समाचारं

बङ्गजी कम्पनी लिमिटेडस्य प्रमुखस्य नवीन ऊर्जासहायकसंस्थायाः प्रभारी प्रासंगिकः व्यक्तिः दिवालियापनस्य पुनर्गठनस्य च संकटे आसीत्, अद्यैव सः राजीनामा दत्तवान्।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार: हुआंग है सम्पादक: डोंग ज़िंगशेंग

प्रकाशविद्युत्व्यापारस्य अर्धमार्गे अपि न, प्रमुखाः सहायककम्पनयः दिवालियापनस्य पुनर्गठनसंकटस्य च मध्ये आसन् । अगस्तमासस्य १४ दिनाङ्के सायंकाले बङ्गजी शेयर्स्(002634.SZ, शेयर मूल्य 3.13 युआन, बाजार मूल्य 1.438 अरब युआन)दिवालियापनपुनर्गठनार्थं सहायककम्पन्योः आवेदनस्य विषये सूचकघोषणा प्रकटितवान्।

ऋणदाता Jiangsu Puhui स्वास्थ्य परीक्षा कं, लिमिटेड (अतः "Puhui स्वास्थ्य" इति उल्लिखित) तथा Yangzhou Bangjie New Energy Technology Co., Ltd. (अतः "Yangzhou Bangjie" इति उल्लिखित), Bangjie Holdings, आवेदकस्य उचितऋणानां भुक्तिं कर्तुं असमर्थाः सन्ति तथा च तस्य स्पष्टतया सॉल्वेन्सी-अभावः अस्ति, परन्तु तस्य पुनर्गठनमूल्यं उच्चं व्यवहार्यता च अस्ति, तथा च यांगझौ-बैंगजी-नगरस्य दिवालियापन-पुनर्गठनार्थं यांगझौ-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य जनन्यायालये आवेदनम् अकरोत्।

यांगझौ बङ्गजी बङ्गजी कम्पनी लिमिटेड् इत्यस्य प्रकाशविद्युत्व्यापारक्षेत्रस्य महत्त्वपूर्णा सहायककम्पनी अस्ति । कम्पनी घोषणायाम् उक्तवती यत् पुनर्गठन-अनुप्रयोगेन कम्पनीयाः प्रकाश-विद्युत्-व्यापारः सामान्यतया कर्तुं न शक्यते इति जोखिमः भवितुम् अर्हति

२०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के बङ्गजी-कम्पनी-लिमिटेड्-संस्थायाः फोटोवोल्टिक्-इत्यत्र परिवर्तनस्य आरम्भः एकेन घोषणायाम् अभवत् । घोषणायाः अनुसारं बङ्गजी कम्पनी लिमिटेडः सहायककम्पनीं याङ्गझौ बङ्गजी इत्यस्य स्थापनां करिष्यति तथा च उच्चस्य निर्माणे निवेशं कर्तुं यांगझौ आर्थिकप्रौद्योगिकीविकासक्षेत्रप्रबन्धनसमित्या सह "उच्च-दक्षता-फोटोवोल्टिक-सेल-परियोजना-निवेश-समझौते" हस्ताक्षरं करिष्यति -दक्षता प्रकाशविद्युत्कोशिका परियोजना यस्य वार्षिकं उत्पादनं 10GW भवति, मुख्यतया TOPCon कोशिकानां उत्पादनं भवति। परियोजनायां कुलनिवेशः प्रायः २.६ अरब युआन् अस्ति, यत्र कार्यपुञ्जे ५० कोटियुआन्, उपकरणनिधिषु १.६ अरब युआन् च अस्ति

अगस्तमासस्य १४ दिनाङ्के सायं "दैनिक-आर्थिक-समाचारस्य" एकः संवाददाता अस्मिन् विषये याङ्गझौ-आर्थिक-विकास-क्षेत्र-प्रबन्धन-समितेः प्रासंगिक-कर्मचारिभिः सह परामर्शं कृतवान् अन्यः पक्षः अपि आश्चर्यचकितः अभवत् यत् याङ्गझौ-बङ्गजी-इत्यत्र दिवालियापनस्य पुनर्गठनस्य च आवेदनं कृतम्, सः स्पष्टतया अवदत् यत् एतत् "एतावत् आकस्मिकः" आसीत् । विभिन्नस्रोताभ्यां सूचनानां समीक्षां कृत्वा संवाददाता ज्ञातवान् यत् याङ्गझौ बङ्गजी इत्यत्र अस्य संकटस्य प्रारम्भिकानि लक्षणानि सन्ति स्यात्, प्रभारी प्रासंगिकः व्यक्तिः च बहुकालपूर्वं राजीनामा दत्तवान्