यदा युक्रेनदेशस्य सेना रूसदेशे राष्ट्रध्वजं उत्थापितवती तदा रूसीसेना पूर्वयुक्रेनदेशे हिंसकरूपेण आक्रमणं कर्तुं आरब्धा ।
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता |
सम्पादक|लिउ हैचुआन
यदा युक्रेन-सेना रूसस्य कुर्स्क-प्रान्ते सप्ताहाधिकं यावत् आक्रमणं कृतवती तदा रूस-युक्रेन-देशयोः रस्साकशी-युद्धम् आरब्धम् ।
युक्रेनदेशेन घोषितं यत् सः कुर्स्क्-नगरे निरन्तरं उन्नतिं करिष्यति, ७४ बस्तयः अपि गृह्णीयात् इति कुर्स्क-नगरस्य एकस्मिन् ग्रामे युक्रेन-देशस्य सैनिकाः युक्रेन-देशस्य ध्वजं उत्थापयन्तः दृश्यन्ते इति एकः भिडियो सामाजिक-माध्यमेषु लीक् अभवत् । २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के कुर्स्क्-नगरस्य समीपे स्थितः बेल्गोरोड्-प्रान्तः अपि आपत्कालस्य घोषणां कृतवान् ।
चित्रस्रोतः:X
अपरपक्षे रूसदेशः स्वस्य स्वदेशे आक्रमणस्य कारणेन युक्रेनदेशस्य युद्धक्षेत्रे आक्रमणं न दुर्बलं कृतवान् अपितु पूर्वीययुक्रेनदेशस्य सामरिकनगरे पोक्रोव्स्क् इत्यत्र सप्ताहे एव सर्वाधिकं हिंसकं आक्रमणं कृतवान् रूसीमुख्यभूमिं आक्रमणं कृत्वा पूर्वीययुक्रेनदेशे रक्षात्मकदबावस्य न्यूनीकरणं च रूसीमुख्यभूमिं प्रति युक्रेनसेनायाः आक्रमणस्य एकं प्रयोजनं गण्यते युक्रेनदेशस्य अधिकारिणः अवदन् यत् रूसदेशेन पूर्वीययुक्रेनदेशात् केचन सैनिकाः स्थानान्तरिताः, परन्तु स्थानान्तरणस्य संख्या सीमितम् अस्ति।
कूर्स् क्राफ्ट आरा
युक्रेन-रूस-देशयोः कुर्स्क्-नगरे युद्धस्य विषये जनमतस्य मनोवैज्ञानिकयुद्धस्य च आरम्भः अभवत्, यत्र द्वयोः पक्षयोः दावानुसारं क्रॉसफायर-क्रीडायां स्वस्य उपरि हस्तः अस्ति
मंगलवासरे युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की...सामाजिकमाध्यमम्युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यस्य युद्धस्य स्थितिविषये सूचनां दत्तस्य एकं भिडियो प्रकाशितम्। सेल्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-प्रान्तस्य ७४ बस्तयः नियन्त्रितवती, विगत-२४ घण्टेषु रूस-देशस्य ४० वर्गकिलोमीटर्-क्षेत्रं च गृहीतवती।
सेल्स्की इत्यनेन स्वीकृतं यत् युद्धं भयंकरं आसीत्, सम्पूर्णा अग्रपङ्क्तिः अग्निप्रदानं करोति स्म, परन्तु युक्रेन-सेना रूसीक्षेत्रे गभीरतरं गच्छति स्म युक्रेन-सैन्येन पूर्वं उक्तं यत् अगस्त-मासस्य ६ दिनाङ्के कुर्स्क्-नगरस्य आक्रमणात् आरभ्य युक्रेन-सेना रूसी-भूमिं प्रायः १,००० वर्गकिलोमीटर्-परिमितं व्याप्तवती अस्ति
ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-नगरे युद्धात् अधिकान् रूसीसैनिकान् गृहीतवती, रूस-देशेन सह "विनिमय-चिप्स्" वर्धमानाः सन्ति इति सः सेल्स्की इत्यस्मै कुर्स्क-कार्यक्रमस्य अग्रिम-महत्त्वपूर्ण-पदे अग्रे गन्तुं आग्रहं कृतवान् ।
युक्रेनदेशेन कुर्स्क-कार्यक्रमस्य योजनाः उद्देश्यं च सख्यं गोपनीयं कृतम् अस्ति । अद्यपर्यन्तं युक्रेनदेशेन अस्मिन् कार्ये कियत् सैनिकाः निवेशिताः इति रहस्यं वर्तते। रूसस्य रक्षामन्त्रालयेन प्रारम्भे अनुमानितम् यत् युक्रेन-सेनायाः अग्रणी-सेनायाः १,००० जनाः सन्ति इति अद्यैव पर्यवेक्षकाः अनुमानं कृतवन्तः यत् युक्रेन-देशेन अस्मिन् कार्ये १२,००० यावत् सैनिकाः निवेशिताः सन्ति, तथा च सेनायाः न्यूनातिन्यूनं ४ तः ५ ब्रिगेड्-समूहाः रूस-देशे प्रवेशं कुर्वन्ति इति
युक्रेनस्य विदेशमन्त्रालयस्य प्रवक्ता हेओल्श तिहेययुक्रेनदेशेन मंगलवासरे उक्तं यत् कुर्स्क्-नगरस्य भूमिषु कब्जां कर्तुं तस्य अभिप्रायः नास्ति, परन्तु युक्रेनदेशस्य सैन्यं युक्रेनदेशीयानां जीवनस्य रक्षणं करिष्यति इति। सः रूसदेशः आरोपितवान् यत् सः अन्तिमेषु मासेषु कुर्स्कतः युक्रेनदेशे द्विसहस्राधिकानि आक्रमणानि कृतवान् इति, कुर्स्कनगरे युक्रेनदेशस्य कार्याणि युक्रेनदेशस्य जनानां रक्षणार्थम् इति
रूसदेशेन सह भविष्ये युद्धविरामवार्तालापेषु अधिकं उत्तोलनं प्राप्तुं कुर्स्कस्य भूमिभागस्य संक्षेपेण कब्जा करणं कुर्स्क्-नगरे युक्रेन-देशस्य आक्रमणस्य एकं उद्देश्यं गण्यते रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अपि आपत्कालीनसभायां अस्य विषयस्य उल्लेखं कृतवान् यत् युक्रेनदेशः भविष्ये वार्तायां स्वस्थानं सुदृढं कर्तुं सशस्त्रप्रोत्साहनं प्रारब्धवान् इति। सः युक्रेनदेशेन रूसीजनानाम् भयङ्करीकरणस्य, विभाजनस्य निर्माणस्य, रूसस्य आन्तरिककार्याणां प्रभावस्य च अभिप्रायः अस्ति इति आरोपितवान् ।
पुटिन् रूसी रक्षामन्त्रालयं युक्रेनदेशस्य सैनिकानाम् रूसीक्षेत्रात् बहिः निष्कासनस्य आदेशं दत्तवान्, "शत्रुस्य विध्वंसकारीकार्याणि यथायोग्यं प्रतिकारं प्राप्नुयुः" इति चेतावनीम् अयच्छत्
मङ्गलवारः,रूसी रक्षामन्त्रालयःरूसी आरक्षकाः, सेनाविमानसेवा, ड्रोन्-एककाः, तोप-एककाः च युक्रेन-सेनायाः कुर्स्क-नगरं प्रति गन्तुं सफलतया निवारितवन्तः इति घोषितम् रूसस्य रक्षामन्त्रालयेन यूक्रेन-सेनायाः उपरि सु-३४-युद्धविमान-बम्ब-प्रहारस्य चित्राणि प्रकाशितानि, येषु दर्शितं यत् रूसीसेना युक्रेन-देशस्य ८२ तमे वायुवाहन-आक्रमण-ब्रिगेड्-इत्यस्य मार्टिनोव्का-नगरस्य आवासीयक्षेत्रं प्रति गन्तुं न शक्नोति इति मार्टिनोव्का-नगरात् सीमातः प्रायः २५ किलोमीटर् दूरे अस्ति ।
तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन प्रकाशितस्य आँकडानुसारं सोमवासरे कुलम् ४२० युक्रेनदेशस्य सैनिकाः मृताः, ५५ बखरीवाहनानि च नष्टानि। एतावता कुर्स्क-कार्यक्रमे २०३० युक्रेन-सैनिकाः मारिताः सन्ति । रूसीपक्षे न्यूनातिन्यूनं १२१,००० कुर्स्क्-निवासिनः निष्कासिताः, १२ नागरिकाः मृताः, १२१ जनाः घातिताः च । कुर्स्कस्य कार्यवाहकराज्यपालःअलेक्सी स्मिर्नोवतत्र उक्तं यत् अधिकारिणः ४६ किलोमीटर् यावत् टङ्कविरोधी खातयः खनितुं सज्जाः सन्ति, एतावता ४० किलोमीटर् यावत् कार्यं सम्पन्नम् अस्ति।
कुर्स्क्-नगरस्य सीमायां स्थितः बेल्गोरोड्-प्रान्तः अपि बुधवासरे आपत्कालस्य घोषणां कृतवान् ।बेल्गोरोड् क्षेत्रस्य राज्यपालःव्याचेस्लाव ग्राड्कोवः राज्ये बहुधा गोलाबारी-ड्रोन्-आक्रमणानां कृते युक्रेन-देशस्य दोषं दत्तवान्, यस्य परिणामेण आवासीयभवनानां क्षतिः अभवत् ।
रूसः पूर्वीययुक्रेनदेशे आक्रमणं करोति
