2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव मार्वेल्-चलच्चित्रस्य "डेड्पूल् एण्ड् वुल्वरिन्" इत्यस्य लोकप्रियतायाः कारणात् एक्टिविजन-द्वारा प्रारब्धस्य "डेड्पूल्"-क्रीडायाः मूल्यं सेकेण्ड-हैण्ड्-विपण्ये आकाशगतिम् अभवत् सम्प्रति केचन क्रीडकाः प्रायः ४०,००० पाउण्ड् इत्येव उच्चमूल्येन सेकेण्ड्-हैण्ड् "डेड्पूल्"-क्रीडाः ऑनलाइन-रूपेण सूचीकृतवन्तः, यत् स्तब्धम् अस्ति ।
डेड्पूल्-क्रीडा मूलतः २०१३ तमे वर्षे PS3, Xbox 360, PC प्लेटफॉर्म् इत्यत्र विमोचितवती, High Moon Studios, Activision च सह-विकसितवती । वर्षद्वयानन्तरं PS4 तथा Xbox One इत्येतयोः कृते अस्य क्रीडायाः पुनः निर्माणं कृतम् । परन्तु यतः अनुज्ञापत्रं प्राप्तानां क्रीडाणां आयुः प्रायः सीमितं भवति, अतः २०१७ तमे वर्षे डेड्पूल् क्रीडा अलमारयः निष्कासिता ।
अधुना "डेड्पूल् एण्ड् वुल्वरिन्" इति चलच्चित्रस्य लोकप्रियतायाः कारणात् "डेड्पूल्" इति क्रीडायाः सेकेण्ड हैण्ड् भौतिकप्रतिकृतीनां मूल्यं आकाशगतिम् अभवत्
यूके-देशे ईबे-इत्यत्र कृते नीलामया अस्य क्रीडायाः मूल्यं प्रायः ४०,००० पाउण्ड्-पर्यन्तं वर्धितम्, परन्तु ततः परं नीलामः अवतारितः । नीलामस्य वर्णने उक्तं यत् एतत् आकाश-उच्चं मूल्यं "धनवन्तः डेडपूल्-प्रशंसकाः सिद्धयितुं शक्नुवन्ति यत् ते डेडपूल्-इत्यस्य कियत् प्रेम्णा भवन्ति तथापि, धनीतमाः क्रीडकाः अपि सेकेण्ड-हैण्ड्-क्रीडायाः कृते एतादृशं उच्चं मूल्यं दातुं इच्छुकाः भवितुम् इच्छन्ति इति संभावना नास्ति एतत् कारणं अपि भवितुम् अर्हति यत् नीलामस्य निवृत्तेः कारणम् अभवत् ।
यद्यपि "Deadpool" क्रीडायाः मूल्यं आकाशगतिम् अभवत् तथापि एतादृशस्य उच्चमूल्यस्य समर्थनार्थं क्रीडायाः समीक्षाः एव पर्याप्ताः न सन्ति ।
मेटाक्रिटिक् इत्यत्र अस्य क्रीडायाः मध्यमः मीडियास्कोरः ६२ अस्ति । समीक्षकाः क्रीडायाः सृजनशीलतां हास्यं च ज्ञातवन्तः, परन्तु तस्य दिनाङ्कितस्य हैक-एण्ड्-स्लैश-क्रीडा-प्रकरणस्य, स्तर-निर्माणस्य च विषये असन्तुष्टिं प्रकटितवन्तः । डेडपूल्-क्रीडाः तत्कालीनानाम् अनेकानां सुपरहीरो-क्रीडाणां सदृशाः आसन्, परन्तु बैटमैन्: आर्खम्-श्रृङ्खलायाः प्रभावेण अस्य विधायाः मानकानि महत्त्वपूर्णतया उन्नतानि, डेडपूल्-क्रीडाः अपि एतादृशीमेव समीक्षात्मकसफलतां प्राप्तुं असफलाः अभवन्
अतः "डेडपूल्"-क्रीडायाः मूल्ये वर्तमान-उत्थानस्य कारणं चलच्चित्रस्य लोकप्रियतायाः अल्पकालीन-प्रभावस्य कारणेन अधिकः सम्भावना वर्तते ये क्रीडां क्रेतुं इच्छन्ति तेषां कृते तत् कर्तुं पूर्वं यावत् मूल्यं पुनः अधिकयुक्तस्तरं प्रति न पतति तावत् प्रतीक्षितुं बुद्धिमान् भवेत् ।
अस्पष्टं यत् मार्वेल् गेम्स् नूतनं डेडपूल्-क्रीडां प्रारम्भं कर्तुं विचारयिष्यति वा, परन्तु डेड्पूल्-चरित्रं अधिकं मुख्यधारायां भवति चेत्, अधुना नूतनस्य विकासाय सम्यक् समयः भवितुम् अर्हति