समाचारं

यौनकाण्डः उजागरः, ब्रिटिशपरमाणुपनडुब्ब्याः कप्तानः गोलिकाप्रहारं कृतवान्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी टीवी टुडे (RT) वेबसाइट् इत्यस्य अनुसारं १३ तमे दिनाङ्के ब्रिटिशमाध्यमानां समाचारानाम् उद्धृत्य ब्रिटिश-राजनौसेना एकं परमाणु-पनडुब्बी-कप्तानं निष्कासितवती यस्य कनिष्ठ-नाविकेन सह अनुचितः सम्बन्धः इति कथ्यते, तस्मै अश्लील-वीडियो प्रेषितवान्

प्रतिवेदने कप्तानस्य नाम न प्रकाशितम्, परन्तु यूके-देशस्य चतुर्णां वैनगार्ड-वर्गस्य बैलिस्टिक-क्षेपणास्त्र-पनडुब्बीषु एकस्याः आज्ञां दत्तवान् इति ज्ञातम् बल।

"यः कोऽपि दण्डं अर्हति सः तस्य कार्याणां उत्तरदायी भविष्यति, तस्य पदं वा स्थितिं वा न कृत्वा" इति रॉयल नेवी इत्यस्य प्रवक्ता अवदत् यत् "यः कोऽपि व्यवहारः उच्चतमस्तरं न पूरयति" इति

चित्रैः सह ब्रिटिश-पनडुब्बी आरटी-रिपोर्ट्

परमाणु-पनडुब्ब्याः आज्ञां दातुं पूर्वं कप्तानः पारम्परिक-आक्रमण-पनडुब्ब्याः आज्ञां दत्तवान् कनिष्ठतम-ब्रिटिश-अधिकारिषु अन्यतमः आसीत्, तस्मात् सः ब्रिटिश-साम्राज्यस्य आर्डर्-पुरस्कारेण पुरस्कृतः

अनेके नाविकाः साक्ष्यं दत्तवन्तः यत् पनडुब्ब्यां नियोजितः सन् कप्तानः एकेन कनिष्ठनाविकेन सह अनुचितं यौनसम्बन्धं कृतवान्, तस्मै सेल्फी प्रेषितवान्, तेषां यौनसमागमस्य भिडियो च कृतवान् यत् सः कनिष्ठनाविकाय प्रेषितवान् कनिष्ठनाविकः पुरुषः अस्ति वा महिला वा इति अस्पष्टम् आसीत् ।

प्रारम्भे एतस्य घटनायाः प्रकाशं प्राप्तस्य अनन्तरं कप्तानस्य पुनः नियुक्तिः अभवत्, परन्तु अन्ततः ब्रिटिश-नौसेनापतिभिः तत् दृश्यं दृष्ट्वा सः नौसैनिककर्तव्यात् मुक्तः अभवत्

आरटी इत्यनेन उक्तं यत् ब्रिटिश-राजनौसेना २०१४ तमे वर्षे प्रथमवारं पनडुब्बीषु सेवां कर्तुं महिलानाविकानां परिचयं कृतवती । २०१७ तमे वर्षे ब्रिटिश-परमाणुपनडुब्ब्याः एच् एम एस विजिलेन्स इत्यस्य कप्तानः प्रथमसहचरः च कनिष्ठमहिला-अधिकारिणा सह सम्बन्धं कृतवान् इति आरोपः आसीत् ।

अन्तिमेषु वर्षेषु ब्रिटिश-पनडुब्बी-सेनायाः चालकानां, सेनापतयः अपि अभावः अस्ति । पनडुब्बीविभागस्य प्रभारी रियर एड्मिरल् सिमोन आस्क्वाट् इत्यस्य गतवर्षे निवृत्तेः अनन्तरं रॉयल नेवी इत्यस्य कर्मचारिणां अभावात् सामाजिकमञ्चे लिङ्क्डइन इत्यत्र विज्ञापनमपि दातव्यम् आसीत्

स्रोतः - ग्लोबल टाइम्स्

प्रतिवेदन/प्रतिक्रिया