समाचारं

मास्को-विनिमय-नगरे संक्षेपेण एकघण्टापर्यन्तं स्टॉक-व्यापारः स्थगितः परन्तु पुनः व्यापारः आरब्धः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 14 अगस्त (सम्पादक झाओ हाओ)बुधवासरे (१४ अगस्त) स्थानीयसमये रूसस्य मास्को एक्स्चेन्ज (MOEX) इत्यनेन घोषितं यत् शेयरबजारः १६:१८ वादनात् व्यापारं स्थगयिष्यति।

तस्मिन् समये MOEX इत्यनेन वार्तायां शेयरबजारव्यापारस्य स्थगनस्य कारणं न प्रकाशितम्, रूसीमाध्यमेन TASS इत्यनेन केवलं विनिमयस्य वक्तव्यं पुनः पुनः कृतम् व्यापार स्थगितसमये रूसस्य MOEX सूचकाङ्के ०.१३% वृद्धिः अभवत्, परन्तु मेमासस्य उच्चतमस्थानात् प्रायः १८% न्यूनता अभवत् ।

एकघण्टानन्तरं मास्को-विनिमय-संस्थायाः कथनमस्ति यत्, शेयर-बजार-व्यापारः १७:३० वादने पुनः आरभ्यते, व्यापार-व्यवस्था च आदेशान् निष्कासयितुं शक्नोति इति । प्रेस-माध्यमेन गमनात् किञ्चित्कालपूर्वं मास्को-विनिमय-संस्थायाः व्याख्यातं यत्, शेयर-बजार-व्यापारस्य स्थगनस्य कारणं सॉफ्टवेयर-दोषस्य आविष्कारात् अस्ति

स्रोतः - मास्को एक्सचेंज

"सॉफ्टवेयरदोषस्य कारणात् अधिकांशः सर्वरः व्यापारप्रतिभागिभिः सह सम्बद्धः भवितुम् असमर्थः आसीत् । सॉफ्टवेयरदोषस्य कारणं व्यक्तिगतप्रवेशसर्वरस्य अशुद्धस्मृतिनियन्त्रणम् आसीत् । त्रुटिः समाप्तः अस्ति तथा च १७:३० वादने व्यापारः पुनः आरभ्यते, प्रणाली सज्जा अस्ति आदेशान् निवृत्तुं प्रतिभागिनां संयोजनाय च” इति ।

वक्तव्ये इदमपि पठितम् आसीत् यत्, "मास्को-विनिमयस्य अन्येषु विपण्येषु व्यापारः: व्युत्पन्न-मुद्रा-अमूल्यधातु-विपण्येषु, तथैव मुद्रा-विपण्ये निक्षेप-ऋण-सञ्चालनं सामान्य-प्रतिमान-अनुसारं क्रियते

TASS इत्यनेन उल्लेखितम् यत् अन्तिमवारं विनिमयेन अस्मिन् वर्षे फरवरी १३, १४ दिनाङ्केषु स्टॉकव्यापारः स्थगितः, मुख्यसर्वरस्य हार्डवेयरविफलतायाः कारणात्।

बाइडेन् वदति - पुटिन् विपत्तौ अस्ति

कालः युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनदेशस्य सेनायाः आक्रमणम् अद्यापि निरन्तरं वर्तते। तस्मिन् दिने रूसी-रक्षामन्त्रालयेन उक्तं यत् रूसीसेना युक्रेन-सेनायाः कुर्स्क-दिशि प्रवेशं कर्तुं सफलतया निवारितवती

परन्तु अस्मिन् क्षेत्रे अत्यन्तं तनावपूर्णं स्थितिं दृष्ट्वा पूर्वमेव कुर्स्क् ओब्लास्ट् इत्यस्य समीपे स्थिते ओबेल्गोरोड् ओब्लास्ट् इत्यनेन राज्ये निवासिनः रक्षणं सुदृढं कर्तुं क्षेत्रीय आपत्कालस्य घोषणा कृता

रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् युक्रेनदेशेन कुर्स्क-प्रान्ते आतङ्कवादी-आक्रमणं कृतम्, यस्य परिणामेण पक्षद्वयस्य शान्तिवार्ता दीर्घकालं यावत् स्थगितम् अभवत्।

अमेरिकीराष्ट्रपतिः बाइडेन् अपि प्रथमवारं युक्रेनदेशस्य सैन्यकार्याणां विषये सारभूतं टिप्पणं कृतवान् । सः अवदत् यत् एतत् अभियानं "रूसराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य कृते वास्तविकं दुविधां जनयति" इति ।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)