2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"वेणु-पाषाण-एट्लास्" इत्यस्मिन् वेणुः अनिवार्यः आत्मा अस्ति । पारम्परिकचीनीसंस्कृतौ वेणुः "सज्जन" इति प्रतिष्ठां प्राप्नोति, यत् कुलीनतायाः, दृढतायाः, विनयस्य च प्रतीकम् अस्ति । झोउ ज़ुओक्सिन् इत्यनेन चित्रिताः वेणुः न एकरूपस्य ढेरः न च सरलबिम्बानां प्रतिलिपिः, परन्तु प्रत्येकं आघातं प्रत्येकं आघातं च जीवनस्य लयः भावस्य प्रवाहः च भवति सः शुष्क-आर्द्र-मसि-योः भिन्न-भिन्न-छायानां प्रयोगं कृत्वा वेणु-विविध-आसनानां निपुणतया रूपरेखां प्रयुक्तवान् : केचन ऋजुः ऋजुः च, सीधा आकाशं प्रति निर्देशयन्, अन्ये वाते डुलन्तः, ललिताः, ललिताः च, मृदुः अद्यापि प्रकाशयन्ति दृढवृत्तिः । एते वेणुः चित्रकारस्य मनसः दर्पणप्रतिमा इव दृश्यन्ते ते न केवलं बाह्यजगत् अवलोकनं वर्णनं च, अपितु आन्तरिकभावनानां अभिव्यक्तिः, पोषणं च।
वेणुमाश्रिताः शान्ताः प्रबलाः च भिन्नाकाराः शिलाः सन्ति । झोउ ज़ुओक्सिन् इत्यस्य चित्रेषु शिलाः न केवलं प्राकृतिकदृश्यस्य भागः, अपितु चित्रस्य रचनायां स्थिरीकरणकर्तारः आध्यात्मिकशक्तेः प्रतीकाः च सन्ति सः शिलायाः बनावटं आयतनं च पूर्णतया चीफिंग्, डॉटिंग्, डाईइंग इत्यादिभिः युक्तीभिः व्यक्तं करोति । एतेषु केचन शिलाः उष्ट्राः, तीक्ष्णाः च सन्ति, येन वर्षाणां विपर्ययः, दृढता च प्रकाश्यते, अन्ये च गोलाकाराः स्निग्धाः च सन्ति, यथा ते कोटिवर्षेभ्यः जलप्रक्षालनानन्तरं उष्णाः शान्तिपूर्णाः च अभवन् ते वेणुना परस्परं प्रस्थापयन्ति, संयुक्तरूपेण च विपरीतं एकीकृतं च, विरोधाभासयुक्तं, सामञ्जस्यपूर्णं च प्राकृतिकं जगत् निर्मान्ति, चित्रकारस्य ब्रह्माण्डस्य गहनं अद्वितीयं च अवगमनं दर्शयन्ति
"वेणु-पाषाण-एल्बम्" न केवलं उत्तम-कौशलस्य, सजीव-प्रतिमानां च कारणेन आकर्षकः अस्ति, अपितु तस्य निर्मितस्य गहन-कला-संकल्पनायाः कारणात् अपि आकर्षकः अस्ति झोउ ज़ुओक्सिन् चतुराईपूर्वकं श्वेतस्थानस्य रचनायाः च उपयोगं कृत्वा चित्रे वास्तविकता शून्यता च, रूपं अभिप्रायं च द्वयमपि भवति, येन जनान् कल्पनायाः असीमितं स्थानं ददाति।
चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।
प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।