति सः सर्वेषां मनसि नायकः अस्ति।
"अहं कठिनतया पठिष्यामि,
भवतः समीपम् आगत्य भवतः भव ! " " .
किउ युएक्सुआन् विश्वविद्यालयस्य प्रवेशसूचना प्राप्तवान् । संवाददाता Wu Gongxuan द्वारा फोटो
किउ युएक्सुआन् बाल्यकालात् एव बुद्धिमान् आसीत्, तस्याः मातापितरौ तस्याः अध्ययनस्य विषये अधिकं चिन्तां न कुर्वन्ति स्म, सा उच्चविद्यालये अधिकं परिश्रमं करोति स्म, प्रायः यदा तस्याः मातापितरौ विरामं गृह्णन्ति स्म, सा च अद्यापि अर्धरात्रे तैलं तया सह दहति स्म पुस्तकानि ।
किउ जियान्जुन् प्रायः मन्यते यत् सः स्वपुत्र्याः ऋणी अस्ति यतोहि सः कार्ये अतिव्यस्तः अस्ति तदा कदापि सः किउ युएक्सुआन् इत्यस्य "प्रसादस्य" उपायान् चिन्तयति, यदा तस्य किमपि वक्तुं नास्ति तदा स्वपुत्र्या सह गपशपं करोति, तत्र च स्वस्य अनुभवान् साझां करोति तया सह कार्यं कुर्वन्तु। मे २६ दिनाङ्कः अन्तिमः सप्ताहान्तः आसीत् यः किउ जियान्जुन् स्वपुत्र्या सह व्यतीतवान् । केकस्य प्रत्येकं दंशं किउ युएक्सुआन् इत्यस्याः हृदये मधुरं अनुभवति स्म ।
महाविद्यालयस्य प्रवेशपरीक्षा यथा यथा समीपं गच्छति स्म तथा तथा किउ जियान्जुन् चिन्तितः आसीत् यत् तस्य पुत्री अन्यत्र महाविद्यालयं गमिष्यति इति, सः च एकदा अवदत् यत्, "बालिका, यदि त्वं प्राप्ते मातुः पक्वं भोजनं खादितुम् इच्छसि" इति महाविद्यालयः, अथवा रजाई कृशः अस्ति वा वस्त्राणि अपर्याप्ताः वा, अहं तत्क्षणमेव भवद्भ्यः प्रेषयिष्यामि, अहं च भवन्तं द्रष्टुं विद्यालयं गमिष्यामि यावत् अहं वुहाननगरे अस्मि, तावत् अहं प्रेषयितुं शक्नोमि you anything." तस्य वचनं पितृप्रेमपूर्णम् आसीत्।
अस्मिन् समये महाविद्यालयप्रवेशपरीक्षायाः आवेदनपत्रं भृत्वा किउ युएक्सुआन् स्वपितुः अन्तिमाभिलाषं अनुसृत्य वुहाननगरे एव स्थातुं चयनं कृतवती ।
प्रवेशसूचना प्राप्य किउ युएक्सुआन् स्वपितरं अधिकं स्मरति स्म । कथं सा इच्छति स्म यत् तस्याः पिता एकस्मिन् हस्ते प्रवेशसूचनाम् आदाय अन्येन हस्तेन अङ्गुष्ठं ददातु: "मम कन्या सर्वोत्तमा अस्ति!"
सम्प्रति किउ युएक्सुआन् स्वस्य आगामिमहाविद्यालयजीवनस्य सज्जतां कुर्वती अस्ति । सा आत्मविश्वासेन स्वपितरं हृदये प्रतिज्ञातवती यत् "अहं कठिनतया अध्ययनं करिष्यामि, भवतः विरासतां उत्तराधिकारं प्राप्स्यामि, भविष्ये भवतः प्रति गत्वा भवतः भविष्ये गौरवपूर्णः जनपुलिसः भविष्यामि!
संवाददाता : दाढी ओण्डिन मेवे
संवाददाता : चेन् योङ्ग
स्रोतः चाङ्गजियांग दैनिक