समाचारं

सुन्दरं परलोकी च पशुपालन परिदृश्य तैलचित्रकला︱ब्रिटिश चित्रकार हेनरी जॉन येडकिन्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ब्रिटिश-चित्रकलाजगति एकः दीप्तिमत् तारकः हेनरी जॉन् येड्किन् न केवलं विक्टोरियायुगे परिदृश्यचित्रकलायां अनिवार्यः स्वामी आसीत्, अपितु ब्रिटेनदेशस्य प्रभाववादीकलानां सुरुचिपूर्णः व्याख्याकारः अपि आसीत् तस्य ब्रशकार्यस्य अधः सजीवाः गोपालनकाव्याः बहिः प्रवहन्ति, वर्णस्य प्रत्येकं स्पर्शं च प्रकृतेः अत्यन्तं निष्कपटं स्तोत्रं उत्कीर्णं भवति । येडकिन् इत्यस्य चित्रशैली फ्रेंच-यथार्थवादस्य प्रभाववादी-रोमान्टिक-भावनायाः च सम्यक् मिश्रणम् अस्ति, सः ग्राम्यक्षेत्रस्य उपयोगं स्वस्य कैनवासरूपेण करोति तथा च प्रकाशस्य छायायाः च उपयोगं करोति यत् सः चहल-पहलतः दूरं, शान्तं दूरं च, यथा सः शक्नोति गोधूमतरङ्गस्य सौम्यगानं शृणु , धारा गुरगुरति।



तस्य कलाजगति भारी-उद्योगस्य चहल-पहलः मन्दं निरुद्धः भवति, केवलं सरलं गोपालनजीवनं शुद्धतम-मर्मस्पर्शी-प्रकारेण प्रदर्शयितुं शक्यते जेडकिन् इत्यस्य चित्रेषु ग्राम्यबालिकाः प्रातःकाले प्रफुल्लिताः पुष्पाणि इव सन्ति, तेषु न केवलं प्रकृत्या सम्पन्नं नवीनं परिष्कृतं च सौन्दर्यं वर्तते, अपितु कलाकारस्य निर्दोषतायाः सौन्दर्यस्य च अनन्तं तृष्णां अपि वहन्ति। सुवर्णगोधूमक्षेत्राणां पार्श्वे नृत्यन्तः हरितवनमार्गेषु विहारं कुर्वन्तः तेषां आकृतयः येड्किन् इत्यस्य कलात्मकब्रह्माण्डे अत्यन्तं चकाचौंधं जनयन्ति



प्रभाववादस्य सारः नित्यं परिवर्तमानस्य प्रकाशस्य, छायायाः, वर्णस्य च ग्रहणं भवति, येड्किन् च एतत् स्वपक्षरूपेण प्रयुक्तवान् विशाले आकाशे यत्र प्रकृतिः पात्राणां भावाः च परस्परं सम्बद्धाः सन्ति सः चतुराईपूर्वकं पात्राणां प्राकृतिकदृश्येषु एकीकृत्य द्वयोः परस्परनिर्भरतां कृत्वा परस्परं प्रस्थापयति, सामञ्जस्यपूर्णं काव्यात्मकं च कलात्मकं क्षेत्रं दर्शयति तस्य चित्राणि न केवलं दृश्यभोजनं, अपितु आत्मायाः सान्त्वना अपि सन्ति, येन जनाः व्यस्ततायाः, चञ्चलतायाः च दूरं शान्तं सुन्दरं च आश्रयस्थानं प्राप्नुवन्ति





















































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।