स्वयंसेवायाः आदानप्रदानं न्यूनलाभयुक्तस्य निवासस्थानस्य कृते कर्तुं शक्यते! बीजिंग-नगरस्य केचन वृद्धानां परिचर्या-संस्थाः "अन्तर्पीढी-एकीकरणाय" युवानां स्वयंसेवकानां नियुक्तिं प्रायोगिकरूपेण कुर्वन्ति ।
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युवानः नर्सिंग् होमेषु स्वयंसेवकरूपेण कार्यं कर्तुं वा "वासस्य विनिमयरूपेण सेवा" कर्तुं शक्नुवन्ति । संवाददाता ज्ञातवान् यत् बीजिंगनगरस्य केचन वृद्धानां परिचर्यासंस्थाः "अन्तर्पीढीगतसमायोजनस्य" माध्यमेन वृद्धानां सेवायै समाजात् युवानां स्वयंसेवकानां नियुक्त्यर्थं पायलटकार्यं कर्तुं योजनां कुर्वन्ति। अस्याः परियोजनायाः कृते चयनितानां स्वयंसेविकानां केवलं प्रतिमासं २० घण्टाभ्यः न्यूनं स्वयंसेवकसेवा न प्रदातुं आवश्यकता वर्तते, तथा च ते प्रतिमासं त्रयः पञ्चशतानि युआन् यावत् न्यूनमूल्येन नर्सिंगहोमद्वारा प्रदत्तं निवासस्थानं प्राप्तुं शक्नुवन्ति
अगस्तमासस्य १२ दिनाङ्के बीजिंग-वृद्ध-परिचर्या-उद्योग-सङ्घः वृद्ध-परिचर्या-संस्थासु “अन्तर्-पीढी-एकीकरण”-पायलट्-कार्यक्रमाय युवानां स्वयंसेवकानां नियुक्त्यर्थं घोषणां कृतवान् एतत् अवगम्यते यत् "अन्तर्पीढी-एकीकरण" पायलट्-मध्ये युवानां स्वयंसेवकानां पायलट्-नर्सिंग-होम-मध्ये निवासस्य आवश्यकता वर्तते, तथा च ते येषु स्वयंसेवक-सेवासु संलग्नाः सन्ति, तेषु प्रकारेषु मुख्यतया सांस्कृतिक-क्रीडा-क्रियाकलापाः, युग्म-सेवाः, संसाधन-समर्थनं, स्वास्थ्य-प्रवर्धनं, व्यावसायिक-समर्थनं इत्यादयः सन्ति ., सहितं वृद्धानां कृते हितसमूहेषु आयोजनं भागं ग्रहणं च, वृद्धानां परिचर्यासंस्थासु सांस्कृतिकक्रीडाक्रियाकलापानाम् आयोजनं, वृद्धानां सह गपशपं कर्तुं, वृत्तपत्राणि पठितुं, मनोवैज्ञानिकं आरामं प्रदातुं इत्यादिषु सेवासामग्री अतीव व्यावसायिकं नास्ति, परन्तु स्वयंसेवकानां आवश्यकता भवति "सहचरः" समयं यापयति।
भर्तीघोषणानुसारम् अस्मिन् परियोजनायां आवेदकानां 22 तः 40 वर्षाणां मध्ये आयुः, नगरे स्वकीयं आवासः नास्ति, महाविद्यालयस्य उपाधिः वा ततः अधिकः, जनकल्याणस्य विषये अनुरागः, वृद्धानां सेवायां प्रेम च भवितुम् आवश्यकम् अस्ति। आवेदकाः अस्मिन् नगरे नियोक्तुः कृते कार्यं कृत्वा श्रमसन्धिपत्रे हस्ताक्षरं कर्तुं अर्हन्ति, तथा च अस्मिन् नगरे एकवर्षं यावत् सामाजिकबीमे व्यक्तिगतं योगदानं कृतवन्तः। सामाजिककार्य, चिकित्सा, मनोविज्ञान, सूचनाप्रौद्योगिकी, संस्कृति तथा कला, कानून, दल निर्माण आदि व्यावसायिक पृष्ठभूमि युक्त आवेदकानां प्रथमतया समानशर्तैः नियुक्तिः भविष्यति।
तदतिरिक्तं परियोजनायां आवेदकानां कृते पायलट् नर्सिंगहोमस्य प्रासंगिकप्रबन्धनविनियमानाम् स्वेच्छया पालनम् अपि आवश्यकम् अस्ति, तेषां कोऽपि संक्रामकः मानसिकरोगः वा नास्ति, सार्वजनिकसुरक्षायाः आपराधिकदण्डस्य वा अधीनः न अभवत्, अन्याः परिस्थितयः अपि न सन्ति येन एतत् अनुचितं भवति कानूनेषु, विनियमेषु, प्रासंगिकनीतिषु च यथानिर्दिष्टं नियुक्तं भवेत्।
