समाचारं

२०२४ तमस्य वर्षस्य चीन-आसियान-शिक्षाविनिमयसप्ताहः अस्मिन् वर्षे अगस्तमासस्य २० दिनाङ्कात् अगस्तमासस्य २५ दिनाङ्कपर्यन्तं भविष्यति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के प्रान्तीयसर्वकारसूचनाकार्यालयेन आयोजितायाः पत्रकारसम्मेलनात् संवाददातृभिः ज्ञातं यत् २०२४ तमस्य वर्षस्य चीन-आसियान-शिक्षाविनिमयसप्ताहः (अतः परं "२०२४ आदान-प्रदानसप्ताहः" इति उच्यते) विदेशमन्त्रालयेन, मन्त्रालयेन सह प्रायोजितः शिक्षा, तथा गुइझोउ प्रान्तीयजनसर्वकारः भविष्यति अस्मिन् वर्षे २० अगस्ततः २५ अगस्तपर्यन्तं चीन-आसियानशिक्षाविनिमयसप्ताहस्य स्थायीस्थले गुइआन् न्यूजिल्हे, गुइयाङ्गनगरे, गुइझोउप्रान्ते भविष्यति। २०२४ तमस्य वर्षस्य आदानप्रदानसप्ताहस्य विषयः अस्ति यत् "शैक्षिकसहकार्यं गभीरं कुर्वन्तु, जनानां मध्ये सांस्कृतिकं च आदानप्रदानं प्रवर्धयन्तु, भविष्यस्य निर्माणार्थं हस्तं मिलित्वा च।
२०२४ तमस्य वर्षस्य आदान-प्रदान-सप्ताहः चीन-आसियान-शैक्षिक-आदान-प्रदानस्य, सहकार्यस्य च नूतन-परिणामानां प्रदर्शने, आदान-प्रदान-सप्ताहस्य अर्थं अधिकं गभीरं कर्तुं, मानविकी-परियोजनानां प्रसारस्य विस्तारं कर्तुं, "'शिक्षा +' नवीनता-प्रतिरूपस्य" अधिकं प्रचारं कर्तुं, "प्रवर्धनं" च केन्द्रीक्रियते उत्पादनं शिक्षणं अनुसन्धानं च माध्यमेन", तथा च उच्चशिक्षायां द्वयोः पक्षयोः उपलब्धीनां संप्रेषणं साझाकरणं च, व्यावसायिकशिक्षा, मूलभूतशिक्षा, विशेषशिक्षा, आजीवनशिक्षा इत्यादीनां क्षेत्रेषु अनुभवः उपलब्धयः च आदानप्रदानसप्ताहस्य भूमिकां उत्तमरीत्या कर्तुं शक्नुवन्ति जन-जन-सांस्कृतिक-आदान-प्रदानस्य सेवायां, शैक्षिकसहकार्यं गभीरं कर्तुं, क्षेत्रीय-आर्थिक-सामाजिक-विकासस्य प्रवर्धने च ।
उद्घाटनकालस्य कालखण्डे "चीन-आसियान विश्वविद्यालयस्य तकनीकी उपलब्धिपरिवर्तनसिफारिशसम्मेलनम्" सहितं ४० समानान्तरपरियोजनाक्रियाकलापाः आयोजिताः भविष्यन्ति, येन विभिन्नसहयोगसम्झौतानां (ज्ञापनपत्राणां) हस्ताक्षरं प्रवर्तयितुं, विभिन्नसहकार्यगठबन्धनानां (केन्द्राणां) स्थापनां, सहयोगतन्त्राणि च, तथा संयुक्तरूपेण वैज्ञानिकसंशोधनसहकार्यस्य निर्माणं मञ्चः (विषयः), विदेशेषु महाविद्यालयाः प्रशिक्षणाधाराः च विविधानि कौशलप्रतियोगितानि अपि आयोजयिष्यन्ति, शैक्षणिक-अनुप्रयोगपरिणामान् विमोचयिष्यन्ति, संयुक्तरूपेण शिक्षणसंसाधनानाम् निर्माणं साझां च करिष्यन्ति।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता
लुओ किउहोङ्ग्, वाङ्ग युकुआङ्ग्, गुआङ्गबियाओ च
सम्पादक झांग लिआंगशेंग
द्वितीय परीक्षण यांग ताओ
पाङ्ग बो इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया