2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एरिक वैलेस्(एरिक वालिस) १९६८ तमे वर्षे अमेरिकादेशे जन्म प्राप्य प्रभाववादी प्रतिभाशाली चित्रकारः अस्ति । सः अल्पवयसि एव पितुः कृते तैलचित्रकलाम् अधीतवान्, सप्तवर्षीयः यावत् सः पर्वत-वनेषु, क्षेत्रेषु च प्रकृतेः सौन्दर्यं गृह्णाति स्म विद्यालये वैलेस् इत्यस्य प्रभाववादीशैली निरन्तरं विकसिता अभवत् तथा च सः अनेकाः पुरस्काराः प्राप्तवान्, तस्य कार्यं च वर्णेन, बनावटेन च विशिष्टम् आसीत्, अनुभवे केन्द्रीकृत्य
यद्यपि वैलेस् यूटा विश्वविद्यालये तालवादनस्य अध्ययनार्थं सङ्गीतस्य छात्रवृत्तिम् अवाप्तवान् तथापि चित्रकलायां तस्य आन्तरिकप्रेमः अन्ततः कलायां पुनः प्रेरितवान् । १९९० तमे वर्षे सः व्यावसायिकचित्रकाररूपेण कलावृत्तिम् आरब्धवान्, एरिजोना-नगरस्य कोट्स्डेल्-दर्पणशालायां च सम्मिलितवान् । वैलेस् स्वस्य परिश्रमस्य उत्पादकतायाश्च कृते प्रसिद्धः आसीत्, प्रतिदिनं १० तः १२ घण्टाः कार्यं करोति स्म, प्रतिवर्षं विंशतिभ्यः अधिकानि व्यक्तिगतप्रदर्शनानि करोति स्म, २०० तः अधिकानि चित्राणि च निर्मायति स्म, ये विश्वस्य संग्राहकाः संगृह्यन्ते
वैलेस् इत्यस्य कलात्मकसिद्धयः बहुधा स्वीकृताः, १९९७ तमे वर्षे सः अमेरिकादेशस्य उत्तमकलाकारेषु अन्यतमः इति चयनितः । तस्य कृतयः न केवलं अमेरिकादेशे प्रशंसिताः, अपितु समुद्रस्य पारं अपि प्रशंसिताः, यूनाइटेड् किङ्ग्डम्, इटली, आस्ट्रेलिया, तुर्की च देशेषु संग्राहकैः प्रियाः सन्ति । वैलेस् इत्यस्य चित्राणि स्वस्य अद्वितीयजीवन्ततायाः, जीवन्ततायाः च सह प्रकृतेः आकर्षणं, शक्तिं च सजीवरूपेण व्यक्तं कुर्वन्ति ।
वैलेस् इत्यस्य कलात्मकमार्गः सर्वदा सुचारुः नौकायानं न आसीत्, परन्तु चित्रकलायां तस्य प्रेम्णः दृढता च कदापि न परिवर्तत । सः अमेरिकादेशस्य केषाञ्चन उत्तमानाम् कलाकारानां रिचर्ड श्मिड्, बर्टन् सिल्वरमैन् च सह लवलैण्ड्, कोलोराडो-नगरे अध्ययनं कृतवान्, येन पारम्परिक-तकनीकानां, अनुशासनस्य अवगमनस्य चित्रकला च तस्य प्रशंसा अधिका गभीरा अभवत् प्रभाववादस्य आधारेण तस्य चित्रेषु अधिकं विषयगतता, भावनात्मकव्यञ्जनं च समावेशितम् अस्ति, येन तस्य कृतीनां उच्चतरं कलात्मकं मूल्यं व्यक्तिगतशैली च प्राप्यते ।
वैलेस् इत्यस्य अनेकाः एकलप्रदर्शनानि प्रतिवर्षं वर्धन्ते, तस्य कार्यं च प्रतिष्ठितं पेपर ट्री आर्ट शो सहितं अनेकेषु समूहप्रदर्शनेषु प्रदर्शितम् अस्ति तस्य कलात्मकसिद्धयः प्रभावः च अन्तर्राष्ट्रीयकलाजगति उपेक्षितुं न शक्यते इति उपस्थितिं कृतवान् ।
【नृत्यं】