समाचारं

लाइटर्-इत्येतत् श्रुति-यन्त्राणि सन्ति, पेन-इत्यस्य अन्तः लेन्साः सन्ति...एतेभ्यः गुप्तचर-यन्त्रेभ्यः सावधानाः भवन्तु

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुप्तचलच्चित्रनिर्माणं रिकार्डिङ्गं च, श्रवणं च स्थितिनिर्धारणं च, गुप्तसञ्चारः... गुप्तचरचलच्चित्रदूरदर्शनसाहित्यकृतौ सर्वविधाः रहस्यपूर्णाः शक्तिशालिनः च गुप्तचरसाधनाः अनन्ततया उद्भवन्ति, यत् चकाचौंधं जनयति। यथार्थजीवने अस्माकं परितः केचन अगोचराः दैनन्दिनाः आवश्यकताः अपि रहस्यं गोपयन्ति स्यात् ।

"गैजेट्" इत्यस्य पृष्ठतः "रहस्यम्" ।

लेखनी? कॅमेरा! अन्तर्निर्मितं गुप्तचक्षुः युक्तं लेखनी गुप्तचरानाम् कृते गोपनीयदस्तावेजानां गुप्तरूपेण छायाचित्रं ग्रहीतुं महत्त्वपूर्णं साधनं भवितुम् अर्हति ।

लघुतरम्? मत्कुण! श्रवणयन्त्रेण सुसज्जितः प्रकाशकः विद्युत्प्रकाशे गुप्तचरानाम् श्रवणं सुलभं कर्तुं शक्नोति ।

ड्रैगनफली? ड्रोन ! इदं लघु विमानं ड्रोन् कीटसदृशं दृश्यते, बुद्धिसङ्ग्रहार्थं स्वेन सह वहितानाम् लघुसाधनानाम् उपयोगं कर्तुं शक्नोति ।

एते अगोचराः प्रतीयमानाः "गैजेट्" विदेशेषु गुप्तचर-गुप्तचर-संस्थायाः कर्मचारिणां कृते घुसपैठ-चोरी-क्रियाकलापं कर्तुं साधनानि भवितुम् अर्हन्ति यतोहि तेषां "गुप्तकार्यं" भवति यथा श्रवणं, छायाचित्रणं, संवेदनं, संचरणं च एकदा एतेषां उपकरणानां उपयोगः गुप्तचरकार्याणां कृते भवति तदा ते विशेषगुप्तचरसाधनाः भवन्ति, अतः अस्माकं राष्ट्रियसुरक्षायाः कृते त्रासः भवति ।

"चीनगणराज्यस्य प्रतिजासूसीकानूनस्य कार्यान्वयनस्य विवरणम्" इति नियमः अस्ति यत् "विशेषगुप्तचरसाधनम्" गुप्तचरक्रियाकलापानाम् कृते विशेषतया आवश्यकं निम्नलिखितसाधनं निर्दिशति:

(१) गुप्तश्रवणं, छायाचित्रणं च उपकरणम्;

(२) बर्स्ट् ट्रांसीवर, एकवारं प्याड्, स्टेगनोग्राफी उपकरणं च;

(3) गुप्तचरं प्राप्तुं प्रयुक्तानि इलेक्ट्रॉनिकनिरीक्षण-अवरोध-उपकरणानि;

(4) अन्ये विशेषगुप्तचरसाधनम्।

विशेषगुप्तचरसाधनानाम् पुष्ट्यर्थं राज्यपरिषदः राष्ट्रियसुरक्षाविभागस्य दायित्वम् अस्ति ।

गुप्तचोरीयाः, लीकेजस्य च जोखिमाः

एकदा चीनदेशस्य एकः कम्पनी बृहत्विकासपरियोजनायाः बोलीयां भागं ग्रहीतुं विदेशेषु प्रतिनिधिमण्डलं प्रेषितवती । एकस्मिन् स्थानीये भोजनालये भोजनं कुर्वन् एकः स्थानीयः पुरुषः नैपकिनस्य पेटीं निजकक्षे वितरितवान् पश्चात् दलस्य सदस्याः नैपकिनपेटिकायां USB फ्लैशड्राइव इव वस्तु प्राप्य तत्क्षणमेव अस्माकं स्थानीयदूतावासं प्रति तस्य सूचनां दत्तवन्तः।

चीनदेशं प्रति प्रत्यागतस्य अनन्तरं राष्ट्रियसुरक्षासंस्थायाः निरीक्षणं कृत्वा तस्य परिचयः कृतः, विदेशेषु गुप्तचरगुप्तचरसंस्थाभिः उपयुज्यमानं विशेषं गुप्तचरसाधनम् इति निर्धारितं यत् एतत् साधारणस्य यूएसबी-फ्लैशड्राइवस्य वेषं कृत्वा अन्तर्निर्मितौ लघुमाइक्रोफोनौ आसीत् ।

राष्ट्रीय सुरक्षा एजेन्सी स्मरण

"चीनगणराज्यस्य प्रतिजासूसीकानूनस्य" अनुच्छेदः १५ निर्धारयति यत् कोऽपि व्यक्तिः वा संस्था वा जासूसीक्रियाकलापानाम् विशेषरूपेण आवश्यकानां विशेषगुप्तचरसाधनानाम् अवैधरूपेण उत्पादनं, विक्रयणं, स्वामित्वं, उपयोगं वा कर्तुं न शक्नोति एकदा समाजे विशेषगुप्तचरसाधनं प्रवहति, गुप्तप्रयोजनयुक्तैः जनाभिः अवैधरूपेण उपयुज्यते चेत्, तत् न केवलं व्यक्तिगतगोपनीयतां व्यावसायिकरहस्यं च खतरान् जनयिष्यति, अपितु राष्ट्रियसुरक्षां सामाजिकस्थिरतां च खतरान् जनयिष्यति राष्ट्रीयसुरक्षासंस्थाः विशेषगुप्तचरसाधनानाम् अवैधं उत्पादनं विक्रयं च कानूनानुसारं सम्पादयिष्यन्ति यः कोऽपि व्यक्तिः वा संस्था वा अवैधं आपराधिकं च कार्याणि करोति येन राष्ट्रियसुरक्षायाः खतरे भवति।

यदि भवान् पश्यति यत् अन्ये विशेषगुप्तचरसाधनानाम् उत्पादनं, विक्रयणं, स्वामित्वं, उपयोगं वा कुर्वन्ति यस्य विशेषरूपेण गुप्तचरक्रियाकलापानाम् आवश्यकता भवति, तर्हि कृपया शीघ्रमेव 12339 राष्ट्रियसुरक्षासंस्थायाः रिपोर्टस्वीकृतिहॉटलाइनेन, ऑनलाइन-रिपोर्टिंग्-मञ्चेन (www.12339.gov.cn) सम्पर्कं कुर्वन्तु , अथवा राष्ट्रियसुरक्षामन्त्रालयस्य WeChat official account स्वीकृतिचैनलस्य सूचनां ददातु अथवा प्रत्यक्षतया स्थानीयराष्ट्रीयसुरक्षासंस्थाभ्यः राष्ट्रियसुरक्षारक्षणार्थं इस्पातभित्तिं संयुक्तरूपेण निर्मातुं।

स्रोतः - राष्ट्रियसुरक्षामन्त्रालयः

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया