समाचारं

एण्ट् ग्रुप् इत्यस्य नवीनता-प्रौद्योगिकी-मुख्यालयः आधिकारिकतया बीजिंग-नगरे अवतरत्, तत्र ३,००० तः अधिकाः जनाः स्थिताः सन्ति, कुलस्य प्रायः ८०% भागः तकनीकीप्रतिभाः सन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीजिंग-नगरे एण्ट्-समूहस्य स्वस्य परिसरः एण्ट् टी-स्पेस् इति आधिकारिकतया उद्घाटितः, एण्ट्-समूहस्य नवीनता-प्रौद्योगिकी-मुख्यालयः च आधिकारिकतया बीजिंग-नगरे अवतरत् अगस्तमासस्य १४ दिनाङ्के बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता अस्य उद्यानस्य दर्शनं कृतवान्, यत् हैडियन-मण्डलस्य वेइगोङ्ग-ग्रामस्य समीपे स्थितम् अस्ति, सम्प्रति अत्र प्रायः ३,००० कर्मचारीः कार्यं कुर्वन्ति, २००० तः अधिकानां जनानां प्रौद्योगिकी-संशोधन-विकास-दलः च अस्ति . एण्ट् ग्रुप् इत्यस्य अध्यक्षः मुख्यकार्यकारी च जिंग् क्षियाण्डोङ्गः टी स्पेस इत्यस्य उद्घाटनसमारोहे अवदत् यत्, "एण्ट् निवेशं वर्धयितुं एण्ट् टेक्नोलॉजी इत्यस्मिन् नूतनं अध्यायं उद्घाटयितुं बीजिंगस्य प्रतिभानां प्रौद्योगिकीनवाचारस्य उच्चभूमिषु च लाभं लप्स्यते।

अवगम्यते यत् मुख्यालयः एण्ट् इत्यस्य अत्याधुनिकप्रौद्योगिकी अन्वेषणं अभ्यासं च एण्ट् आर्टिफिशियल इंटेलिजेन्स तथा डाटा एलिमेण्ट् इत्येतयोः क्षेत्रेषु कवरं करोति, तथा च चत्वारि प्रमुखाः व्यावसायिकसंस्थाः सन्ति: एण्ट् टेक्नोलॉजी रिसर्च इन्स्टिट्यूट्, ओशनबेस् घरेलू डाटाबेस् मुख्यालयः, डिजिटल एण्ट् ली मुख्यालयः, तथा च पिपीलिका डिजिटल उत्तरी मुख्यालय . भ्रमणदिने प्रौद्योगिकीव्यापारप्रभारी एण्ट् ग्रुप् इत्यस्य पञ्च अपि अध्यक्षाः उपस्थिताः आसन्, यत् एण्ट् ग्रुप् बीजिंग-नगरं महत् महत्त्वं ददाति इति दर्शयितुं पर्याप्तम्।

एण्ट् ग्रुप् इत्यनेन उक्तं यत् एण्ट् ग्रुप् इत्यस्य कृते बीजिंग सदैव महत्त्वपूर्णं नवीनतायाः अनुसंधानविकासकेन्द्रं च अस्ति ।

बेइकिंग् दैनिकस्य एकस्य संवाददातुः अनुसारं एण्ट् चाओयांग्-जिल्हे सीबीडी-मध्ये किरायेण गृहे कार्यं कुर्वन् अस्ति जिला अस्मिन् वर्षे उद्यानस्य नवीनीकरणं नवीनीकरणं च सम्पन्नम्, पिपीलिकासमूहः अपि सफलतया स्वस्य परिसरं प्रति गतवान् ।

किमर्थं तस्य नाम "T space" इति ? एण्ट् समूहस्य मुख्यप्रौद्योगिकीपदाधिकारी हे झेङ्ग्युः अवदत् यत्, "टी इति प्रौद्योगिकी प्रतिभा च इति द्वयोः अर्थः । एण्ट् इत्यस्य टी स्थानस्य नामकरणं बीजिंगनगरे एण्ट् इत्यस्य प्रौद्योगिकी प्रतिभाविन्यासं च प्रतिबिम्बयति। एण्ट् समूहस्य बीजिंग मुख्यालयः सीबीडीतः झोङ्गगुआनकुन्नगरं गतः। इदमपि अस्ति a reflection of Ant Group's determination to move forward with technology सः अवदत् यत् आगामिषु दशवर्षेषु एण्ट् विज्ञानं प्रौद्योगिक्यां च निवेशं वर्धयिष्यति, तस्य विज्ञानं प्रौद्योगिकी च रणनीतिः कृत्रिमबुद्धेः प्रमुखक्षेत्रद्वये केन्द्रीभवति तथा च दत्तांशतत्त्वानि।

एण्ट् समूहेन उक्तं यत् बीजिंगस्य प्रचुरं मानवसंसाधनं विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च सघनसान्द्रता च महत्त्वपूर्णाः कारकाः सन्ति ये बीजिंगनगरे एण्ट् इत्यस्य व्यावसायिकनियोजनं आकर्षयन्ति। अस्मिन् वर्षे जूनमासस्य अन्ते यावत् एण्ट् ग्रुप् इत्यस्य बीजिंगनगरे ३,००० तः अधिकाः कर्मचारीः आसन् तथा च २००० तः अधिकानां जनानां तकनीकीप्रतिभाः प्रायः ८०%, स्नातकोत्तरपदवीं वा ततः अधिकं वा येषां प्रतिभानां भागः प्रायः ६०% आसीत् । .

तस्मिन् एव काले बीजिंगनगरस्य विश्वविद्यालयेषु वैज्ञानिकसंशोधनसंस्थाभिः सह एण्ट् ग्रुप् इत्यस्य निकटसहकार्यम् अपि अस्ति । एतेन सिंघुआ विश्वविद्यालयेन सह संयुक्तप्रयोगशालाद्वयं स्थापितं, तथा च बीजिंगनगरस्य १० विश्वविद्यालयैः सह परियोजनासहकार्यं कृतम्, यत्र पेकिङ्गविश्वविद्यालयः, सिंहुआविश्वविद्यालयः, चीनदेशस्य रेन्मिन्विश्वविद्यालयः, बीजिंगडाकदूरसञ्चारविश्वविद्यालयः च सन्ति एण्ट् तथा सिंघुआ विश्वविद्यालयेन संयुक्तरूपेण विकसिताः ए.आई चीन इलेक्ट्रॉनिक्स सोसायटी इत्यस्य प्रगतिपुरस्कारः चीनस्य एण्ट् तथा रेन्मिन् विश्वविद्यालयेन संयुक्तरूपेण विकसितः "ब्लॉकचेन् कानूनी शिक्षण तथा पाठ्यक्रम प्रणाली सुधार" सहकारिणी शिक्षा परियोजना २०२२ तमस्य वर्षस्य राष्ट्रियशिक्षण उपलब्धिपुरस्कारे द्वितीयं पुरस्कारं प्राप्तवान्।

एण्ट् ग्रुप् इत्यस्य विकासे बीजिंगस्य भूमिकायाः ​​विषये वदन् एण्ट् ग्रुप् इत्यनेन उक्तं यत् बीजिंग इनोवेशन एण्ड् टेक्नोलॉजी मुख्यालयः द्वयोः प्रमुखयोः विज्ञान-प्रौद्योगिकी-रणनीतियोः कार्यान्वयनार्थं वाणिज्यिक-अन्वेषण-अभ्यास-स्थानं वर्तते, अपि च तस्मै मूल-तकनीकी-समर्थनं अपि प्रदाति |. बीजिंग-नवाचार-प्रौद्योगिकी-मुख्यालये निवसन्तः चत्वारः प्रमुखाः व्यापारिक-संस्थाः एतयोः प्रमुखयोः विज्ञान-प्रौद्योगिकी-रणनीतियोः एण्ट्-व्यापार-प्रथानां प्रौद्योगिकी-अन्वेषणस्य च वाहकाः अपि सन्ति

सर्वप्रथमं, OceanBase एकः घरेलुरूपेण उत्पादितः वितरितः आँकडाकोषः अस्ति यः एण्ट् समूहेन शतप्रतिशतम् “स्वविकसितः” अस्ति, तथा च एण्ट् इत्यस्य प्रौद्योगिकी-नवीनीकरणस्य आरम्भं वहति २०१० तमे वर्षे जन्मतः आरभ्य ओशनबेस् दशवर्षेभ्यः अधिकं यावत् "डबल ११" इत्यस्य समर्थनं कृतवान् अस्ति तथा च विश्वस्य एकमात्रं कम्पनी अस्ति या "डाटाबेस् वर्ल्ड कप" TPC-C तथा TPC-H परीक्षणस्य अभिलेखान् निरन्तरं भङ्गं कृतवती अस्ति २०२० तमे वर्षे बीजिंगनगरे औपचारिकव्यापारिकस्वतन्त्रसञ्चालनस्य आरम्भात् आरभ्य ओशनबेस् इत्यनेन वित्त, सरकारीकार्याणि, संचालकाः, खुदरा, अन्तर्जालः अन्ये च उद्योगाः प्रमुखव्यापारप्रणालीनां उन्नयनार्थं १,००० तः अधिकग्राहकानाम् सहायता कृता, तथा च स्वतन्त्रवितरितदत्तांशकोशविक्रेतृषु न. वित्तीयविपण्ये १ भागः ।

