2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी न्यूज इत्यस्य अनुसारं १५ अगस्तदिनाङ्के स्थानीयसमये युक्रेनदेशस्य राजधानी कीवनगरे वायुरक्षायाः सायरनं ध्वनितम्।
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन नियमितरूपेण सायंकालस्य भिडियोभाषणे उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः कुर्स्कक्षेत्रे निरन्तरं प्रगतिम् कुर्वन्ति, सामरिकलक्ष्याणि च प्राप्तानि सन्ति इति। तस्मिन् दिने कुर्स्कक्षेत्रे प्रगतिः अतीव उत्तमः आसीत्, युक्रेनदेशः च स्वस्य सामरिकलक्ष्याणि साधयति इति ज़ेलेन्स्की अवदत् । तदतिरिक्तं सः अवदत् यत् तस्मिन् दिने कुर्स्कक्षेत्रे युक्रेन-सेनायाः कार्याणि समर्थयितुं विषये सर्वकारीयविभागानाम् प्रतिनिधिभिः सह अपि समागमः कृतः।
युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् ।
ततः पूर्वं १४ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य १०९७ वर्गकिलोमीटर्-परिमितं नियन्त्रितवती अस्ति रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा १४ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशेन रूसस्य कुर्स्क-प्रान्ते आतङ्कवादी-आक्रमणं कृतम्, येन पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितम् भविष्यति।
स्थानीयसमये १४ तमे दिनाङ्के रूसस्य रक्षामन्त्रालयेन घोषितं यत् रूसीसेना कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सेनायाः षट्-परिक्रमाणाम् आक्रमणानि प्रतिहृतवती रूसी-वायु-अन्तरिक्ष-सेनाभिः सुमी-प्रान्ते अनेकेषु बस्तीषु स्थितानां युक्रेन-सेनायाः आरक्षी-सैनिकानाम् उपरि वायु-आक्रमणं कृतम् । गतदिने रूसीसेना २७० युक्रेनदेशस्य सैन्यकर्मचारिणः मारितवन्तः, घातिताः च अभवन्, १८ युक्रेनदेशस्य सैनिकाः गृहीतवन्तः, २ टङ्काः, १ बख्रिष्टकर्मचारिवाहकाः, अन्ये १३ प्रकाराः बखरीवाहनानि च नष्टवन्तः
तस्मिन् एव दिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् सः युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यस्य कृते अग्रपङ्क्तौ सर्वेषु प्रमुखेषु दिक्षु युक्रेनदेशस्य सेनायाः कार्याणि श्रुतवान् इति। ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-क्षेत्रे अधिकं प्रगतिम् अकरोत्, तस्मिन् दिने एकतः द्वौ किलोमीटर्-पर्यन्तं भिन्न-भिन्नदिशि अग्रे गतः, अपि च १०० तः अधिकाः रूसीसैनिकाः अपि गृहीताः सः डोनेट्स्क्-प्रदेशे युक्रेन-सेनायाः बलं सुदृढं करिष्यति इति अपि अवदत् ।
युक्रेन-सेना अगस्तमासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १३ दिनाङ्के उक्तं यत् कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनदेशस्य सेनायाः आक्रमणम् अद्यापि निरन्तरं वर्तते। तस्मिन् दिने रूसी-रक्षामन्त्रालयेन उक्तं यत् रूसीसेना युक्रेन-सेनायाः कुर्स्क-दिशि प्रवेशं कर्तुं सफलतया निवारितवती
पूर्वं १४ तमे दिनाङ्के १९६८ तमे वर्षे ।युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क-प्रान्तस्य १०९७ वर्गकिलोमीटर्-भूमिं नियन्त्रितवती अस्ति।
रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा १४ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशेन रूसस्य कुर्स्क-प्रान्ते आतङ्कवादी-आक्रमणं कृतम्, येन पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितम् भविष्यति।
अत्यन्तं तनावपूर्णं क्षेत्रीयस्थितिं दृष्ट्वा कुर्स्क-प्रान्तस्य समीपे स्थितः ओबेल्गोरोड्-प्रान्तः राज्ये निवासिनः रक्षणं सुदृढं कर्तुं १४ दिनाङ्के क्षेत्रीय-आपातकालस्य घोषणां कृतवान्
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य वर्खोव्नाराडा (संसदस्य) मानवाधिकारायुक्तः दिमित्री लुबिनेट्स् इत्यनेन युक्रेनदेशस्य टीवीकार्यक्रमे उक्तं यत् सः रूसीराष्ट्रपतिस्य मानवाधिकारस्य पूर्णाधिकारिणा तात्याना मोस्कालिकोवा इत्यनेन सह संवादस्य आयोजनस्य विषये विचाराणां आदानप्रदानं कृतवन्तौ कुर्स्कप्रदेशे युद्धबन्दीनां विषये। लुबिनेट्स् इत्यनेन उक्तं यत् एषः संवादः रूसदेशेन आरब्धः।
संवाददाता ज्ञातवान् यत् १४ तमे स्थानीयसमये प्रातःकाले युक्रेनदेशेन रूसस्य चतुर्णां सैन्यविमानस्थानकानाम् आक्रमणं कर्तुं ड्रोन्-यानानां उपयोगः कृतः ।
सूत्रेषु उक्तं यत् १४ दिनाङ्के प्रातःकाले युक्रेनदेशस्य राष्ट्रियसुरक्षासेवा, युक्रेनस्य रक्षामन्त्रालयस्य सामान्यगुप्तचरसेवा, युक्रेनसेनायाः मानवरहितप्रणालीसेना च रूसस्य उपरि आक्रमणार्थं दीर्घदूरपर्यन्तं ड्रोन्-विमानानाम् उपयोगाय संयुक्तं कार्यं कृतवन्तः वोरोनेज्, कुर्स्क्, सावास्लिका, बोरी च सोग्लेब्स्क् सैन्यविमानस्थानके बृहत्प्रमाणेन आक्रमणं कृतम् ।
समाचारानुसारं रूसीसेना एतेषां विमानस्थानकानाम् उपयोगं अग्रपङ्क्तौ युक्रेननगरेषु च आक्रमणं कर्तुं न शक्नोति इति विशेषतया योजनाकृतं कार्यम् अस्ति। सम्प्रति उपर्युक्तवार्तायां रूसदेशः प्रतिक्रियां न दत्तवान् ।
वालस्ट्रीट् जर्नल् इति जालपुटेन १३ अगस्तदिनाङ्के उद्धृतस्य प्रतिवेदनस्य अनुसारं अमेरिकी-अधिकारिणः अवदन् यत् रूस-क्षेत्रे युक्रेन-देशस्य आक्रमणस्य प्रतिक्रियारूपेण युक्रेन-देशात् केचन सैनिकाः निवृत्ताः सन्ति troops.युक्रेन-सैनिकानाम् आक्रमणस्य प्रथमं लक्षणम्।
प्रतिवेदनानुसारं अमेरिकी-अधिकारिणः अवदन् यत् अमेरिका-देशः अद्यापि रूस-देशस्य केषाञ्चन सैनिकानाम् निवृत्तेः महत्त्वं निर्धारयितुं प्रयतते, रूस-देशेन कियन्तः सैनिकाः संयोजिताः इति अमेरिकी-अनुमानं न प्रकटितवन्तः परन्तु नूतनं अमेरिकीमूल्यांकनं युक्रेनदेशस्य अधिकारिणां दावानां समर्थनं करोति, ये वदन्ति यत् गतसप्ताहे युक्रेनस्य रूसस्य कुर्स्क्-देशे आकस्मिकं प्रगतेः कारणात् मास्को-नगरस्य जनशक्ति-उपकरणयोः श्रेष्ठतायाः कारणात् रूसीसैनिकाः देशस्य अनेकभागेषु कार्यं कर्तुं शक्नुवन्ति इति कारणेन रूसीसैनिकाः युक्रेन-देशात् निवृत्ताः भवितुम् अर्हन्ति स्म अग्रे धक्कायतु।
इदानीं युक्रेनदेशेन रूसीक्षेत्रस्य बृहत्खण्डान् जप्तानाम् सैन्यानाम् सुदृढीकरणार्थं टङ्काः अन्ये च बख्रिष्टवाहनानि प्रेषितानि, येन क्रेमलिन-नगरं आतङ्कितं यत् युक्रेन-सैनिकाः रूसी-क्षेत्रे अग्रे गन्तुं समर्थाः अभवन् गतसप्ताहे आकस्मिकं आक्रमणं कृत्वा युक्रेनदेशस्य सैनिकाः शीघ्रमेव रूसस्य दुर्बलतया रक्षिता सीमां लङ्घितवन्तः इति प्रतिवेदने उल्लेखितम्।
दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार
दैनिक आर्थिकवार्ता