समाचारं

एप्पल् राजस्ववृद्धेः अधिकान् स्रोतांसि उद्घाटयितुं आशां कुर्वन् डेस्कटॉप् रोबोट् परियोजनां उन्नतयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[एप्पल् राजस्ववृद्धेः अधिकस्रोतान् उद्घाटयितुं आशां कुर्वन् डेस्कटॉप् रोबोट् परियोजनायाः विकासं प्रवर्तयति] वित्तीयसमाचारसंस्था, अगस्तमासस्य १५ दिनाङ्कः, एप्पल्, यः राजस्वस्य नूतनान् स्रोतांसि अन्वेष्टुं प्रयतते, सः महत् डेस्कटॉप् गृहयन्त्रस्य विकासं प्रवर्तयति यत्... रोबोट् बाहुना सह Integrated इत्यनेन सह iPad-सदृशं प्रदर्शनं संयोजयति । विषये परिचितानाम् अनुसारं कम्पनीयां सम्प्रति शतशः जनानां दलं यन्त्रस्य विकासं कुर्वन् अस्ति, यत् विशालं प्रदर्शनं चालयितुं सुडौ रोबोटिकबाहुषु अवलम्बते, प्रदर्शनं उपरि अधः च झुकयितुं यांत्रिकयन्त्राणां उपयोगेन ३६० डिग्री परिभ्रमति च अमेजन इको शो १० तथा मेटा इत्यस्य विच्छिन्न पोर्टल् इत्यादीनां गृहविद्युत्पदार्थानाम् एकः प्रकारः इति वक्तुं शक्यते । रोबोट् प्रति परिवर्तनं एप्पल् इत्यस्य विक्रयं वर्धयितुं एप्पल् इन्टेलिजेन्स् इत्यस्य उपयोगं कर्तुं योजनायाः भागः अस्ति । एप्पल् अस्मिन् वर्षे पूर्वमेव स्वचालककारपरियोजना समाप्तं कृत्वा राजस्ववृद्धेः नूतनान् स्रोतान् अन्विष्यति। एतस्य विषये परिचिताः जनाः अवदन् यत् एप्पल् इत्यनेन अस्य यन्त्रस्य विकासं प्राथमिकताम् अददात् इति निर्णयः कृतः, २०२६ अथवा २०२७ तमे वर्षे एव एतत् प्रक्षेपणस्य योजना अस्ति । मूल्यं प्रायः १,००० डॉलरपर्यन्तं न्यूनीकर्तुं कम्पनी आशास्ति । परन्तु अपेक्षितविमोचनं अद्यापि वर्षाणि दूरम् अस्ति, ताः योजनाः सैद्धान्तिकरूपेण परिवर्तयितुं शक्नुवन्ति। एप्पल् इत्यनेन स्वस्य समर्थनं दर्शयितुं केविन् लिञ्च् इत्यस्य परियोजनायाः एकमात्रः प्रभारी नियुक्तः लिन्च् एकः वरिष्ठः कार्यकारी अस्ति यः एप्पल् इत्यस्य प्रौद्योगिक्याः उपाध्यक्षत्वेन कार्यं करोति तदतिरिक्तं सः एप्पल् इत्यस्य स्मार्टघटिकानां, स्वास्थ्यसॉफ्टवेयरइञ्जिनीयरिङ्गस्य च प्रभारी अस्ति ।
प्रतिवेदन/प्रतिक्रिया