2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य मार्चमासस्य ११ दिनाङ्के अपराह्णे नानजिङ्ग्-नगरे "राजधानी-परियोजना-विस्तारः निवेश-प्रतिरूपः च" इति विषये महत्त्वपूर्णा सभा अभवत् । अस्मिन् सत्रे आधारभूतसंरचनानिर्माणपरियोजनानां मुख्यनिवेशवित्तपोषणप्रतिमानाः, परियोजनानियोजनरणनीतयः, गुप्तऋणजोखिमान् कथं प्रभावीरूपेण परिहरितुं शक्यन्ते इति विषये केन्द्रितम् आसीत्। अस्य सम्मेलनस्य मुख्यवक्तारूपेण गुओ वेई महोदयेन स्वस्य गहनेन उद्योगानुभवेन, तीक्ष्णबाजारस्य अन्वेषणेन च प्रतिभागिभ्यः गहनं व्यावहारिकं च विश्लेषणं प्रदत्तम्।
आधारभूतसंरचनापरियोजनानां कृते मुख्यनिवेशवित्तपोषणप्रतिमानाः
आधारभूतसंरचनापरियोजनानां बृहत्परिमाणस्य दीर्घकालीननिर्माणकालस्य च कारणात् समुचितनिवेशवित्तपोषणप्रतिरूपस्य चयनं महत्त्वपूर्णम् अस्ति सभायां गुओ वेई महोदयेन वर्तमानमूलसंरचनापरियोजनासु सामान्यतया प्रयुक्तानां कतिपयानां प्रमुखनिवेशवित्तपोषणप्रतिमानानाम् परिचयः विस्तरेण कृतः:
पीपीपी मॉडल (सार्वजनिक-निजी साझेदारी) 1.1.: पीपीपी-प्रतिरूपे आधारभूतसंरचनापरियोजनानां संयुक्तरूपेण निवेशं, निर्माणं, संचालनं च कर्तुं सर्वकारस्य सामाजिकपुञ्जस्य च सहकार्यस्य उपयोगः भवति । एतत् प्रतिरूपं न केवलं सर्वकारे वित्तीयदबावं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति, अपितु परियोजनायाः दक्षतां परिचालनगुणवत्ता च सुधारयितुम् विपण्य-उन्मुख-प्रबन्धन-पद्धतीनां परिचयं अपि कर्तुं शक्नोति
औद्योगिकनिधिप्रतिरूपम्: सामाजिकपूञ्जीसंग्रहणं कृत्वा विशिष्टक्षेत्रेषु आधारभूतसंरचनानिर्माणे केन्द्रीकृत्य विशेष औद्योगिकनिधिस्थापनम्। शिक्षकः गुओ वी इत्यनेन एतत् बोधितं यत् औद्योगिकनिधिप्रतिरूपं दीर्घकालीनं स्थिरं च धनस्य स्रोतः प्रदातुं शक्नोति तथा च व्यावसायिकप्रबन्धनद्वारा परियोजनायाः समग्रआयस्य सुधारं कर्तुं शक्नोति।