2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अलेक्जेण्डर डेबेनहम(अलेक्जेण्डर् डेबेन्हेम्) गहनकलापृष्ठभूमिः व्यावसायिकप्रशिक्षणं च विद्यमानः ब्रिटिशचित्रकारः अस्ति ।
१९८३ तमे वर्षे जन्म प्राप्य एसेक्स-सफोक्-सीमायां स्थिते कॉन्स्टेबल-ग्राम्यक्षेत्रे सः अल्पवयसि एव कलाकृतीनां निर्माणं कर्तुं आरब्धवान् । यद्यपि सः विश्वविद्यालये इतिहासस्य अध्ययनं कृतवान् तथापि अष्टादशवर्षीयः सन् तैलेषु चित्रकलाम् आरब्धवान्, विज्ञापनक्षेत्रे कार्यं कृत्वा व्यावसायिककलाकाररूपेण प्रशिक्षणं प्राप्तुं निश्चितवान्
२०१३ तः २०१५ पर्यन्तं इटलीदेशस्य फ्लोरेंस्-नगरस्य चार्ल्स एच्. तस्य प्रशिक्षणं शताब्दपुराणानां दृश्य-आयामी-विधिनाम् उपयोगेन रेखाचित्रणं, जीवनचित्रणं च आधारितम् आसीत् ।
अलेक्जेण्डर् डेबेन्हम् इत्यनेन अधिकांशं प्रेरणा डच्-स्वर्णयुगात्, आङ्ग्ल-अष्टादशशताब्द्याः चित्रकलाभ्यः च प्राप्ता । यद्यपि चित्रकला तस्य वर्तमानकेन्द्रबिन्दुः अस्ति तथापि सः उत्तमाः स्थिरजीवनानि, परिदृश्यानि च निर्माति ।
लण्डन्-सफोक्-नगरयोः मध्ये स्थितः सः बेस्पोक्-चित्रेषु, स्थिर-जीवनेषु च विशेषज्ञः अस्ति, प्रायः शास्त्रीय-तकनीकानां समकालीन-विषयैः सह संयोजनं करोति । अद्यत्वे अलेक्जेण्डर् डेबेन्हम् एकः प्रसिद्धः कलाकारः अस्ति, तस्य कृतीः विश्वस्य निजसङ्ग्रहेषु प्राप्यन्ते ।
स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।
अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति