समाचारं

युक्रेनदेशः कथयति यत् कुर्स्क्-बेल्गोरोड्-प्रदेशयोः कब्जां कर्तुं तस्य अभिप्रायः नास्ति, आपत्कालः च प्रविशति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : CCTV News Client
युक्रेनदेशेन अगस्तमासस्य १३ दिनाङ्के उक्तं यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-सेना आक्रमणं निरन्तरं कुर्वती अस्ति, रूसी-क्षेत्रं कब्जितुं तस्याः अभिप्रायः नास्ति इति अत्यन्तं तनावपूर्णं क्षेत्रीयस्थितिं दृष्ट्वा कुर्स्क-प्रान्तस्य समीपे स्थितः ओबेल्गोरोड्-प्रान्तः राज्ये निवासिनः रक्षणं सुदृढं कर्तुं १४ दिनाङ्के क्षेत्रीय-आपातकालस्य घोषणां कृतवान्
युक्रेनदेशः कुर्स्क्-राज्ये आक्रमणं निरन्तरं कुर्वन् अस्ति
युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन १३ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह वीडियो-कॉलः कृतः। सेल्स्की इत्यनेन ज्ञापितं यत् विगत २४ घण्टेषु युक्रेन-सेना कुर्स्क-ओब्लास्ट्-नगरे निरन्तरं प्रगतिम् अकरोत्, ४० वर्गकिलोमीटर्-अधिकं भूमिं च नियन्त्रयति स्म अगस्तमासस्य ६ दिनाङ्के राज्ये आक्रमणात् आरभ्य युक्रेन-सेना ७४ आवासीयक्षेत्राणि नियन्त्रितवती अस्ति ।
ज़ेलेन्स्की इत्यनेन सेर्स्की इत्यनेन युद्धस्य अग्रिमाणि "महत्त्वपूर्णपदानि" विचारयितुं पृष्टं, उत्तरः च "सर्वं योजनानुसारं गच्छति" इति उत्तरितवान् ।
रूसः नागरिकान् निष्कासयितुं वदति, युक्रेनदेशः कथयति यत् तस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति
कुर्स्क-प्रान्तस्य युद्धस्य विषये रूस-युक्रेन-देशयोः भिन्नाः मताः सन्ति । रूसस्य रक्षामन्त्रालयस्य वक्तव्यस्य अनुसारं रूसीसेना सीमातः २६ तः २८ किलोमीटर् दूरे स्थितस्य कुर्स्क् ओब्लास्ट्-नगरस्य ग्रामेषु युक्रेन-सेनायाः गहनतया प्रवेशं निरन्तरं कर्तुं निवारितवती रूसी-अधिकारिणः अवदन् यत् प्रायः १,२१,००० रूसी-नागरिकाः निष्कासिताः सन्ति ।
युक्रेनदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के उक्तं यत् युक्रेनस्य कुर्स्क-प्रान्तस्य कब्जायां "कोऽपि रुचिः नास्ति" तथा च युक्रेन-सेनायाः आक्रामककार्यक्रमाः स्वजनस्य रक्षणार्थं उद्दिश्यन्ते इति युक्रेनदेशस्य विदेशमन्त्रालयस्य अनुसारं रूसदेशः अन्तिमेषु मासेषु कुर्स्क्-प्रान्तात् युक्रेन-देशे तोप-क्षेपणास्त्र-ड्रोन्-आदिभिः शस्त्रैः आक्रमणं कृतवान्
युक्रेन-राष्ट्रपतिकार्यालयस्य सल्लाहकारः मिखाइलो पोडोल्याक् इत्यनेन तस्मिन् एव दिने उक्तं यत् कुर्स्क-प्रान्तस्य उपरि आक्रमणं युक्रेन-देशस्य सैन्यसाधनेषु अन्यतमम् अस्ति यत् रूस-देशं शान्तिवार्तालापं कर्तुं बाध्यं कर्तुं शक्नोति। युक्रेनदेशस्य विदेशमन्त्रालयेन अपि उक्तं यत् "रूसः यावत् शीघ्रं न्यायपूर्णशान्तिं पुनः स्थापयितुं सहमतः भवति... तावत् शीघ्रं युक्रेनसेनायाः रूसदेशे आक्रमणानि समाप्ताः भविष्यन्ति" इति
बेल्गोरोड्-क्षेत्रे तनावः आपत्कालस्य मध्ये प्रवेशं करोति
कुर्स्क ओब्लास्टस्य दक्षिणपूर्वभागस्य समीपे स्थिते बेल्गोरोड् ओब्लास्ट् इत्यस्मिन् तस्य गवर्नर् व्याचेस्लाव ग्राड्कोव् इत्यनेन १४ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितेन भिडियो भाषणेन उक्तं यत् बेल्गोरोड् ओब्लास्ट् इत्यस्य वर्तमानस्थितिः अत्यन्तं तनावपूर्णा जटिला च अस्ति , युक्रेनदेशस्य सशस्त्रसेना प्रतिदिनं गोलाबारूदं कुर्वन्ति, येन गृहेषु क्षतिः भवति, नागरिकानां च क्षतिः भवति । बेल्गोरोड् ओब्लास्ट् इत्यनेन १४ दिनाङ्कात् आरभ्य सम्पूर्णे क्षेत्रे क्षेत्रीय आपत्कालः कार्यान्वितुं निर्णयः कृतः अस्ति यस्य उद्देश्यं निवासिनः रक्षणं सुदृढं कर्तुं पीडितानां कृते अतिरिक्तसहायतां च प्रदातुं वर्तते।
ग्राड्कोवः अवदत् यत् बेल्गोरोड् क्षेत्रीयसर्वकारः रूससर्वकारस्य प्रासंगिकसमित्याः अनुरोधं करिष्यति यत् राज्ये वर्तमानक्षेत्रीयआपातकालस्य उन्नयनं संघीयस्तरस्य आपत्कालस्य कृते करणीयम्।
अन्तर्राष्ट्रीयसमुदायस्य सम्मुखे युक्रेनराष्ट्रपतिकार्यालयस्य निदेशकः आन्द्री यर्माकः १३ तमे दिनाङ्के अवदत् यत् जूनमासे स्विट्ज़र्ल्याण्ड्देशे आयोजितस्य "युक्रेनशान्तिशिखरसम्मेलनस्य" अनुवर्तनरूपेण अस्मिन् मासे अन्ते युक्रेनदेशेन ऑनलाइन-अन्तर्राष्ट्रीयसम्मेलनं कर्तुं योजना अस्ति।
युक्रेन-शान्ति-शिखरसम्मेलने रूसदेशः न आमन्त्रितः । रूसस्य सहभागिता विना "शान्तिं" अन्वेष्टुं प्रयत्नः "अमूर्तः" इति रूसः बहुवारं बोधयति ।
युक्रेनदेशस्य नागरिकानां उपरि आक्रमणस्य विषये रूसस्य आलोचनायाः विषये अन्तर्राष्ट्रीयसमुदायः निकटतया ध्यानं ददाति
संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः १३ दिनाङ्के अनौपचारिकसभां कृतवती संयुक्तराज्यसंस्थायाः, फ्रान्सस्य, संयुक्तराज्यस्य च प्रतिनिधिभिः पुनः युक्रेनदेशस्य समर्थनं प्रकटितम्, परन्तु ते युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य उल्लेखं न कृतवन्तः संयुक्तराष्ट्रसङ्घस्य रूसस्य उपस्थायिप्रतिनिधिः दिमित्री पोल्यान्स्की इत्यनेन पाश्चात्त्यदेशानां आलोचना कृता यत् ते अस्मिन् छापे मौनम् अस्ति इति, युक्रेनदेशस्य सेनायाः उपरि जानी-बुझकर रूसीनागरिकाणां उपरि आक्रमणस्य आरोपः अपि कृतः
अमेरिकी-काङ्ग्रेस-सदस्यः पौल-गोसरः १३ तमे दिनाङ्के रूसी-स्पुतनिक-समाचार-संस्थायाः संवाददात्रे अवदत् यत् कुर्स्क-प्रदेशे युक्रेन-देशस्य “आत्मघाती-सीमा-पार-अभियानम्” युक्रेन-संकटस्य समाप्त्यर्थं साहाय्यं न करिष्यति इति
प्रतिवेदन/प्रतिक्रिया