समाचारं

बाल्टिकदेशाः "रक्षाकरं" ग्रहीतुं योजनां कुर्वन्ति ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू युपेङ्गरूसस्य "दृष्टिकोणः" १३ तमे दिनाङ्के ज्ञापितवान् यत् बाल्टिकदेशाः एस्टोनिया-लिथुआनिया च "रूसतः सम्भाव्यसैन्य-आक्रमणस्य प्रतिरोधार्थं" सैन्यव्ययस्य निर्वाहार्थं घरेलुकम्पनीषु जनानां च उपरि विविधप्रकारस्य "रक्षाकरं" ग्रहीतुं सज्जाः सन्ति एतयोः देशयोः योजनायाः किञ्चित् समर्थनं प्राप्तम्, परन्तु एताः नीतयः "उन्मत्तः" इति स्वराः अपि सन्ति, येन देशस्य आर्थिकस्थितिः, देशस्य निर्धनसमूहानां जीवनस्थितिः च अधिकं दुर्गता भविष्यति।एस्टोनिया-रेडियो-दूरदर्शनयोः पूर्वप्रतिवेदनानुसारं देशस्य संसदः अस्य वर्षस्य आरम्भे अधिकानि “रक्षाकराणि” ग्रहीतुं योजनायां सहमतवती, यत्र व्यावसायिककरदराणि वर्धयितुं, भूकरं वर्धयितुं, निगमलाभकरं च वर्धयितुं, तथैव करं वर्धयितुं च तम्बाकू, मद्यं, इन्धनं, प्राकृतिकवायुः, आबकारीकरः च इति विषये । एस्टोनिया-सर्वकारः अपि "सुरक्षाकरं" आरोपयितुं योजनां करोति यत् न्यूनावस्थायाः, पेन्शनभोगिनः च सहितं सर्वेषां जनानां दातव्यं भविष्यति ।लिथुआनियादेशे अपि एतादृशाः उपायाः प्रवर्तन्ते । लिथुआनिया-राष्ट्रियरेडियो-दूरदर्शनस्य अनुसारं लिथुआनिया-सर्वकारेण अस्मिन् वर्षे जूनमासे "रक्षाकोष" योजनायाः अनुमोदनं कृतम्, यस्य उद्देश्यं आगामिषु कतिपयेषु वर्षेषु रक्षाव्ययस्य देशस्य सकलराष्ट्रीयउत्पादस्य ३% स्तरं यावत् वर्धयितुं शक्यते कोषस्य मुख्यानि वित्तपोषणस्रोतानि सन्ति: देशस्य बङ्केषु सर्वकारेण गृहीताः अस्थायी "एकतायोगदानाः", उद्यमानाम् व्यक्तिनां च उपरि गृहीताः विविधाः आयकरः उपभोगकराः च, जनसामान्यतः स्वैच्छिकदानं च तेषु विधायिकासर्वकारेण निगम-आयकरं मूल-१५% तः १६% यावत् वर्धयितुं, बीमा-स्वास्थ्यसेवा-उद्योगानाम् कृते कर-प्रोत्साहनं रद्दं कर्तुं च निर्णयः कृतः लिथुआनियादेशे आगामिवर्षे पेट्रोलस्य मूल्यं प्रायः ६ तः ७ यूरोपर्यन्तं (१ यूरो प्रायः ७.८८ युआन्) यावत् वर्धते, डीजलस्य मूल्यं च प्रायः १६ यूरोपर्यन्तं वर्धते"रक्षाकर" योजनायाः विषये केचन एस्टोनिया-देशस्य उद्यमिनः एतत् "देशभक्तिपूर्णं कार्यम्" इति मन्यन्ते । अन्ये वदन्ति यत् राष्ट्रियसुरक्षाविषयेषु कम्पनीभ्यः अतिरिक्तदायित्वं धारयितुं आवश्यकम्। परन्तु अस्याः नीतेः तर्कसंगततायाः विषये प्रश्नं कुर्वन्तः स्वराः अपि सन्ति । "व्यूपॉइण्ट्" इति वृत्तान्तः देशस्य विपक्षस्य सदस्याः वर्तमानसर्वकारस्य वित्तनीतिः उन्मत्तः इति अवदन् इति वृत्तान्तः। "राज्यं निर्धनजनानाम् लुण्ठनं करोति, तेषां भोजने, वस्त्रे, स्वसन्ततिशिक्षणे च सञ्चयं कर्तुं बाध्यते। एस्टोनियादेशे अधुना ६५,००० न्यूनावस्थायाः परिवाराः सन्ति, अर्थव्यवस्थायाः क्षयः निरन्तरं भवति चेत् एषा संख्या वर्धते also said, युद्धकरं ग्रहीतुं सर्वकारस्य उपक्रमः निवासिनः संगठितविरोधं न प्राप्स्यति यतोहि सा "देशभक्तिभावस्य आरोपानाम् कृते उद्घाटितः" भविष्यति। लिथुआनियादेशिनः अपि एतादृशी एव दुविधाम् अनुभवन्ति । समाचारानुसारं देशस्य कुलजनसंख्यायाः एकतृतीयभागः २८ लक्षाधिकाः जनाः दारिद्र्यरेखायाः अधः वसन्ति अथवा दारिद्र्यस्य मार्गे सन्ति ▲
प्रतिवेदन/प्रतिक्रिया