समाचारं

कुर्स्क्-नगरे युक्रेन-सेनायाः लक्ष्याणि नाशयितुं रूसीसेना का-५२-शस्त्राणि प्रेषितवती

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:09
अगस्तमासस्य १३ दिनाङ्के रूसस्य रक्षामन्त्रालयस्य अनुसारं रूसीका-५२ हेलिकॉप्टरदलेन कुर्स्कसीमाक्षेत्रे युक्रेनदेशस्य सशस्त्रसेनानां कर्मचारिणां उपकरणानां च उपरि आक्रमणं कर्तुं "टॉर्नाडो" इति क्षेपणास्त्रस्य उपयोगः कृतः
तदतिरिक्तं रूसस्य रक्षामन्त्रालयेन १३ तमे दिनाङ्के कुर्स्कक्षेत्रस्य विषये युद्धप्रतिवेदनं प्रकाशितम् यस्मिन् उक्तं यत् रूसीसेना राज्यस्य अनेकस्थानेषु युक्रेनदेशस्य चलसमूहानां प्रगतिशीलकार्याणि निहितवती, युक्रेनदेशस्य सैन्यकर्मचारिणां उपकरणानां च उपरि आक्रमणं कृतवती तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्मै सूचितं यत् युक्रेनदेशस्य सेना विगत २४ घण्टेषु कुर्स्कक्षेत्रे किञ्चित् क्षेत्रं नियन्त्रणं कृतवती अस्ति।
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये रूसस्य बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन घोषितं यत् राज्यं जनानां रक्षणं सुदृढं कर्तुं "क्षेत्रीय-आपातकाल-अवस्था" प्रविष्टवान् इति
ग्राड्कोवः अवदत् यत् यतो हि युक्रेनदेशस्य सैनिकाः प्रतिदिनं नागरिकानां उपरि आक्रमणं कुर्वन्ति स्म, तस्मात् स्थानीयगृहाणि नष्टानि भवन्ति, जनाः घातिताः वा मृताः वा भवन्ति।
ग्लाड्कोवः अवदत् यत् सः राज्ये "संघीयस्तरीय आपत्कालस्य" घोषणार्थं सर्वकारे दबावं निरन्तरं कर्तुं योजनां करोति।
सम्पादकः लियू जिया
सम्पादकः शेन् पेइलन्
प्रतिवेदन/प्रतिक्रिया