2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, दोहा, १४ अगस्त (रिपोर्टर वाङ्ग किआङ्ग) कतारस्य अलजजीरा इत्यस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं १५ दिनाङ्के कतारस्य राजधानी दोहानगरे गाजानगरे युद्धविरामवार्तानां नूतनः दौरः भविष्यति।
उपस्थितेषु इजरायल-कतार-अमेरिका-मिस्र-देशयोः अधिकारिणः अपि आसन् इति कथ्यते, परन्तु प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) भागं गृहीतवान् वा इति अस्पष्टम् आसीत्
अमेरिकीविदेशविभागस्य प्रवक्ता १४ दिनाङ्के पत्रकारैः उक्तवान् यत् कतारः "अस्मान् आश्वासनं दत्तवान् यत् हमासः अपि सभायां भागं ग्रहीतुं प्रतिनिधिं प्रेषयति इति सुनिश्चित्य परिश्रमं कुर्वन् अस्ति" इति।
कतारस्य विदेशमन्त्रालयेन १४ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः तस्मिन् दिने अमेरिकीविदेशसचिवेन ब्लिङ्केन् इत्यनेन सह दूरभाषं कृतवान् इति पक्षद्वयेन गाजानगरे द्वन्द्वस्य समाप्त्यर्थं मध्यस्थताप्रयासेषु नवीनतमप्रगतेः विषये चर्चा कृता तथा क्षेत्रीयतनावानां निवारणस्य आवश्यकतायाः उपरि बलं दत्तवान्।
८ दिनाङ्के सायं कतार-इजिप्ट्-अमेरिका-देशयोः नेतारः इजरायल्-हमास-देशयोः नेतारः इजरायल्-हमास-देशयोः आह्वानं कृतवन्तः यत् ते १५ दिनाङ्के दोहा-नगरे अथवा मिस्र-राजधानी-कैरो-नगरे पुनः वार्ताम् आरभत, येन अवशिष्टाः सर्वेऽपि मतभेदाः पूरयितुं प्रासंगिकसम्झौतानां कार्यान्वयनम् आरभ्यताम् |. इजरायलस्य प्रधानमन्त्रिकार्यालयेन ९ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायल् गाजादेशे पुनः युद्धविरामवार्तालापं आरभ्य सहमतः अस्ति तथा च १५ दिनाङ्के वार्ताकारप्रतिनिधिमण्डलं प्रेषयितुं योजनां कृतवान्। हमासः ११ दिनाङ्के एकं वक्तव्यं प्रकाशितवान्, यत्र गाजापट्टे युद्धविरामवार्तालापस्य मध्यस्थैः आह्वानं कृतम् यत् ते पूर्ववार्तालापस्य परिणामाधारितं कार्यान्वयनयोजनां निर्माय इजरायल् इत्यस्मै तस्याः कार्यान्वयनार्थं बाध्यं कुर्वन्तु, न तु अधिकानि वार्तायां गोलानि वा नूतनानि प्रस्तावानि वा अन्वेष्टुं। (उपरि)