समाचारं

हुनान् विमाननबन्दरगाहः प्रथमवारं हङ्गरीदेशस्य रेड मद्यस्य आयातं करोति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा इवनिंग् न्यूज, चाङ्गशा, अगस्त १४ (सर्व-माध्यम-सम्वादकः लियू जीपिङ्गः, प्रशिक्षुः वाङ्ग जिन्पेङ्गः) अद्यैव एसएफ एयरलाइन्स् अन्तर्राष्ट्रीयमालवाहकविमानेन O3124 इत्यनेन बुडापेस्ट्-नगरात् हङ्गरी-देशस्य रेड-वाइनस्य मूल-बोतलानां एकः समूहः चाङ्गशा-नगरम् आगतः हुनान्-विमाननबन्दरेण प्रथमवारं हङ्गेरीदेशस्य रेड मद्यस्य मूलशिशीः आयाताः ।
हङ्गरी-देशः यूरोपदेशस्य प्रसिद्धः मद्य-उत्पादकः प्रदेशः अस्ति । मूलशिशीतः आयातिता TELEKI ब्राण्ड् रेड वाइन गहनवर्णस्य, समृद्धफलगन्धस्य, सुरुचिपूर्णस्वादस्य, अद्वितीयस्वादस्य च कृते प्रसिद्धा अस्ति, तथा च विश्वस्य रेड वाइनप्रेमिभिः अतीव प्रियं भवति TELEKI रेड वाइन इत्यनेन "एरियल सिल्क रोड्" इत्यस्य साहाय्येन "हुनान्-प्रवेशं कुर्वन्तः उच्चगुणवत्तायुक्ताः उत्पादाः" प्राप्ताः, येन हुनान् उपभोक्तारः स्वद्वारे शुद्ध-यूरोपीय-स्वादस्य स्वादनं कर्तुं शक्नुवन्ति
हङ्गरीदेशस्य राजधानी बुडापेस्ट्-नगरं मध्य-यूरोपे स्थितम् अस्ति, "यूरोपस्य हृदयम्" इति नाम्ना प्रसिद्धम् अस्ति, अत्र विकसितयानव्यवस्था अस्ति, यूरोप-देशेन सह मम देशस्य व्यापारस्य महत्त्वपूर्णं वितरणकेन्द्रम् अस्ति २०२३ तमस्य वर्षस्य डिसेम्बरमासे चाङ्गशातः बुडापेस्ट्-नगरं प्रति मालवाहनमार्गः उद्घाटितः, येन हुनान्-यूरोप-वायुमालवाहनमार्गः निर्मितः, येन हुनान्-उत्पादाः विदेशं गन्तुं, उच्चगुणवत्तायुक्तानि उत्पादनानि च हुनान्-नगरं गन्तुं शक्नुवन्ति
अयं मार्गः प्रतिसप्ताहं १-२ विमानयानानि चालयति इति अवगम्यते, अधुना यावत् १३२ गोलयात्राविमानयानानि च संचालिताः, कुलम् ५,००० टनाधिकं मालवाहनं कृतम् लेन्स टेक्नोलॉजी, बोस् आटोमोटिव्, सीआरआरसी टाइम्स् सेमीकण्डक्टर्, सोएङ्गर् इत्यादयः कम्पनयः अस्य मार्गस्य लाभार्थिनः अभवन् ।
अस्मिन् मार्गे वर्तमाननिर्यातवस्तूनि मुख्यतया स्थानीयकम्पनीनां उच्चप्रौद्योगिकीयुक्तानि उत्पादनानि सन्ति, विशेषतः वाहनभागाः, सीमापारं ई-वाणिज्यवस्तूनि अपि विस्फोटकरूपेण वर्धन्ते इति कथ्यते आयातस्य दृष्ट्या उच्चगुणवत्तायुक्तानां हङ्गरीदेशस्य दुग्धजन्यपदार्थानाम्, फलानां, मद्यस्य इत्यादीनां आयातस्य विस्तारः भविष्यति ।
अस्मिन् वर्षे चाङ्गशा-संस्थायाः अन्तर्राष्ट्रीय-विमानन-जालस्य विन्यासः त्वरितः अस्ति टन, वर्षे वर्षे २६.७% वृद्धिः अभवत् ।
प्रतिवेदन/प्रतिक्रिया