Guanguan "Spicy" Chat丨किं भवन्तः स्वस्य कृते एकं पात्रं निर्मास्यन्ति?
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं दैनन्दिनसामाजिकजीवने वयं बहुधा फलानां व्यक्तित्वस्य विषये शृणोमः, कस्य व्यक्तित्वं विफलं जातम् । व्यक्तित्वसम्बद्धानि एतावता परिस्थितयः दृष्ट्वा वयं सामाजिकसम्बन्धेषु व्यक्तित्वस्य कथं व्यवहारं कुर्मः इति चिन्तयितुं न शक्नुमः । किं त्वं स्वस्य व्यक्तित्वस्य निर्माणं कुर्वन् व्यक्तिः असि ?
प्रथमं व्यक्तित्वं किम् इति वदामः । सरलतया वक्तुं शक्यते यत् व्यक्तित्वं तत् विशिष्टं प्रतिबिम्बं यत् भवन्तः अन्येभ्यः प्रस्तुतं कर्तुम् इच्छन्ति । यथा, हास्यतारकस्य शेन् टेङ्गस्य विषये वदन्ते सति सर्वे तस्य हास्यरूपस्य विषये चिन्तयन्ति । व्यक्तित्वं लेबलवत्, एकदृष्ट्या ऋजुः, स्पष्टः च इति द्रष्टुं शक्यते ।
अधुना बहवः अन्तर्जालब्लॉगर्-जनाः स्वसामग्रीणां कृते प्रेक्षकान् शीघ्रं सुलभतया च अन्वेष्टुं, यातायातम् आकर्षयितुं च पात्राणि निर्मान्ति । परन्तु एतादृशाः अपि परिस्थितयः सन्ति यत्र बहवः ब्लोगर्-जनाः लाभस्य लोभं कुर्वन्ति, चरित्रनिर्माणस्य लाभं लब्धुं अनुयायिनां आकर्षणं कर्तुं, स्व-उत्पादैः सह नगदं प्राप्तुं च धोखाधड़ीं कुर्वन्ति "किंग्लाङ्ग·ऑनलाइन लाइव प्रसारणस्य क्षेत्रे मिथ्या-वल्गर-अराजकतायाः निवारणम्" इत्यस्य प्रचलति विशेष-अभियानस्य प्रमुख-सुधार-व्याप्तेः रूपेण "मिथ्या-दृश्यानां पात्राणां च निर्माणं, तथा च तल-रेखा-विपणनम्" अन्तर्भवति जनसामान्यस्य कृते एषा निःसंदेहं चेतावनी अस्ति यत् पात्राणां तर्कसंगतं व्यवहारं कुर्वन्तु, नाटके अधिकं न प्रवृत्ताः भवन्तु ।
अवश्यं व्यक्तित्वस्य निर्माणं सार्वजनिकव्यक्तिनां कृते एव न भवति । बहवः युवानः कार्यक्षेत्रे जीवने च केचन कठिनक्षणाः स्वयमेव लेबलं कृत्वा परिहरन्ति, समाधानं च करिष्यन्ति। अहं न जानामि यत् यदा अहं मम प्रमुखेन सह कारमध्ये अस्मि तदा किं वक्तव्यम्, अतः मम “मोशन सिक्नेस् पर्सोना” कारमध्ये निद्रां गमिष्यति, अहं रात्रिभोजपार्टिषु पिबितुं न इच्छामि, अपितु मम “मद्यम् एलर्जी” सहजतया पेयं अवरुद्धुं शक्नोति यदा मम मित्राणि भवन्तं धनं ऋणं ग्रहीतुं वदन्ति तदा ते “मामा-व्यक्तित्वस्य” उपयोगं कुर्वन्ति यत् गृहे सख्यं नियन्त्रितम् अस्ति, अपमानं विना अस्वीकुर्वन्ति...
अस्माकं सामान्यजनानाम् कृते चरित्रस्य स्थापनायां समुचितता एव सर्वाधिकं महत्त्वपूर्णा भवति । कदाचित् कतिपयानां प्रवृत्तीनां वा अन्येषां अपेक्षाणां पूर्तये वयं स्वस्य कृते केचन पात्राणि निर्मामः ये अस्माकं स्वस्य व्यक्तित्वेन सह सर्वथा असङ्गताः सन्ति फलतः भवन्तः प्रायः वेषं धारयितुं नित्यं सतर्काः भवितुम् अर्हन्ति, यतः भवन्तः स्वस्य यथार्थं आत्मनः प्रकाशनस्य भयात् । यदि एवं चलन्ति तर्हि अन्तः महत् दबावः उत्पद्यते, भवन्तः अपि स्वस्य हानिम् अपि कर्तुं शक्नुवन्ति । अतः चरित्रविन्यासः अद्यापि स्वस्य यथार्थव्यक्तित्वस्य लक्षणस्य च आधारेण भवितुमर्हति ।
अतः दैनन्दिनसामाजिकसंवादे भवतः स्वकीयं अनन्यव्यक्तित्वं अस्ति वा ? गपशपं कर्तुं स्वागतम्।