समाचारं

थाईलैण्ड्देशस्य प्रधानमन्त्री सीताठाकुरः कार्यभारग्रहणस्य एकवर्षात् न्यूनकालानन्तरं संविधानस्य उल्लङ्घनस्य कारणेन निष्कासिता

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन १४ दिनाङ्के निर्णयः कृतः यत् प्रधानमन्त्री साई था ठक्ता असंवैधानिकः अस्ति, तस्मात् सः तस्मिन् एव दिने पदात् निष्कासितः।

सेटा (स्रोतः सिन्हुआ न्यूज एजेन्सी)

पूर्वं थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन जुलैमासस्य २४ दिनाङ्के उक्तं यत् प्रधानमन्त्रिणः सैथा इत्यस्य योग्यताप्रकरणस्य निर्णयस्य घोषणा अगस्तमासस्य १४ दिनाङ्के भविष्यति।

सेटा इत्यस्य जन्म १९६२ तमे वर्षे फेब्रुवरीमासे अभवत् ।सः प्रारम्भिकेषु वर्षेषु विदेशेषु अध्ययनं कृतवान्, चीनदेशं प्रत्यागत्य व्यापारं कृतवान् सः थाईलैण्ड्देशे सफलः स्थावरजङ्गमविकासकः अस्ति । सः २०२२ तमस्य वर्षस्य अन्ते फेउ थाई-पक्षे सम्मिलितुं घोषितवान्, २०२३ तमे वर्षे च फेउ थाई-पक्षस्य प्रधानमन्त्रिपदस्य उम्मीदवारेषु अन्यतमः अभवत् ।सः थाई-राजनीत्यां कृष्णाश्वः अस्ति

२०२३ तमस्य वर्षस्य मेमासे थाईलैण्ड्देशे संसदस्य निम्नसदनस्य नूतनं निर्वाचनं भविष्यति ।

अस्मिन् वर्षे एप्रिल-मासस्य २८ दिनाङ्के थाई-सर्वकारस्य राजपत्रजालपुटे पुनर्गठनस्य अनन्तरं नूतनमन्त्रिमण्डलस्य सूची प्रकाशिता । गतसेप्टेम्बरमासे सैतायाः शपथग्रहणात् परं प्रथमः मन्त्रिमण्डलस्य परिवर्तनम् अस्ति।

नवीनमन्त्रिमण्डलसूचौ थाईलैण्डस्य प्रधानमन्त्री साई था था था इदानीं वित्तमन्त्रीरूपेण समवर्तीरूपेण कार्यं न करोति, थाईलैण्डस्य स्टॉक एक्सचेंजस्य निदेशकमण्डलस्य पूर्वाध्यक्षः पिचाई चुन्हा वाजिरा उपप्रधानमन्त्रीरूपेण कार्यं करोति, तत्सहकालं च वित्तमन्त्री। उपप्रधानमन्त्री सोमसकः चुम् ल्लनमस्य पश्चात् जनस्वास्थ्यमन्त्री अभवत् । बाम्बी उपप्रधानमन्त्रीरूपेण कार्यं न करोति, विदेशमन्त्रीपदं च धारयति । परिवहनमन्त्री सूर्यः उपप्रधानमन्त्री नियुक्तः भूत्वा परिवहनमन्त्रीरूपेण कार्यं कुर्वन् अभवत् । तदतिरिक्तं थाईलैण्ड्देशस्य पर्यटनक्रीडामन्त्री सुथावनः संस्कृतिमन्त्री सेन्साकः च पदस्य आदानप्रदानं कृतवन्तौ ।

तस्मिन् एव काले मन्त्रिमण्डले वित्तोपमन्त्री फोबोङ्ग रोजनसाखुन्, प्रधानमन्त्रिकार्यालयस्य मन्त्री जिलापोर्न् सिन्थुपाई, प्रधानमन्त्रिकार्यालयस्य मन्त्री फिचित चेबाङ्ग, कृषि उपमन्त्री अट्टागोर्न् च योजिताः वाणिज्यमन्त्री सुचा चोंगजिन्।

सूची घोषितस्य किञ्चित्कालानन्तरं थाईलैण्ड्देशस्य उपप्रधानमन्त्री विदेशमन्त्री च बाम्बी मन्त्रिमण्डलस्य पुनर्गठने उपप्रधानमन्त्रीपदं त्यक्त्वा राजीनामा घोषितवन्तौ। बाम्बी इत्यनेन स्वस्य त्यागपत्रे उक्तं यत् सः नूतनस्य उत्तराधिकारिणः पदं मुक्तं कर्तुं विदेशमन्त्रीरूपेण सर्वेषु नियुक्तपदेषु च राजीनामा दातुं इच्छति, यत् २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्कात् प्रभावी भवति

मे १६ दिनाङ्के थाईलैण्डस्य उच्चसदनस्य २५० सदस्येषु ४० सदस्यैः संयुक्तरूपेण संवैधानिकन्यायालये याचिकापत्रं प्रदत्तं यत्र प्रधानमन्त्री साई था था इत्यस्य तत्कालीनप्रधानमन्त्रीकार्यालयस्य मन्त्री फिचिट् इत्यस्य च समाप्तिः करणीयम् इति आह्वानं कृतम्

याचिकायां हस्ताक्षरं कृतवन्तः सांसदाः मन्यन्ते यत् मन्त्रिमण्डलस्य पुनर्गठनस्य समये प्रधानमन्त्रीकार्यालये फिचिट् इत्यस्य मन्त्रीरूपेण नियुक्तिः कानूनस्य उल्लङ्घनं करोति इति समीक्षायै। मे २१ दिनाङ्के फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीपदं त्यक्तवान् ।

जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, चीन न्यूज सेवा च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया