बेलारूसस्य प्रधानमन्त्री : चीनेन सह शासनस्य अनुभवस्य आदानप्रदानं सुदृढं कर्तुं इच्छुकः
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, मिन्स्क, १४ अगस्त (रिपोर्टर लु जिन्बो) यदा १४ दिनाङ्के मिन्स्कनगरे चीनस्य अन्तर्राष्ट्रीयविकाससहकारसंस्थायाः निदेशकः लुओ झाओहुई इत्यनेन सह मिलित्वा बेलारूसस्य प्रधानमन्त्री गोलोव्चेन्को इत्यनेन व्यक्तं यत् बेलारूसः राज्यशासनस्य अनुभवस्य आदानप्रदानं सुदृढं कर्तुं इच्छति with China.
गोलोव्चेन्को इत्यनेन चीनसर्वकारस्य धन्यवादः कृतः यत् बेलारूसस्य आर्थिकसामाजिकविकासाय जनानां आजीविकायाः सुधारणाय च बहुमूल्यं समर्थनं सहायतां च दत्तवान्, तथा च व्यक्तवान् यत् बेलारूसः चीनेन सह उच्चस्तरीयं आदानप्रदानं निरन्तरं सुदृढं कर्तुं, व्यावहारिकसहकार्यं गभीरं कर्तुं, अनुभवस्य आदानप्रदानस्य विस्तारं कर्तुं च इच्छति राज्यशासनं, तथा च "बेल्ट एण्ड रोड" इत्यस्य संयुक्तरूपेण निर्माणे उच्चगुणवत्तायुक्ते सहकार्यं सक्रियरूपेण भागं गृह्णन्ति तथा च वैश्विकविकासपरिकल्पनाः बेलारूस-चीन-सर्वमौसमव्यापक-रणनीतिकसाझेदारी-इत्यस्य अर्थं समृद्धं कुर्वन्ति एव।
लुओ झाओहुई इत्यनेन समागमे उक्तं यत् बेलारूस् चीनस्य विश्वसनीयः मित्रः भागीदारः च अस्ति। राष्ट्रप्रमुखद्वयस्य सामरिकमार्गदर्शने व्यक्तिगतप्रवर्धनेन च चीन-बेलारूस-सम्बन्धेषु नूतनयुगे उच्चस्तरीयं परिचालनं निर्वाहितम् अस्ति परिषदः द्वयोः देशयोः नेतारैः प्राप्तं महत्त्वपूर्णं सहमतिम् कार्यान्वितुं, "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तं संयुक्तनिर्माणं सक्रियरूपेण प्रवर्धयितुं, वैश्विकविकासपरिकल्पनानि कार्यान्वितुं, द्वयोः मध्ये व्यावहारिकसहकार्यस्य प्रवर्धनार्थं च बेलारूस-देशेन सह कार्यं कर्तुं इच्छति | देशेषु निरन्तरं नूतनानि परिणामानि प्राप्तुं।
तस्मिन् एव दिने लुओ झाओहुई इत्यनेन बेलारूसस्य प्रथमोपप्रधानमन्त्री स्नोप्कोव इत्यनेन सह अपि मिलित्वा द्विपक्षीयविकाससहायतायां वैश्विकविकासपरिकल्पनानां च विषये विचाराणां व्यापकरूपेण आदानप्रदानं कृतम्, बेलारूसस्य अर्थव्यवस्थामन्त्री चेबोटारी इत्यनेन सह प्रासंगिकविकाससहायतासहकारदस्तावेजेषु हस्ताक्षरं कृतम्। बेलारूस्-देशस्य भ्रमणकाले लुओ झाओहुइ इत्यनेन तत्रैव प्रासंगिकसहायतापरियोजनानां निरीक्षणमपि कृतम् ।
उपर्युक्तेषु कार्येषु बेलारूस्देशे चीनदेशस्य राजदूतः क्षी क्षियाओङ्गः उपस्थितः आसीत् । (उपरि)