समाचारं

किं भवता गलत् श्रुतम् ? गोषु पितृत्वपरीक्षां कुर्वन्तु...

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्मैचित् पितृत्वपरीक्षां ददातु ?
न आश्चर्यम् !
गोषु पितृत्वपरीक्षां कुर्वन् ?
किं प्रचलति ?
यः लघुः शिल्पकारः प्रत्यागन्तुं न अस्वीकृतवान्
२०२३ तमस्य वर्षस्य मार्चमासे गुआङ्गक्सी-नगरस्य हेझोउ-नगरस्य ग्रामे निवसन् नोङ्गः ग्रामस्य विपरीतभागे स्थिते पर्वतस्य उपरि, परस्मात् ग्रामात्, विविधप्रमाणस्य २२ पशवः अपि चरति स्म, तस्य ८ पशवः अपि पर्वतस्य उपरि चरति स्म २०२३ तमस्य वर्षस्य सेप्टेम्बरमासे एकस्मिन् दिने यदा कश्चन कृषकः पशवः परीक्षितुं पर्वतं गतः तदा सः एकवर्षात् अधिकः वत्सः अदृश्यः इति बहुदिनानां अन्वेषणानन्तरं तस्य परिणामः न प्राप्तः । मासद्वयानन्तरं कृषकः ज्ञातवान् यत् तस्य नष्टः वत्सः पेनस्य पशुशालायां भवेत् इति । स्थितिं ज्ञात्वा नोङ्गः पेन्-नगरं वार्तालापं कर्तुं गतः, परन्तु पेन् स्वस्य गोतः एव वत्सः जातः इति आग्रहं कृत्वा तत् प्रत्यागन्तुं न अस्वीकृतवान् ।
विवादस्य मध्यस्थतां बहुवारं ग्रामसमित्या, न्यायिककार्यालयेन, पुलिसस्थानकेन, नगरसर्वकारेण अन्यविभागैः च अभवत् तथापि द्वयोः पक्षयोः स्वमतस्य आग्रहः कृतः, ततः नोङ्गः गवानां निरीक्षणार्थं आवेदनं कृतवान् उद्धृताः तथा प्रकरणे सम्बद्धाः वत्साः। २०२४ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के गुआङ्ग्सी-झुआङ्ग-स्वायत्तक्षेत्रस्य हेझोउ-नगरस्य झोङ्गशान-मण्डलस्य पशुरोगनिवारण-नियन्त्रण-केन्द्रेण उपरि उल्लिखितयोः पशुयोः रक्तं संग्रहीतुं तकनीकिणः प्रेषिताः samples: Based on the current केचन सूचनाः DNA परीक्षणस्य परिणामाः च समर्थयन्ति यत् नमूना 1 तथा नमूना 2 जैविकः मातापितृ-बाल-सम्बन्धः अस्ति। परिचयपरिणामाः बहिः आगत्य पेन् अद्यापि तत् प्रत्यागन्तुं न अस्वीकृतवान् । अस्य कारणात् नोङ्गः पेन् इत्यस्य विरुद्धं गुआङ्ग्सी झुआङ्ग स्वायत्तक्षेत्रस्य झोङ्गशान् काउण्टी इत्यस्य जनन्यायालये मुकदमान् अकरोत्, पेन् इत्यनेन वत्सं प्रत्यागन्तुं ५,००० युआन् मूल्याङ्कनशुल्कं, ३,००० युआन् इत्यस्य नष्टकार्यशुल्कं च दातुं पृष्टवान्
वत्सः गृहं गच्छति पेन् मूल्याङ्कनशुल्कं ददाति
मध्यस्थता दृश्य
न्यायालयः मध्यस्थतायै पक्षद्वयं आहूतवान् पेनस्य मूल्याङ्कनपरिणामेषु कोऽपि आपत्तिः नासीत्, परन्तु मूल्याङ्कनशुल्कस्य आधा भागं एव वहितुं इच्छति स्म, एकवर्षस्य प्रजननशुल्कात् ३००० युआन्-रूप्यकाणां कटौतीं कर्तुं च अनुरोधं कृतवान् न्यायाधीशेन कानूनस्य व्याख्यां कृत्वा अन्ततः पक्षद्वयं मध्यस्थतामतं प्राप्तवान्, पेन् च गों प्रत्यागन्तुं न्यायालये ५,००० युआन् मूल्याङ्कनशुल्कं दातुं च सहमतः न्यायालयस्य अधिकारिभिः, पुलिस-स्थानकस्य पुलिस-अधिकारिभिः च साक्षीकृतः नोङ्गः तस्मिन् दिने वत्सं गृहं नीतवान् ।
न्यायालयस्य पुलिस-अधिकारिणः नोङ्ग् च वत्सं पुनः गृहीतवन्तौ
न्यायाधीशः - दुर्स्वामित्वविवादं परिहरितुं स्वस्य पशुधनस्य परिचयं चिह्नितव्यम्
कृषकेषु प्रायः मुक्तपशुपालनानां कारणेन भ्रान्तिः भवति, विशेषतः यदा अस्मिन् सन्दर्भे उभयपक्षस्य पशवः एकस्मिन् पर्वते चर्यन्ते न्यायाधीशः उष्णतया स्मरणं कृतवान् यत् कृषकाः प्रजननस्य वा चरनस्य प्रक्रियायाः समये स्वस्य पशुधनस्य परिचयं चिह्नितुं यथाशक्ति प्रयतन्ते, अथवा प्रासंगिकानि विडियो, फोटो इत्यादीनि सूचनानि रक्षेयुः, येन ते शीघ्रं प्रभावीरूपेण च स्वस्य अधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुवन्ति विवादः ।
कृषकः वत्सं गृहम् आनयति
स्रोतः : जिनिंग रेन्चेङ्ग अभियोजकालय
प्रतिवेदन/प्रतिक्रिया