द्वितीयं, एण्ट् डिजिटल् एण्ट् ग्रुप् इत्यस्य प्रौद्योगिकीव्यावसायिकीकरणस्य व्यवस्थिताभ्यासस्य च प्रतिनिधिः अस्ति, ब्लॉकचेन्, गोपनीयताकम्प्यूटिंग्, सुरक्षाप्रौद्योगिकी इत्यादीनां प्रौद्योगिकीनां उत्पादनेन सह औद्योगिकडिजिटलीकरणस्य प्रक्रियां प्रभावीरूपेण प्रवर्धयिष्यति। सम्प्रति एण्ट् डिजिटल् इत्यनेन १०,००० तः अधिकानां कम्पनीनां सेवा कृता, तस्य प्रौद्योगिकीव्यापारीकरणस्य परिणामाः च आकारं ग्रहीतुं आरब्धाः सन्ति । एण्ट् डिजिटलस्य उत्तरमुख्यालयस्य स्थानत्वेन बीजिंगनगरं एण्ट् डिजिटलस्य मेघसेवानां सुरक्षाप्रौद्योगिकीनां च अत्याधुनिकप्रौद्योगिकीनां अनुसन्धानविकासाय अपि महत्त्वपूर्णः आधारः अस्ति

ज्ञातव्यं यत् अस्मिन् वर्षे एण्ट् समूहेन अधुना एव स्थापितायाः ए.आइ.-व्यापारीकरण-कम्पनीयाः "डिजिटल एण्ट् ली" इत्यस्य मुख्यालयः अपि बीजिंग-नगरे स्थितः अस्ति । विशेषतः, डिजिटल माली उद्यमानाम् बुद्धिमान् संचालनाय त्रयः प्रकाराः सेवाः प्रदाति: प्रथमं, एतत् बुद्धिमान् ग्राहकसेवां विपणनसेवाश्च प्रदाति, तथा च ग्राहकानाम् "AI क्लाउड् ग्राहकसेवा" तथा च बुद्धिमान् विपणनं, बुद्धिमान् प्रशिक्षणं गुणवत्तानिरीक्षणं च बृहत् मॉडल् मध्ये प्रदाति उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणाय तथा परिचालनदक्षतासुधारार्थं ग्राहकसेवाक्षेत्रं द्वितीयं बुद्धिमान् परिचालनसेवाः प्रदातुं, तृतीयं उद्यमानाम् उपलब्धिं प्राप्तुं बुद्धिमान् प्रौद्योगिकीसेवाः प्रदातुं; intelligence through the CodeFuse code large model अनुसन्धानं विकासं च, प्रौद्योगिकीसंशोधनविकासस्य सीमां न्यूनीकरोति, प्रौद्योगिक्याः उपलब्धतां च सुधारयति।

अन्ते बीजिंगनगरे स्थापितः एण्ट् टेक्नोलॉजी रिसर्च इन्स्टिट्यूट् अत्याधुनिकप्रौद्योगिकीनां अन्वेषणाय प्रतिबद्धः अस्ति तथा च अत्याधुनिकदिशाद्वयं चिह्नितवान् अस्ति: "दत्तांशतत्त्वानां मूलप्रौद्योगिक्याः माध्यमेन अन्वेषणं" तथा च "कृत्रिमबुद्धेः नवीनसीमानां अन्वेषणम्" इति editable real-time generative artificial intelligence, tools व्यक्तिगत बुद्धिः तथा बुद्धिमान् रोबोट्, डाटा स्टोरेज, उच्च-प्रदर्शन-वास्तविक-समय-ग्राफ-कम्प्यूटिंग-प्रौद्योगिकी, सघन-स्थिति-कम्प्यूटिंग् तथा अन्य-सम्बद्धाः प्रौद्योगिकीः एण्ट्-इत्यस्य प्रौद्योगिकी-नवाचारस्य कृते भविष्यस्य शक्तिं आरक्षितं करिष्यन्ति

सः झेङ्ग्युः अवदत् यत् भविष्ये एकः उद्योगस्य सेवां कर्तुं भवति यदा प्रौद्योगिकी यथार्थतया उद्योगेन सह एकीकृता भवति तदा एव तस्य महत्तमं मूल्यं मुक्तुं शक्नोति अन्यः केवलं प्रतिस्पर्धा एव उत्पादस्य दक्षतां सुधारयितुम् अर्हति तथा च यथार्थतया तस्य बलं बहिः आनेतुं शक्नोति विज्ञानं प्रौद्योगिकी च।तृतीयः विदेशं गन्तुं भवति तथा च अधिकाधिक-अत्याधुनिकप्रौद्योगिकीनां विकासस्य सम्मुखे, एण्ट्-द्वारा संचितस्य प्रौद्योगिक्याः चालकशक्तिः भविष्यस्य कृते तस्य दृढनिश्चयात् आगच्छति, अतः तस्य अधिकाधिकं उत्तमं समर्थनं कर्तव्यम् भविष्यस्य विषये विचाराः।

पाठ/बीजिंग युवा दैनिक संवाददाता वेन जिंग

सम्पादक/प्रशंसक होंगवेई

प्रतिवेदन/प्रतिक्रिया