वुक्सीनगरे हेलो टैक्सी इत्यस्य प्रारम्भः भवति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
याङ्गजी इवनिङ्ग् न्यूज, अगस्त १४ (रिपोर्टरः जू युआन्युआन्) अगस्त १४ दिनाङ्के किफायतीयात्रायां केन्द्रितं हेलो टैक्सी इत्यनेन घोषितं यत् वुक्सी-नगरे आधिकारिकतया परिचालनं प्रारब्धम्, येन नागरिकानां कृते यात्रायाः नूतनाः विकल्पाः प्राप्यन्ते उपयोक्तारः हेलो एप्प् अथवा मिनी प्रोग्राम् इत्यत्र टैक्सी पोर्टल् इत्यत्र प्रवेशं कृत्वा वास्तविकसमये टैक्सी इत्यस्य उपयोगं कर्तुं शक्नुवन्ति।
हेलो इत्यनेन प्रकटितानि आँकडानि दर्शयन्ति यत् हेलो टैक्सी इत्यनेन देशे कोटि-कोटि-उपयोक्तृणां सेवा कृता अस्ति । मञ्चे ८९% उपयोक्तारः स्वमित्रेभ्यः ज्ञातिभ्यः च हेलो टैक्सी इत्यस्य अनुशंसा कृतवन्तः । हेलो टैक्सी इत्यनेन एतत् बोधितं यत् उत्पादनवीनीकरणस्य माध्यमेन मञ्चचालकानाम् यात्रिकाणां च कृते "वास्तविक-ध्वनियुक्तानि" सेवानि प्रदातुं आशास्ति तथा च स्थिरसञ्चालनद्वारा चालकानां यात्रिकाणां च प्रतिष्ठां साधयति।
“अहं प्रायः सप्ताहान्ते सहपाठिभिः सह यात्रां करोमि तदा अहं पश्यामि यत् हेलो-नगरात् टैक्सी-यानेन गन्तुं बहु किफायती भवति विशेषतः यदा वयं नगरात् लिङ्गशान-जाइण्ट्-बुद्ध-सदृशेषु दर्शनीयस्थलेषु गच्छामः तदा दूरं अधिकं भवति, । तथा च साधारणस्य ऑनलाइन-राइड-हेलिंग्-एक्सप्रेस्-बस-यानानां अपेक्षया बहु न्यूनम् अस्ति", इति महाविद्यालयस्य छात्रः जिओ वु अवदत् ।
वुक्सी-प्रक्षेपणात् पूर्वं हेलो-टैक्सी-संस्थायाः शतशः चालकानां सर्वेक्षणं कृतम् । चालकैः सूचिताः समस्याः "अल्पाः उद्योग-आदेशाः, उच्च-आयोगाः, न्यून-शुद्ध-आयः च" सन्ति । हेलो टैक्सी इत्यस्य प्रभारी व्यक्तिः बोधयति स्म यत्, “प्रमुखाः ऑनलाइन राइड-हेलिंग् मञ्चाः सामान्यतया ३०% अधिकं आयोगं गृह्णन्ति, येन न केवलं उपयोक्तृणां यात्राव्ययः वर्धते, अपितु चालकानां आयस्थानं अपि निपीडयति” इति
हेलो टैक्सी प्रथमः ऑनलाइन राइड-हेलिंग् मञ्चः अस्ति यः “कारस्वामिनः सेवां” इति अवधारणां प्रस्तावयति । विगतकेषु वर्षेषु हेलो टैक्सी सर्वदा न्यून-आयोगस्य, न्यून-तकनीकी-सेवा-दरस्य च आग्रहं करोति । चालकानां यात्रिकाणां च सन्तुष्टिदरं सुधारयितुम् आयस्य सक्रियरूपेण स्थानान्तरणं कुर्वन्तु।
वुक्सी-नगरस्य हेलो-टैक्सी-संस्थायाः प्रमुखः अवदत् यत् हेलो-उपयोक्तारः मुख्यतया युवानः श्रमिकवर्गस्य च जनाः सन्ति, तेषां समावेशी-यात्रायाः अधिका माङ्गलिका अस्ति अतः हेलो-संस्थायाः आशास्ति यत् वुक्सी-नागरिकाणां स्थानीयपर्यटकानाम् च किफायती-उच्चगुणवत्ता-सेवाः प्रदास्यति |. यात्रासेवाः।
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग