समाचारं

चेन् जिंगरुन् विज्ञानप्रतिष्ठानं फूझौनगरे प्रथमं “जिंगरुन् छात्र” छात्रवृत्तिम् अयच्छति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, फूझौ, १४ अगस्त (पेङ्ग लिफाङ्ग) १३ दिनाङ्के चेन् जिंगरुन् विज्ञानप्रतिष्ठानेन प्रथमवारं फुझौनगरस्य लुलेईग्रामस्य लुफेङ्गस्य चेन् कुलस्य पूर्वजभवने "जिंगरुन् छात्रः" छात्रवृत्तिः प्रदत्ता।

प्रसिद्धः गणितज्ञः चेन् जिंगरुन् इत्यस्य जन्म फुझौ-नगरस्य लुलेइ-नगरे अभवत्, १९७३ तमे वर्षे सः "विज्ञान-चीन"-पत्रिकायां "१+२" इत्यस्य विस्तृतं प्रमाणं प्रकाशितवान्, येन विश्वे सनसनीभूता अभवत् । एतत् परिणामं गोल्डबच्-अनुमानस्य अध्ययने प्रमुखं योगदानं इति स्वीकृतम् अस्ति, अन्तर्राष्ट्रीयगणितसमुदाये च "चेन्-प्रमेयम्" इति उच्यते चेन् जिंगरुन् इत्यनेन स्वयमेव लिखिता "जिंगरुन् स्वगृहनगरं कदापि न विस्मरिष्यति" इति पट्टिका लुलेई ग्रामे एव तिष्ठति, यत्र स्वस्य गृहनगरस्य विषये गभीराः भावनाः प्रकटिताः सन्ति ।

घटनास्थले पुरस्कारविजेता छात्राः तेषां मातापितरौ च पुत्रद्वारात् पूर्वजभवनं प्रविश्य, अजगरद्वारेण स्वपितृणां पूजनं कृत्वा, स्ववृद्धैः धारितानि पट्टिकाः धारयन्ति स्म, युद्धस्य दृढनिश्चयं प्रकटयितुं ढोलकं ताडयन्ति स्म चेन् जिंगरुन् इत्यस्य पुत्रः चेन् जिंगरुन् विज्ञानप्रतिष्ठानस्य अध्यक्षः च चेन् यूवेइ इत्यनेन सह अतिथिभिः सह अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां उत्तमं परिणामं प्राप्तवन्तः "९८५" इति उत्तीर्णाः पञ्च लुलेई अभ्यर्थिनः १०,००० युआन् प्रत्येकं मानदट्राफीः छात्रवृत्तयः च प्रदत्ताः "२११" इति ।

"जिंगरुन् छात्राः" छात्रवृत्तिषु जिंगरुन् फ्यूचर स्टार्स् तथा जिंगरुन् प्रेरणादायक छात्रवृत्तिः च सन्ति, येषां स्थापना चेन् जिंगरुन् विज्ञान फाउण्डेशनेन उत्कृष्टान् अभ्यर्थीनां छात्राणां च पुरस्कृत्य मान्यतां च ददाति

उल्लेखनीयं यत् ट्राफी-निर्माणं चेन-जिंगरुन्-महोदयस्य “गोल्डबच्-अनुमानस्य प्रमाणम् १+२” इत्यस्य पाण्डुलिपि-तत्त्वानि स्वीकरोति, येन चेन-जिंगरुन्-महोदयस्य संख्या-सिद्धान्तस्य क्षेत्रे उत्कृष्ट-योगदानस्य स्मरणं भवति, तथैव तस्य दृढता, नवीनता, समर्पिता च शोधं, निःस्वार्थता च समर्पितानां वैज्ञानिकानां भावना।

"जिंगरुन् छात्राः" इत्यस्य पुरस्कारविजेता प्रतिनिधिः चेन् होङ्गरुई अस्मिन् वर्षे बीजिंग-विश्वविद्यालये एरोनॉटिक्स-अन्तरिक्ष-विश्वविद्यालये आवेदनं कृतवान्, यत्र शिक्षकः चेन् जिंगरुन् शेन् युआन् च कार्यं कृतवन्तौ, गणितशास्त्रे मुख्यशिक्षणं च चयनं कृतवान् सः अवदत् यत् - फुजियान् सामान्यविश्वविद्यालयेन सह सम्बद्धस्य उच्चविद्यालयस्य चेन् जिंगरुन् महोदयस्य पूर्वविद्यार्थी इति नाम्ना सः स्वस्य भावनां उत्तराधिकारं प्राप्य अग्रे सारयितुं, विज्ञानं प्रेम्णा, नूतनान् ऊर्ध्वतां प्राप्तुं च अर्हति।

चेन् जिंगरुन् विज्ञानप्रतिष्ठानेन प्रथमवारं फुझौ-नगरस्य लुलेइ-नगरे "जिंगरुन्-छात्राः" इति छात्रवृत्तिः प्रदत्ता । फोटो हुआंग कुइजिन् द्वारा

घटनास्थले चेन् यूवेई स्वपितुः कथां स्नेहेन कथितवान्, विगत ३० वर्षेषु स्वपितुः वृद्धिपदस्य अनुसन्धानस्य यात्रां च साझां कृतवान् सः अवदत् यत् यदा शिक्षा समृद्धिः भवति तदा देशः निरन्तरं उत्कृष्टतायाः साधनाद्वारा एव वयं पूर्वजानां अपेक्षां पूरयितुं शक्नुमः, पारिवारिकविरासतां च प्रसारयितुं शक्नुमः।

ट्राफी इत्यस्य डिजाइनं चेन् जिंगरुन् महोदयस्य “गोल्डबच् अनुमानं १+२ प्रमाणपरिणामस्य” पाण्डुलिपितत्त्वानि स्वीकरोति । फोटो हुआंग कुइजिन् द्वारा

२०२२ तमे वर्षे ज़ियामेन्-नगरे स्थापितं चेन् जिंगरुन्-विज्ञान-प्रतिष्ठानं फुजियान्-नगरे स्थितम् अस्ति, गणितीय-नवीनीकरणे शीर्ष-प्रतिभानां संवर्धनार्थं, प्रमुख-विश्वविद्यालयानाम् वैज्ञानिक-संशोधन-संस्थानां च कृते नवीन-प्रतिभानां वितरणार्थं प्रतिबद्धम् अस्ति मूलभूतगणितस्य स्तरं सुधारयितुम्, फाउण्डेशनेन हालमेव फुजियान् सुइचाङ्ग् शिक्षा आधारे डिजिटलगोष्ठीः अन्यक्रियाकलापाः च आयोजिताः भविष्ये "जिंगरुन् छात्राः" व्यापकं गणितक्षमताविकासप्रशिक्षणं अपि स्थापयति येन गुणवत्तायाः उन्नयनार्थं सहायता भविष्यति ग्रामीणगणितशिक्षकान् प्रवर्धयन्ति च राष्ट्रियग्रामीणशिक्षायाः विकासं प्रवर्तयन्ति। (उपरि)

प्रतिवेदन/प्रतिक्रिया