अमेरिकीचिन्तनसमूहः इन्स्टिट्यूट् फ़ॉर् वॉर् स्टडीज् इति संस्था मंगलवासरे प्रकाशितवतीयुद्धस्थितिनिरीक्षणम्प्रतिवेदने दर्शितं यत् युक्रेन-सेना कुर्स्क-नगरस्य ४१ बस्तौ कार्यं कुर्वती अस्ति, न तु युक्रेन-अधिकारिभिः उल्लिखितेषु ७४ बस्तीषु। तस्मिन् एव काले यद्यपि रूसस्य रक्षामन्त्रालयेन युक्रेन-सेनायाः प्रगतिः सफलतया निवारिता इति दावितं तथापि पर्यवेक्षकाः अवदन् यत् युक्रेन-सेना स्नागोस्ट्-ग्रामस्य उत्तरदिशि अग्रे गच्छति इति
नीलछायाकरणं युक्रेनसेनायाः कब्जितः भागः अस्ति, यस्य पूर्णतया पुष्टिः न कृता । चित्रस्रोतः : युद्धाध्ययनसंस्था
चिन्तनसमूहस्य पूर्वम्अवलोकन प्रतिवेदनतया सूचितं यत् यदा युक्रेन-सेना प्रथमवारं कुर्स्क-नगरे आक्रमणं कृतवती तदा रूसीसेनायाः प्रतिक्रिया अराजकम् आसीत् "तत्र स्पष्टा अग्रपङ्क्तिः नासीत्, तथा च रूसीसेना न जानाति स्म यत् युक्रेन-सेना कुत्र अस्ति" इति the Russian Federal Security Service and Russian nationals कुर्स्क्-नगरस्य गभीरं प्रविष्टानां युक्रेन-गुरिल्ला-दलानां निवारणार्थं गार्डः उत्तरदायी अस्ति संघीयसुरक्षासेवा-राष्ट्रीय-रक्षकदलेन च रूसी-रक्षा-मन्त्रालयेन सह कुर्स्क-नगरे रक्षात्मकं प्रति-आक्रमणं अपि कृतम्
युक्रेन-अमेरिकन-अधिकारिणः अद्यैव प्रकाशितवन्तः यत् कुर्स्क-देशस्य समर्थनार्थं रूस-देशः पूर्वीय-युक्रेन-देशस्य युद्धक्षेत्रात् दूरं केषाञ्चन सैनिकानाम् स्थानान्तरणं कर्तुं आरब्धवान्, यत्र दक्षिणपूर्व-युक्रेन-देशस्य जापोरोझ्य-खेरसोन्-प्रान्तयोः सहभागिता अस्ति किन्तुयुक्रेनदेशस्य सैन्यप्रवक्ता द्मित्रो लिखोवःपूर्वयुक्रेनदेशात् स्थानान्तरितानां रूसीसैनिकानाम् संख्या "अल्पा" इति सूचितम् । लिथुआनियादेशस्य रक्षामन्त्री लॉरिनास् कास्चिनास् इत्यनेन उक्तं यत् कालिनिन्ग्राड्-नगरे स्थिताः केचन रूसीसैनिकाः अपि स्थानान्तरिताः सन्ति। कालिनिन्ग्राड् इति नाटो-सदस्यैः परितः रूसी-देशस्य एकः परिसरः ।
युद्धाध्ययनसंस्थायाः अनुमानं भवति यत् रूसः पूर्वीयुक्रेनदेशे स्थितान् अनियमितसैनिकान् कुर्स्कनगरं प्रेषयति। रूसीसेना मूलतः युक्रेनदेशस्य पूर्वीय-अग्रपङ्क्तौ प्रेषयितुं योजनां कृतवन्तः सैनिकाः अपि कुर्स्क-नगरं प्रति परिभ्रमणार्थं प्रेषयितुं शक्नोति ।
युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणस्य प्रतिक्रियारूपेण रूसीसेना पूर्वीय-युक्रेन-देशस्य सामरिक-नगरे पोक्रोव्स्क्-नगरे मंगलवासरे एकसप्ताहस्य मध्ये सर्वाधिकं हिंसकं आक्रमणं कृतवतीयुक्रेन-सेनायाः आँकडा: दर्शयन्ति, तस्मिन् दिने रूसीसेना पोक्रोव्स्क्-मोर्चायां ५२ आक्रमणानि कृतवती, विगतसप्ताहे दैनिकसमासे २८ तः ४२ यावत् आसीत् ।
तदनुसारम्यूक्रेनी मीडियासमाचारानुसारं पोक्रोव्स्क्-नगरं तत्समीपस्थेषु क्षेत्रेषु च रूसी-वायु-आक्रमणानि निरन्तरं भवन्ति । रूसीसेनायाः गहनाक्रमणात् पोक्रोव्स्क्-अग्रपङ्क्तौ स्थिताः युक्रेन-सैनिकाः निरन्तरयुद्धेषु स्वपदं परिवर्तयितुं असमर्थाः अभवन्, सेनायाः अपि आपूर्ति-आपूर्ति-विषये महतीः कष्टानि अभवन्
वर्तमानकाले युक्रेनदेशस्य प्रायः १८% भूमिः रूसीसेना नियन्त्रयति । जुलैमासस्य अन्ते आरभ्य रूसदेशः पोक्रोव्स्क्-नगरे बृहत्प्रमाणेन आक्रमणं कृतवान् । पोक्रोव्स्क् युक्रेन-सेनायाः प्रमुखः रसद-बिन्दुः अस्ति तथा च पूर्वीय-युक्रेन-देशस्य मार्गाणां रेलमार्गानां च चौराहः अस्ति ।