समाचारं

लुओयाङ्ग-नगरस्य आगन्तुकाः एकस्य उपचारस्य कृते सन्ति! Meituan Takeaway इत्यस्य “Local Recommendation” इति अभियानम् अधुना पूर्णतया प्रचलति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीं वयं ग्रीष्मकालीनयात्रायाः चरमऋतुं प्रविशन्तः स्मः, अतः नगरस्य विशेषविष्टानां सूची यात्रानुभवे सर्वदा अनिवार्यः एव भवति । अस्मिन् ग्रीष्मकाले हेनान्-नगरस्य पर्यटनम् अद्यापि उष्णम् अस्ति । Meituan Waimai तथा Luoyang Municipal Bureau of Commerce इत्यनेन "Meituan Waimai Local Recommendation" इति विषयगतं विपणन-अभियानं प्रारब्धम्, एकं ऑनलाइन "स्थानीय-अनुशंसा" क्षेत्रं निर्माय उपभोक्तृ-सहायतायां निवेशं कृत्वा, अयं अभियानः नागरिकान् पर्यटकान् च प्रामाणिक-हेनान्-व्यञ्जनस्य स्वादनं कर्तुं, Get-इत्यस्य आनन्दं च लभते वास्तविक लाभ।

इदानीं आरभ्य २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं आयोजनस्य समये उपयोक्तारः आयोजनस्य QR कोडं स्कैन कृत्वा ऑनलाइन इवेण्ट् स्थले प्रवेशं कर्तुं शक्नुवन्ति इति सूचना अस्ति । उपयोक्तारः "Shen Member 111" इति अन्वेषणं कृत्वा नूतनग्राहकानाम् कृते निःशुल्कशिपिङ्गं तथा तत्क्षणिकं छूटं इत्यादीनां सीमितसमयप्रचारस्य आनन्दं लब्धुं शक्नुवन्ति, उपयोक्तारः 5 युआन् क्रेतुं शक्नुवन्ति प्रतिदिनं अधिकतमं २० युआन् यावत् वर्धते। "अन्यस्थानात् गच्छन्तीनां पर्यटकानां कृते यदि भवान् लुओयाङ्ग-नगरम् आगत्य किं खादितव्यमिति न जानाति तर्हि मेइटुआन् टेकअवे इत्यस्य 'स्थानीय-अनुशंसाः' इति क्रियाकलापविभागं उद्घाट्य भोजनालयं चिनोतु तर्हि भवान् निश्चितरूपेण निराशः न भविष्यति of Meituan Takeout.Meituan Waimai उपभोक्तृणां आवश्यकतानां उत्तमरीत्या पूर्तये अधिकाधिकव्यापारिभिः सह सहकार्यं करिष्यति तथा च ग्रीष्मकालस्य "उष्ण अर्थव्यवस्था" इत्यस्य उपभोगलक्षणानाम् आधारेण नगरीयग्रीष्मकालीन अर्थव्यवस्थां अधिकं समृद्धं करिष्यति।

चीनहोटेलसङ्घस्य उपाध्यक्षः जिन् योङ्गः अवदत् यत् भोजनव्यवस्थापनव्यापारिणः, टेकअवे-मञ्चाः इत्यादयः सेवाप्रदातारः विविधविकल्पान् प्रदातुं, अधिकानि छूटं विमोचयित्वा, सेवास्तरं च सुधारयित्वा उपभोक्तृणां "लाभ-प्रभावशीलता" इत्यस्य आवश्यकतां पूरयन्ति ऑनलाइन उपभोगः सक्रिय-अफलाइन-उपभोगं अपि प्रवर्धयति विविध-सेवा-परिदृश्याः उपभोक्तृ-माङ्गं विविधं कुर्वन्ति तथा च खानपान-सेवा-उद्योगस्य स्वस्थ-विकासं प्रवर्धयन्ति ।

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया