2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता शुन्यी राजमार्गशाखातः ज्ञातवान् यत् शुन्यीमण्डलं १५ अगस्ततः लॉन्गटाङ्गमार्गे (विमानस्थानकपूर्वमार्गेण सुझुआङ्ग झाकियाओपूर्वपर्यन्तं) प्रमुखमरम्मतपरियोजनां कार्यान्वितं करिष्यति येन सडकयातायातसेवास्तरस्य अधिकं सुधारः भविष्यति। नवंबर: माह।
लॉन्गटाङ्ग रोड का निर्माण खण्ड।
Longtang Road (Airport East Road to Suzhuang Zhaqiao East) इत्यस्य ओवरहाल् परियोजना २०२४ तमे वर्षे नगरपालिकापरिवहनआयोगस्य मार्गरक्षणपरियोजना अस्ति ।परियोजना पश्चिमदिशि एयरपोर्ट् ईस्ट रोड् इत्यस्मात् आरभ्य सुझुआङ्ग झाकियाओ पूर्व इत्यत्र समाप्तं भवति, यस्य कुलदीर्घता १०.७ किलोमीटर् । परियोजनायाः मुख्यसामग्रीषु मार्गरोगाणां चिकित्सा, फुटपाथसंरचनायाः अद्यतनीकरणं, क्षतिग्रस्त फुटपाथस्य इष्टकानां प्रतिस्थापनं, सेतुरेलिंग् प्रतिस्थापनं च अन्तर्भवति
लोङ्गटाङ्ग-मार्गस्य परितः मार्गेषु चक्कर-चिह्नानि स्थापितानि सन्ति ।
संवाददाता लोङ्गटाङ्गमार्गे दृष्टवान् यत् परितः अनेकेषु मार्गेषु चक्करचिह्नानि, निर्माणचिह्नानि, चेतावनीचिह्नानि च स्थापितानि सन्ति। "एतत् निर्माणं प्रथमं निर्माणार्थं मोटरवाहनमार्गस्य आन्तरिकमार्गद्वयं गृह्णीयात्, तथा च यातायातमार्गदर्शनार्थं बाह्यतमस्य मोटरवाहनमार्गस्य, अमोटरवाहनमार्गस्य च उपयोगं करिष्यति। आन्तरिकमोटरवाहनमार्गस्य निर्माणं सम्पन्नं जातं ततः परं निर्माणं भविष्यति मार्गस्य बाह्यतमः लेनः गैर-मोटरवाहनमार्गः च निर्वाहितः भविष्यति।" राजमार्गशाखायाः अभियांत्रिकीविभागस्य उपखण्डप्रमुखः शुन्यी काओ सोङ्गः परिचयं कृतवान्।
लॉन्गटाङ्ग-मार्गः दक्षिणशुन्यी-नगरं हेडोङ्ग्-नगरं, हेक्सी-नगरं च सम्बध्दयति इति महत्त्वपूर्णः मार्गः अस्ति । निर्माणखण्डः लिकिआओ-नगरे स्थितः अस्ति, अन्तिमस्य प्रमुखस्य मरम्मतस्य दशवर्षेभ्यः अधिकं कालः अभवत् । तदतिरिक्तं मार्गानाम् दीर्घकालीनप्रयोगस्य कारणात् केचन मार्गपृष्ठाः पतनम्, दरारः, रटः, दरारः इत्यादयः मार्गरोगाः अभवन्, येन नागरिकानां यात्रा प्रभाविता अभवत् परियोजनायाः कार्यान्वयनानन्तरं मार्गसेवास्तरस्य अधिकं सुधारं कर्तुं शक्यते, मार्गस्य सेवाजीवनं च विस्तारयितुं शक्यते ।
श्रमिकाः निर्माणस्य सज्जतां कुर्वन्ति।
निर्माणस्य आरम्भात् पूर्वं शुन्यी राजमार्गशाखायाः लिकिआओ-नगरसर्वकारेण सह अनेकाः समन्वयसभाः आयोजिताः, तथा च निर्माणक्षेत्रस्य परितः ग्रामाः (समुदायाः), व्यापारिणः, लोकसेवा-एककानां च भ्रमणं कृत्वा निर्माणयोजनां व्याख्यातुं सर्वेभ्यः स्वयात्रामार्गस्य योजनां कर्तुं स्मरणं च कृतवती समीचीनतया । निर्माणकाले शुन्यी राजमार्गशाखा लघुखण्डनिर्माणं, शिखर-शिफ्टिंग्-निर्माणं, रात्रौ निर्माणं च इत्यादीनां निर्माणयोजनानां निर्माणं कृतवती, तत्सहकालं यातायातस्य, नागरिकयात्रायां च निर्माणस्य प्रभावं न्यूनीकर्तुं यातायात-विपथनं सुदृढं कृतवती
संकेत
यातायात मार्गदर्शन आरेख।
निर्माणकाले नागरिकाः शुन्पिङ्ग् साउथ् लाइन्, आउटर् रिंग् रोड्, फोर्ट् ली रोड् इत्यादीन् परितः मार्गान् बाईपासं कर्तुं शक्नुवन्ति । कृपया पूर्वमेव स्वस्य यात्रामार्गस्य योजनां कुर्वन्तु तथा च निर्माणेन यत्किमपि असुविधा भवति तदर्थं क्षमायाचनां कुर्वन्तु।
स्रोतः शुन्यी, बीजिंग |
सम्पादक झाओ सियाओ
प्रक्रिया सम्पादक मा Xiaoshuang