समाचारं

फमित्सु जापानस्य जुलैमासस्य विक्रयसूची : कोनामी एकः कृष्णाश्वः इति रूपेण पुनः आगच्छति, तस्य नूतनः Live Power Baseball क्रीडा च सूचीयां शीर्षस्थाने अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


फामित्सु इत्यनेन प्रकाशितस्य नवीनतमस्य विक्रयदत्तांशस्य अनुसारं कोनामी अद्यापि एकः कृष्णाश्वः अस्ति "लाइव पावर बेसबॉल 2024-2025" इति जुलैमासे जापानदेशे सर्वाधिकविक्रयितक्रीडा अभवत्, यस्य कुलम् 260,000 प्रतियाः विक्रीताः पूर्वस्य क्रीडायाः "लाइव पावर बेसबॉल २०२२" इत्यस्य २०२,००० प्रतिकृतयः इति विक्रयविक्रमं पराजितवान् ।

जूनमासे सर्वाधिकं विक्रयितः क्रीडा "लुइगी इत्यस्य हवेली २ एच् डी" केवलं द्वितीयस्थाने एव सन्तुष्टः भवितुम् अर्हति स्म, यत्र ७१,००० प्रतियाः विक्रयः अभवत् । किं च अधिकं आश्चर्यं यत् “Mario Kart 8 Deluxe Edition” पतनस्य स्थाने उत्थितः, चतुर्थस्थानं प्राप्तवान्, यत्र ३७,००० प्रतिकृतयः विक्रयः अभवत् ।

नूतनः क्रीडा "निन्टेन्डो वर्ल्ड चॅम्पियनशिप एनईएस वर्जन" अपि अतीव उत्तमं प्रदर्शनं कृतवान्, ५ स्थानं प्राप्तवान् । "Ace Combat 7: Skies Uncharted Deluxe Edition" इति स्विच-मञ्चे नूतनः प्रवेशः अपि तुल्यरूपेण उत्तमं प्रदर्शनं कृतवान्, अष्टमस्थानं प्राप्तवान् ।

जुलैमासे निन्टेन्डो सर्वाधिकं विक्रयणं कृतवान् प्रकाशकः आसीत्, तस्य विपण्यभागस्य ३३.५% भागः अभवत्, २.४ अरब येन यावत् अभवत्, कोनामी द्वितीयस्थानं प्राप्तवान्, विक्रयस्य २९% भागं कृतवान्, २ अरब येन सह

1. "लाइव पावर बेसबॉल 2024-2025" (स्विच)

2. "लुइगी हवेली 2 एचडी"।

3. "लाइव पावर बेसबॉल 2024-2025" (PS4)

4. "मारियो कार्ट 8: डीलक्स संस्करणम्"।

5. "निन्टेन्डो विश्वचैम्पियनशिपः एनईएस संस्करणम्"।

6. "सङ्घटनम्! पशुपारगमनम्"।

7. "माइनक्राफ्ट" (स्विच) .

8. "ऐस् कम्बैट् 7: स्काईज अनचार्ट्ड् डीलक्स एडिशन" (स्विच्)

9. "मोमोतारो रेलविश्वः आशायाः परितः पृथिवी परिभ्रमति"।

10. "सुपर मारियो ब्रदर्स: आश्चर्यम्"।