समाचारं

जिउक्वान्, गन्सु प्रान्ते चीनस्य बृहत्तमः स्थलीयः पवनशक्तिसाधननिर्माणकेन्द्रः अभवत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, लान्झौ, अगस्त १४ (सञ्चारकर्त्ता फेङ्ग झीजुन्) गांसु प्रान्तस्य जिउकुआन्-नगरस्य ऊर्जा ब्यूरो-निदेशकः मा वेई १४ तमे दिनाङ्के अवदत् यत् हालवर्षेषु जिउकुआन्-नगरेण षट् प्रमुखेषु उद्योगेषु ध्यानं दत्तम् अस्ति : पवनशक्तिः, प्रकाशविद्युत्, सौरतापीयः, ऊर्जाभण्डारणं, हाइड्रोजन ऊर्जा, स्मार्टजालं च, श्रृङ्खलायाः विस्तारं, मरम्मतं, सुदृढीकरणं च सशक्ततया कार्यान्वितं कुर्वन्ति, उपकरणनिर्माणउद्योगशृङ्खलायां क्रमेण सुधारः भवति, औद्योगिकसमूहप्रभावः च प्रारम्भे प्रादुर्भूतः अस्ति जिउकुआन् देशस्य बृहत्तमः स्थलीयपवनशक्तिसाधननिर्माणकेन्द्रः अभवत् ।

तस्मिन् एव दिने गांसुप्रान्तीयसर्वकारसूचनाकार्यालयेन "२०२४ तमस्य वर्षस्य प्रथमार्धे उच्चगुणवत्तायुक्तः आर्थिकविकासः" इति विषये पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता मा वेइ इत्यनेन उक्तं यत् जिउकुआन्-नगरस्य पवनशक्ति-मुख्य-इञ्जिनं, ब्लेड्स्, टावर-प्रणाल्याः च स्थानीयकृतं उत्पादनं पूर्णतया साकारं कृतम् अस्ति . राष्ट्रियपवनशक्ति-उद्योगे उच्चस्थाने स्थितानां सम्पूर्णयन्त्रनिर्माणकम्पनीनां क्षेत्रीयमुख्यालयानाम् एकः सङ्ख्या सर्वाणि स्थापितानि सन्ति, तथा च अनेकाः मूलघटकाः सहायकपरियोजनाः च सम्पन्नाः उत्पादनं च स्थापिताः सन्ति

चीनदेशे गांसुः महत्त्वपूर्णः व्यापकः ऊर्जा-आधारः अस्ति, तस्य समग्ररूपेण पवन-ऊर्जा, सौर-ऊर्जा इत्यादीनां शोषणीय-मात्रा देशस्य शीर्षस्थाने अस्ति अन्तिमेषु वर्षेषु गंसुः नूतनशक्तिं प्रबलतया विकसितवान्, १००-अर्ब-स्तरीयं नवीन-ऊर्जा-उपकरण-निर्माण-उद्योग-समूहं च निर्मितवान् । गांसुप्रान्ते नूतनऊर्जा-उद्योगस्य विकासाय मुख्ययुद्धक्षेत्रत्वेन जिउकुआन्-नगरं राष्ट्रिय-नवीन-ऊर्जा-आधारं निर्माति ।

चित्रे लान्झौ सीमाशुल्केन सह सम्बद्धः जिउक्वान् सीमाशुल्कस्य एकः सीमाशुल्क-अधिकारी निर्यातित-नवीन-ऊर्जा-उपकरणानाम् निरीक्षणं कुर्वन् दृश्यते । (सूचना-चित्रम्) Ding Mancang द्वारा चित्रितम्

वर्तमान समये, प्रकाशविद्युत् उपकरणानि जिउकुआन्-नगरे "एकत्र श्रृङ्खलारूपेण तारितानि" सन्ति, येन सम्पूर्णस्य अपस्ट्रीम-डाउनस्ट्रीम-औद्योगिकशृङ्खलायाः संयोजनं साक्षात्कृतम्, यस्य वार्षिक-उत्पादन-क्षमता १० गीगावाट्-अधिका अस्ति ", सहितं लिथियम आयरन फॉस्फेट बैटरी तथा सर्व-वैनेडियम रेडॉक्स प्रवाह बैटरी , सोडियम-आयन बैटरी, वायु संपीडन ऊर्जा भण्डारण, गुरुत्वाकर्षण ऊर्जा भण्डारण तथा अन्य ऊर्जा भण्डारण प्रदर्शन परियोजना विभिन्न तकनीकी मार्गों सह सर्वे जिउकुआन् मध्ये एकत्रिताः सन्ति; प्रकाशतापीय विद्युत् उत्पादन "विस्तारः द्वारा गतिस्य लाभं गृहीत्वा", तथा च 4 राष्ट्रियप्रकाशतापीयपरीक्षणप्रदर्शनपरियोजनानां निर्माणं कृतवान्, "प्रकाशतापीय + पवनप्रकाशविद्युत्" "5 प्रदर्शनपरियोजनानां निर्माणं कृतवान्

मा वेइ इत्यनेन उक्तं यत् युमेन्-तैलक्षेत्रस्य प्रकाश-विद्युत्-हाइड्रोजन-उत्पादन-परियोजना, गान्सु-प्रान्ते हाइड्रोजन-ऊर्जा-उद्योग-शृङ्खलायाः कृते एकः बेन्चमार्क-परियोजना, सम्पन्नः, कार्ये स्थापितः, द्विध्रुवीय-प्लेट्-इलेक्ट्रोड्-उत्प्रेरक-उत्पादन-रेखाः च वर्षस्य अन्तः एव सम्पन्नाः, कार्यान्विताः च अभवन् , वायव्यक्षेत्रे जलवायु ऊर्जासाधननिर्माणक्षेत्रे अन्तरं पूरयन् । नगरस्य ७५० केवी विद्युत् संचरणं परिवर्तनं च परियोजनाद्वयं युमेन्, जिन्टा च निर्माणं आरब्धम् अस्ति ७५० केवी तथा ३३० केवी बूस्टर स्टेशनयोः प्रणाली वास्तुकला सुदृढा अभवत्, येन उच्च-परिमाणस्य बृहत्-परिमाणस्य विकासाय ठोस-विद्युत्-जालस्य आधारः प्रदत्तः अस्ति । अनुपातं नवीन ऊर्जा।

नूतनस्य चीनस्य पेट्रोलियम-उद्योगस्य परमाणु-उद्योगस्य च जन्मस्थानत्वेन जिउकुआन्-नगरं अधुना देशे महत्त्वपूर्णः नूतनः ऊर्जा-आधारः, सामरिक-ऊर्जा-चैनलः च अस्ति अन्तिमेषु वर्षेषु जिउकुआन्-नगरेण स्वस्य नूतन-ऊर्जा-उद्योगस्य विस्तारः निरन्तरं कृतः अस्ति तथा च “बेल्ट् एण्ड् रोड्” देशानाम् संयुक्तरूपेण निर्माणार्थं चीनीयबुद्धिः, चीनीयप्रौद्योगिकी, चीनीयसमाधानं च सक्रियरूपेण प्रवर्धितम् अस्ति

मा वेइ इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु जिउक्वान्-नगरस्य नूतना ऊर्जा-उपकरण-निर्माण-उद्योग-शृङ्खला, आपूर्ति-शृङ्खला-लचीलता, सुरक्षा-स्तरः च निरन्तरं सुधरति |. नवीन ऊर्जासाधननिर्माणउद्योगस्य उत्पादनमूल्यं २०२१ तमे वर्षे ७.८ अरब युआन् तः २०२३ तमे वर्षे २०.५ अरब युआन् यावत् वर्धते । विभिन्नानां नवीन ऊर्जासाधनानाम् निर्माणे ५८ विनियमित उद्यमानाम् आकर्षणं कृत्वा, कुलनिवेशः ४५.२ अरब युआन् अस्ति । (उपरि)

प्रतिवेदन/प्रतिक्रिया