अवगम्यते यत् "अन्तर्पीढीगतैकीकरणम्" स्वैच्छिकसेवानां प्रथमसमूहः चाओयाङ्गमण्डले कैहोङ्गग्रामनर्सिंगहोमे, फेङ्गताईमण्डले लुगौकियाओसमाजकल्याणकेन्द्रे, फेङ्गताईमण्डले ज़िंगफुली वरिष्ठपरिचर्याकेन्द्रे, शिजिंगशानस्य मोक्सीशाखे च क्रियते चाङ्गपिंगजिल्हे वृद्धकल्याणनर्सिंगसेवाकेन्द्रं, जिन्युएमण्डलं परियोजना ५ वृद्धानां परिचर्यासंस्थासु कृता, तथा च प्रत्येकं पायलटसंस्था २ तः ५ स्वयंसेवकान् नियुक्तवती। घोषणायाः अनुसारं आवेदकानां "जिंगकै शिगुआङ्ग" वृद्धपरिचर्यास्वयंसेवीसेवासूचनामञ्चस्य माध्यमेन आवेदनपत्रं दातुं आवश्यकं भवति, पञ्जीकरणस्य अन्तिमतिथिः च १३ सितम्बर् अस्ति।
आवेदकेन आवेदनपत्रं प्रस्तूयते ततः परं पायलट् नर्सिंग होम संस्थायाः आवेदकस्य चयनं करणीयम् अस्ति तथा च वास्तविकस्थितेः आधारेण युवानां स्वयंसेवकानां कृते शारीरिकपरीक्षायाः मनोवैज्ञानिकपरीक्षायाः च आयोजनं करणीयम्। उभयोः पक्षयोः सम्झौतेन अनन्तरं स्वयंसेवकाः पायलट् नर्सिंग् होम इत्यनेन सह सम्झौते हस्ताक्षरं कृत्वा तत्र गन्तुं प्रवृत्ताः भवेयुः । सम्झौते कालखण्डे स्वयंसेवकाः प्रतिमासं २० घण्टाभ्यः न्यूनं स्वैच्छिकसेवां न दातव्याः सन्ति तथा च पायलट् नर्सिंगहोमद्वारा प्रदत्तस्य आवासस्य आनन्दं लब्धुं शक्नुवन्ति। अवगम्यते यत् सिद्धान्ततः पायलट्-नर्सिंग-होम-मध्ये स्वयंसेविकानां निवासस्य व्यवस्था अवश्यं करणीयम् यदि ते स्वतन्त्र-जीवनस्य शर्ताः न पूरयन्ति तर्हि एकस्मिन् कक्षे २ जनाः अधिकाः न निवसितुं शक्नुवन्ति सम्झौतेः कालखण्डे नर्सिंग् होमः स्वयंसेवकानां कृते प्रतिमासं प्रतिव्यक्तिं ३०० तः ५०० युआन् यावत् न्यूनं निवासशुल्कं गृह्णाति ।
अवगम्यते यत् केचन वृद्धानां परिचर्यासंस्थाः अस्मिन् समये "अन्तर्पीढीगतसमायोजन" स्वैच्छिकसेवानां प्रायोगिकपरियोजनां प्रारब्धवन्तः, यस्य उद्देश्यं वृद्धानां परिचर्यासंस्थासु "वृद्धानां + युवानां" द्विपक्षीयसहचर्यासेवायाः अन्वेषणं प्रवर्धनं च लाभस्य भावः अधिकं वर्धयितुं च अस्ति संस्थायां वृद्धानां च सुखम्। पायलट्-माध्यमेन वृद्धाः सेवाः, सहचर्यं च प्राप्नुवन्ति, युवानः अपि प्राधान्यवासं प्राप्नुवन्ति, यत् "विजय-विजयः" इति वर्णयितुं शक्यते अतः एतत् “वासार्थं सेवा” इति प्रतिरूपं एकवारं प्रक्षेपणं कृत्वा पर्याप्तं ध्यानं आकर्षितवान् ।
"आर्धदिवसस्य क्रियाकलापः ४ घण्टाः भवति, २० घण्टायाः सेवा च प्रायः सार्ध ५ दिवसाः भवति, यत् तुल्यकालिकरूपेण सुलभं भवति, चाओयाङ्ग-मण्डलस्य इन्द्रधनुष-ग्राम-नर्सिंग-होमस्य कर्मचारी याङ्ग-महोदयः अवदत् यत् ते स्वयंसेवकरूपेण पञ्जीकरणं कुर्वतां युवानां कृते उद्घाटिताः सन्ति तथा च व्यावसायिकपृष्ठभूमिः कृते कठिनाः आवश्यकताः नास्ति।
"वासस्थानस्य विनिमयरूपेण सेवानां" मूल्यं दत्तवन्तः युवानः कृते केचन वृद्धानां परिचर्यासंस्थाः अपि प्रासंगिकाः सुझावाः प्रदत्तवन्तः । "वयं मध्यनगरात् दूरं स्मः, मेट्रोयानेन गन्तुं च अतीव सुलभं नास्ति। सप्ताहदिनेषु बहवः क्रियाकलापाः दिवसे क्रियन्ते, अतः सर्वेषां स्वपरिस्थित्याधारितं व्यापकरूपेण विचारः करणीयः एकं पायलट् एजेन्सी।