समाचारं

कियत्कालं यावत् भवता पशूनां आकर्षणं कृतम् ?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina




आन्द्रे बैलियन(आन्द्रे बाल्योन्) डच्-देशस्य जन्मनः चित्रकारः १९५१ तमे वर्षे एप्रिल-मासस्य २ दिनाङ्के हेग्-नगरे स्वपरिवारस्य सप्तबालानां ज्येष्ठः पुत्रः अभवत् । न केवलं कलाक्षेत्रे सफलतां प्राप्तवान्, अपितु स्वस्य बालकद्वयं रोजर्, मिशेल् च कलामार्गे प्रवर्तयितुं प्रशिक्षितवान् ।


१५ वर्षे बालियनः नेदरलैण्ड्-देशस्य अनेकेषां स्वामीनां मार्गदर्शनेन चित्रकला-अध्ययनम् आरब्धवान् । तस्य चत्वारः भ्रातरः तस्य अनुसरणं कृत्वा कलाकाराः, ग्राफिक डिजाइनरः च अभवन् । अन्तर्राष्ट्रीयदूरभाष-तार-कम्पनी (ITT) इत्यस्य मसौदाकारः अभियंता च कार्यं कुर्वन् बल्लियनः स्वस्य कलात्मकं कार्यं न त्यक्तवान् । सः रचनात्मकनिर्माणे स्वस्य तान्त्रिकपृष्ठभूमिं तस्य अनन्तरं कलात्मकजीवने महत्त्वपूर्णप्रभावं जनयति इति श्रेयः ददाति । "समतलपृष्ठे त्रिविमप्रतिबिम्बस्य निर्माणं प्रायः समस्यानिराकरणप्रक्रिया भवति या एकस्मिन् अर्थे गणितीयमपि भवति।"


१८ वर्षे बलिओन् जर्मनीदेशं गत्वा बैंकस्य तिजोरीनिर्माणस्य कम्पनीयाः विशेषवेल्डिङ्ग-इञ्जिनीयरः अभवत् । यद्यपि सः मुख्यतया तिजोरीं शीघ्रं उद्घाटयितुं ज्ञातवान् तथापि अन्ततः सः स्वजीवनस्य शेषं समयं कलायां समर्पयितुं निश्चितवान् ।


डच्-ग्राम्यक्षेत्रेषु बैलियन्-महोदयस्य प्रेम तस्य चित्रेषु प्रतिबिम्बितम् अस्ति । सः समुद्रस्य समीपे वर्धमानः आर्द्रवायुना अतीव प्रभावितः आसीत् । सः स्मर्यते यत् माता तस्मै मेघान् पश्यतु इति अवदत्, विनयप्रदः अनुभवः।

तत्रैव बल्लिओन् खाड़ीधारातः उष्णवायुः उत्तरसागरात् शीतलवायुः च संघातेन निर्मिताः नाटकीयमेघाः अवलोकयति स्म, आकाशस्य मेघानां च आकर्षणं यत् तस्य अनेकचित्रेषु आधिपत्यं जनयिष्यति स्म १९९४ तमे वर्षे "लायन किङ्ग्" एनिमेटेड् चलच्चित्रस्य आकाशभागस्य तैलचित्रकलाविधिना सहायार्थं निर्देशनार्थं च वाल्ट् डिज्नीकम्पनीद्वारा अपि सः आमन्त्रितः


२१ वर्षे बालिओन् अमेरिकादेशे नूतनजीवनस्य आरम्भं कृतवान् । फ्लोरिडा-देशस्य मियामी-नगरे त्रयः सफलाः उत्पादकाः च वर्षाणि कृत्वा सः कैलिफोर्निया-देशस्य लॉस एन्जल्स-नगरं गतः, तत्र षड्वर्षाणि यावत् कार्यं कृतवान् । लