समाचारं

"झिया के द्वीप丨दाओ मामा अवदत्" अयं जापानी वृद्धः क्षमायाचनाय चीनदेशम् आगतः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के जापानी-आक्रमणकारिणां यूनिट् ७३१ इत्यस्य पूर्वसदस्यः हिदेओ शिमिजुः हार्बिन्-नगरस्य यूनिट् ७३१ इत्यस्य अपराधसाक्ष्यप्रदर्शनभवने स्वस्य अपराधं स्वीकुर्वन् आगतः
९४ वर्षीयः अयं पुरुषः जीवाणुप्रयोगशालायाः स्थले, विशेषकारागारस्य स्थले, हिमपातप्रयोगशालायाः स्थले इत्यादिषु चीनदेशे जापानीसेनायाः आक्रमणस्य अपराधानां पहिचानं कृतवान्, ततः पीडितानां कृते श्रद्धांजलिम् अयच्छत् "युद्धरहितक्षमायाचनाशान्तिस्य स्मारकस्य" सम्मुखे यूनिट् ७३१ तथा पीडिताः "निश्छलक्षमायाचनं पश्चातापं च प्रकटितवन्तः" इति । अगस्तमासस्य १२ दिनाङ्के सः "ऐतिहासिकतथ्यानि आच्छादितुं न शक्यन्ते" इति शीर्षकेण हस्ताक्षरितलेखं जनदैनिकपत्रे प्रकाशितवान् ।
00:23
(स्रोतः सीसीटीवी न्यूजः)
१९४५ तमे वर्षे हिदेओ शिमिजुः केवलं १४ वर्षीयः बालकसैनिकरूपेण सेनायाः सदस्यतां प्राप्तवान्, ततः सः ७३१ इति आधारशिबिरे नियुक्तः यत्र जापानीसेना रोगाणुयुद्धं कृतवती सः स्मरणं कृतवान् यत् ७३१ यूनिटस्य मुख्यालये नमूनाकक्षे सः भ्रूणस्य, शिशुनां, लघुबालानां च नमूनानि सहितं फॉर्मेलिन्-पूरितपुटेषु सिक्तं विविधं विच्छिन्नमानव-अङ्गं दृष्टवान् वरिष्ठः अधिकारी किङ्ग्शुई इत्यस्मै अवदत् यत्, "यदि भवान् 'शल्यचिकित्सकः' भवितुम् इच्छति तर्हि न्यूनातिन्यूनं त्रीणि शवस्य विच्छेदनं कर्तव्यम्" इति ।
"यदा मम प्रथमः बालकः जातः तदा यदा यदा अहं रात्रौ बालकस्य रोदनं श्रुतवान् तदा मम मनसि ७३१ तमस्य वर्षस्य नमूनाकक्षस्य चित्रं ज्वलति स्म, यथा ये बालकाः स्वर्गं गता: रोदनं कुर्वन्ति , किङ्ग् शुई इत्यस्य आजीवनं दुःस्वप्नम् अभवत् ।
शिमिजु हिदेओ इत्यनेन उक्तं यत् १९४५ तमे वर्षे अगस्तमासे जापानदेशस्य पराजयस्य आत्मसमर्पणस्य च अनन्तरं तेभ्यः, प्रतिभागिभ्यः, यूनिट् ७३१ इत्यस्मिन् सेवायाः अनुभवं गोपयितुं कथितम् २०१६ तमे वर्षे एव सः चीनदेशे आक्रमणं कृतवन्तः जापानीजीवाणुविज्ञानसैनिकानाम् अपराधान् सार्वजनिकरूपेण उजागरयितुं मनः कृतवान् । सः सार्वजनिकभाषणं निरन्तरं करोति, केवलं २०२३ तमे वर्षे ६ वारं जापानीजनमतस्य संशयस्य सम्मुखीभूय सः यूनिट् ७३१ इत्यस्य "युवादलस्य" समूहचित्रं, "यूनिट् ७३१ इत्यस्य रोस्टरं पृष्ठतः अवशिष्टम्" इत्यादीनि ऐतिहासिकसामग्रीणि बहिः कृतवान् । श्रेणीबद्धरूपेण प्रतिक्रियां दातुं।
यदा सः अस्मिन् समये चीनदेशम् आगतः तदा किङ्ग्शुई इत्यनेन उक्तं यत् तस्य इच्छाद्वयम् अस्ति प्रथमं, सः व्यक्तिगतरूपेण येषां कृते युनिट् ७३१ इत्यनेन मारिताः सन्ति, तेषां कृते प्रार्थनां कर्तुम् इच्छति तथा च पीडितानां परिवारेभ्यः क्षमायाचनां कर्तुम् इच्छति स्म जापानस्य पराजयानन्तरं हार्बिन्-नगरे स्थितिः "अद्यापि अस्मिन् विषये जापानदेशात् अत्यल्पं साक्ष्यं प्राप्यते।" सः प्रत्यक्षतया अवदत् यत् - "चीनदेशम् आगत्य चीनदेशीयाः मम किं करिष्यन्ति इति चिन्तायाः अपेक्षया अहं मन्ये ते जापानीराजनेतारः मम मृत्युं इच्छन्ति स्यात्" इति ।
अगस्तमासस्य १३ दिनाङ्के जापानी आक्रमणकारिणां ७३१ तमे यूनिटस्य अपराधसाक्ष्यप्रदर्शनभवने शहीदानां सूचीयाः सम्मुखे हिदेओ शिमिजुः प्रार्थनां कृतवान् । स्रोतः - सिन्हुआ न्यूज एजेन्सी
जापानी-वृद्धस्य निश्छल-स्वीकारस्य प्रतिक्रियारूपेण केचन नेटिजनाः अवदन् यत् - "अस्माभिः जनानां स्वागतं कर्तव्यम् ये इतिहासस्य सम्मानं कुर्वन्ति, इतिहासस्य वस्तुनिष्ठरूपेण वक्तुं इच्छन्ति च, ये च अद्यापि कतिपयानां जनमतानाम् उच्चदबावस्य अभावे अपि मौनं भङ्ग्य सत्यं वक्तुं आशां कुर्वन्ति" इति ."
अन्तिमेषु वर्षेषु जापानीजनाः जापानीसेनायाः दुष्टकर्माणि निरन्तरं दर्शयन्ति, साक्षिभिः भौतिकसाक्ष्यैः च स्वअपराधान् स्वीकृतवन्तः च इतिहासस्य सामना कर्तुं तेषां साहसं मान्यतां अर्हति परन्तु किञ्चित्कालं यावत् जापानदेशः स्वस्य आक्रामकतायाः इतिहासस्य सामनां न कृतवान्, सैन्यवादः च विलम्बितवान्: वर्तमानजापानी-आत्मरक्षाबलस्य अधिकारिणः सामूहिकरूपेण यासुकुनी-तीर्थस्य दर्शनं कृतवन्तः, सेवानिवृत्ताः सेनापतयः च यासुकुनी-तीर्थस्य सर्वोच्चपुरोहितरूपेण कार्यं कृतवन्तः दक्षिणपक्षीयराजनेतारः नानजिंग-नरसंहारस्य तथा यूनिट् ७३१ कीटाणुयुद्धस्य कार्याणि सार्वजनिकरूपेण अङ्गीकृतवन्तः, १९९५ तमे वर्षे तत्कालीनः जापानीप्रधानमन्त्री तोमीची मुरायामा जापानी औपनिवेशिकशासनस्य आक्रामकतायाः च विषये गहनं पश्चातापं प्रकटितवान् तथापि तदनन्तरं जापानी-अधिकारिणः शब्दान् दर्शितवन्तः च काले काले "मुरायमकथनेन" असङ्गतानि कर्माणि।
हिदेओ शिमिजुः पीपुल्स डेली पत्रिकायां प्रकाशितेन लेखेन उक्तवान् यत्, "वर्तमानं जापानी-सर्वकारः न केवलं पूर्वयुद्ध-अपराधानां विषये गम्भीरतापूर्वकं चिन्तनं कर्तुं असफलः अभवत्, अपितु युद्धस्य अपराधिनां ऐतिहासिकं उत्तरदायित्वं स्वीकुर्वितुं अपि असफलः अभवत् । अहं जापानी-सर्वकारस्य निरन्तरस्य दृढतया विरोधं करोमि शान्तिवादी संविधानस्य अवहेलना, सैन्यव्ययवृद्धिः, शस्त्रविस्तारः च अस्माकं युद्धस्य आवश्यकता नास्ति, जापानदेशः युद्धस्य पुरातनमार्गं प्रति गन्तुं न शक्नोति” इति ।
अस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्के जापानदेशस्य अशर्तसमर्पणस्य ७९ वर्षाणि पूर्णानि सन्ति । अस्मिन् विशेषे समये जापानदेशेन अन्येषु देशेषु असंख्यविपदानि आनयन्तः स्वस्य आक्रामकतायाः इतिहासस्य सामना कर्तव्यः, तस्य विषये गभीरं चिन्तनं च कर्तव्यम्। हिदेओ शिमिजुः सम्यक् अवदत्-
"ऐतिहासिकतथ्यानि गोपयितुं न शक्यन्ते। अहं स्वजीवने जापानी-आक्रमणकारिणां ७३१ तमे एककस्य पूर्वस्थलं प्रति प्रत्यागन्तुं दृढनिश्चयः अस्मि, येन चीनीयजनाः क्षतिग्रस्ताः अभवन्, तेषां कृते मम गहनतमानि क्षमायाचनां प्रकटयितुं शक्नोमि। अधिकजनानाम् चिन्तनं सतर्कतां च उत्तेजितुं अपि आशासे , कठिनतया प्राप्तां शान्तिं च पोषयन्तु युद्धदुःखदघटनायाः पुनरावृत्तिं च परिहरन्तु” इति ।
पाठ/डियन कांग
सम्पादक/वुजी
स्रोत/Xia Ke Island WeChat सार्वजनिक खाता
प्रतिवेदन/प्रतिक्रिया