समाचारं

आश्रयस्थानानि इजरायलसैनिकैः बहुधा लक्षितानि भवन्ति, येन गाजावासिनां कृते सुरक्षितस्थानं प्राप्तुं कठिनं भवति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति, २.गाजा-पट्टिकायां प्रायः १९ लक्षं जनाः बलात् विस्थापिताः सन्ति तेषु अधिकांशः अस्थायीरूपेण विद्यालयात् परिवर्तितेषु आश्रयेषु निवसन्ति परन्तु इजरायल्-देशस्य वायु-आक्रमणानां कारणात् एते आश्रयाः बहवः जनानां कृते सुरक्षिताः न सन्ति ।

मुख्यालयस्य संवाददाता ओसामा अशे : अस्मिन् वर्षे अगस्तमासस्य आरम्भात् विस्थापितानां निवासस्थानानां १३ विद्यालयेषु प्यालेस्टिनीजनानाम् उपरि आक्रमणं कृतम् अस्ति।

गाजानगरस्य रामलाविद्यालये इजरायलस्य बमविस्फोटस्य कारणेन भवनस्य अर्धभागः भग्नावशेषः अभवत् । परन्तु कुत्रापि गन्तुं नास्ति इति कारणतः अद्यापि बहवः परिवाराः अस्थायीरूपेण अत्र निवासं कर्तुं चयनं कुर्वन्ति ।

उमरसुकरः, विस्थापितः व्यक्तिः - वयं शुजयसमुदायस्य स्मः, पूर्वं दलालमघराबीविद्यालये निवसन्तः आसन्। तस्मिन् विद्यालये दशदिनपूर्वं बमप्रहारः अभवत्, अतः अस्माभिः रामलाविद्यालयं गन्तव्यम् आसीत् । भवन्तः पश्यन्ति यत् एतत् विद्यालयं दुर्घटितम् आसीत्, अत्र केवलं दश कक्षाः आसन् अधुना दश वा द्वादश वा परिवाराः तत्र निवसन्ति। अस्माकं पार्श्वे स्थितं भवनं दिवसद्वयात् पूर्वं आक्रमणं कृतम् आसीत्। कतिपयदिनानि पूर्वं अस्मात् २० तः ३० मीटर् तः न्यूनं दूरे स्थिते जहरा विद्यालये अपि आक्रमणम् अभवत् ।

गाजा-पट्टी-माध्यम-कार्यालयेन १२ दिनाङ्के प्रकाशितानां आँकडानां अनुसारं यतः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः,इजरायलसैनिकैः १७५ आश्रयस्थानेषु आक्रमणं कृतम् अस्ति ।एतेषु १५० तः अधिकाः विद्यालयाः सन्ति यत्र विस्थापिताः जनाः निवसन्ति । इजरायलसेना अवदत् यत् केचन प्यालेस्टिनी-उग्रवादिनः एतेषु विद्यालयेषु कार्यं कुर्वन्ति अथवा तान् कमाण्ड-केन्द्ररूपेण उपयुञ्जते। परन्तु एतस्य दावस्य खण्डनं स्थानीयविस्थापितैः कृतम् अस्ति ।

विस्थापितः हमजा सकाफी : इजरायलसेना दावान् करोति यत् अत्र प्रतिरोधबलाः अथवा राजनैतिकसैन्यकर्मचारिणः सन्ति। सैन्यकर्मचारिणः कुत्र सन्ति ? एतानि भवनानि पश्यन्तु, अत्र किमपि अस्ति वा ? "कमाण्ड्-कर्मचारिणः" अथवा तथाकथिताः "सशस्त्र-कर्मचारिणः" कुत्र सन्ति ? एते दावाः कुतः आगच्छन्ति ? कृपया (इजरायल) व्याख्यातु। येषु विद्यालयेषु आक्रमणं कृतम् तेषु केवलं बालकाः एव आसन् ।

(CCTV News Client) ९.

प्रतिवेदन/प्रतिक्रिया