समाचारं

दक्षिणचीनसागरे अमेरिकादेशः सामान्यज्ञानं अवगन्तुं अर्हति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य "एशिया टाइम्स्" इत्यस्य जालपुटे अगस्तमासस्य १३ दिनाङ्के एकः लेखः, मूलशीर्षकः : द्वितीयस्य थॉमस शोलस्य विषये चीनेन सह युद्धं कर्तुं योग्यं नास्ति फिलिपिन्सः चीनसर्वकारश्च फिलिपिन्स्-देशस्य आपूर्तिविषये सम्झौतां कृतवन्तः इति भासते द्वितीयविश्वयुद्धस्य युद्धपोतस्य मानवीयआपूर्तिः यत् द्वितीयथोमसशोल् इत्यत्र जानी-बुझकर अटत् दक्षिणचीनसागरे अस्थायीव्यवस्थायाः कारणेन तनावः किञ्चित् न्यूनीकृतः अस्ति। निश्चयेन दीर्घकालीनसमुद्रविवादे नूतनाः विकासाः उत्साहवर्धकाः सन्ति। परन्तु दुर्भाग्येन अन्यः संकटः दूरं न भवेत्।अस्मिन् वर्षे जूनमासे चीनीयतटरक्षकदलेन सेकेण्ड् थॉमस शोल् इत्यस्य समीपं गच्छन्तं फिलिपिन्स्-देशस्य एकं जहाजं निष्कासितम् । केचन भाष्यकाराः अमेरिकी-फिलिपिन्स-परस्पर-रक्षा-सन्धिं प्रेरयितुं अपि आह्वानं कृतवन्तः । युक्रेनदेशस्य स्थितिः अशान्तिः अस्ति, अमेरिकीनिर्वाचनं च पूर्णतया प्रचलति इति कारणेन वाशिङ्गटनदेशः निःसंदेहं दुर्बलतायाः किमपि लक्षणं दर्शयितुं न इच्छति।अमेरिकीविदेशसचिवाः रक्षासचिवाः च अद्यैव मनिलानगरं युगपत् गतवन्तः, स्वैः सह ५० कोटि डॉलरस्य सहायतासङ्कुलं, वर्धितायाः गुप्तचरसाझेदारीयाः अनुशंसाः च आनयन् अस्मिन् वर्षे आरम्भात् एव अमेरिकीसैन्यं फिलिपिन्स्-देशे, तत्समीपस्थेषु च क्षेत्रेषु सक्रियम् अस्ति ।एताः प्रवृत्तयः दृष्ट्वा दक्षिणचीनसागरे चीनदेशेन सह सैन्यसङ्घर्षस्य जोखिमः अमेरिकादेशस्य राष्ट्रहिते अस्ति वा इति पृच्छितुं न शक्यते। वाशिङ्गटननगरस्य बहवः जनाः तथाकथितस्य "चीनीविस्तारस्य" "बीजिंगस्य आक्रामकतायाः" विषये गम्भीरचिन्ता प्रकटितवन्तः, परन्तु वास्तविकस्थितिः सर्वेषां कल्पना न भवतिचीनदेशः खलु केषुचित् नान्शाद्वीपेषु, रीफेषु च निर्माणं कुर्वन् अस्ति । परन्तु यत् दुर्लभतया उक्तं तत् अस्ति यत् चीनदेशः "शतरंजफलके" नूतनानां खण्डानां पूर्णं लाभं जानीतेव न गृह्णाति, तत्र युद्धसज्जविमानं न नियोजयति तथैव चीनीयतटरक्षकैः जलतोपस्य उपयोगः कोऽपि दुर्घटना नास्ति । घातकबलस्य आश्रयं विना लक्ष्यं प्राप्तुं सचेतनः विकल्पः आसीत् — चीनीयसंयमस्य अन्यत् स्पष्टं लक्षणम् ।अपि च, व्यापकदृष्ट्या चीनदेशः वस्तुतः प्रमुखसमुद्रमार्गेषु अन्तर्राष्ट्रीयव्यापारं न अवरुद्धवान् वा बाधितवान् वा, न च ४० वर्षाणाम् अधिकेषु बृहत्परिमाणेन बलस्य उपयोगं कृतवान्-उद्यमानशक्तेः कृते उल्लेखनीयम्।अतः दक्षिणचीनसागरे चीनस्य योजना सम्यक् का अस्ति ? चीनसर्वकारः स्वस्य मत्स्यपालनस्य, खननस्य च अधिकारस्य रक्षणं कर्तुं प्रयतते, तस्मात् अपि महत्त्वपूर्णं यत् चीनस्य व्यापारमार्गस्य रक्षणार्थं स्वस्य सामरिकस्य अनिवार्यतायाः रक्षणं कर्तुं प्रयतते इति न संशयः। परन्तु दुःखदं यत् दक्षिणचीनसागरस्य विषये प्रायः सर्वाणि प्रतिवेदनानि चीनस्य मुख्यप्रेरणानां अवहेलनां कुर्वन्ति ।नक्शेन फिलिपिन्स्-देशः ताइवान-जलसन्धिस्य अतीव समीपे अस्ति । फिलिपिन्स्-देशे नूतनः अमेरिकी-आधारः वाशिङ्गटन-नगरं सुदृढतरस्थाने स्थापयिष्यति । वाशिङ्गटन-मनिला-देशयोः सुकुमारं ऐतिहासिकसम्बन्धं दृष्ट्वा फिलिपिन्स्-देशे आधारस्य स्थापना निश्चितं न भवति । अतः अमेरिकादेशः फिलिपिन्स्-द्वीपेषु स्वस्य "नवीन" पदस्थापनं सुरक्षितं कर्तुं केन्द्रितवान्, अनेकेषु भिन्नस्थानेषु सुविधानां उन्नयनं कृतवान् ।अमेरिकादेशस्य तथाकथितस्य "ताइवानस्य सहायकरक्षायाः" विषये खलु समस्याः सन्ति, विशेषतः एतत् विचार्य यत् चीनदेशः परितः क्षेत्रेषु पारम्परिकसैन्यश्रेष्ठतां प्राप्तवान् अस्ति तथा च पर्याप्तं परमाणुजोखिमम् अपि अस्ति अयं अत्यन्तं खतरनाकः विषयः अधुना दक्षिणचीनसागरस्य स्थिरतां प्रभावितं कुर्वन् दृश्यते।यदा अमेरिकादेशः फिलिपिन्स्-द्वीपानां उत्तरदिशि स्वस्य आधारं सुदृढं कर्तुं आरब्धवान् तदा एव द्वितीयः थोमस शोल् उष्णः आलू अभवत् इति न संयोगः आवश्यके सति अमेरिकादेशेन फिलिपिन्स्-देशस्य रक्षणं कर्तव्यम् इति न संशयः । परन्तु अन्यतरे वाशिङ्गटनेन अन्येन परमाणुशक्त्या सह युद्धस्य जोखिमं न कर्तव्यम् । सामान्यज्ञानं वदति यत् अमेरिकादेशेन विवादितद्वीपानां वा क्रुद्धमत्स्यजीविनां वा विषये चीनदेशेन सह युद्धस्य किमपि विचारं पूर्णतया निराकर्तव्यम्।यथा वयं सर्वे जानीमः, "मोन्रो-सिद्धान्तस्य" अनुसारं अमेरिकादेशः कदापि बाह्यशक्तयः कैरिबियन-देशे हस्तक्षेपं कर्तुं न अनुमन्यते । अमेरिकीराष्ट्रीयसुरक्षायाः कृते वाशिङ्गटनं सर्वदा अस्मिन् क्षेत्रे हस्तक्षेपं करोति, यद्यपि तस्य अर्थः नित्यं सैन्यहस्तक्षेपः अपि च पनामा-नहरस्य निर्माणार्थं कोलम्बिया-देशस्य विभाजनं अपि भवति रूक्षस्य सैम-मातुलस्य तुलने चीनदेशः तस्मात् दूरम् अस्ति । (लेखकः ब्राउन विश्वविद्यालये आगन्तुकप्रोफेसरः "रक्षाप्राथमिकता" चिन्तनसमूहे एशियाकार्याणां निदेशकः च लाइल गोल्डस्टीनः अस्ति, यस्य अनुवादः किआओ हेङ्गः कृतवान्) ▲
प्रतिवेदन/प्रतिक्रिया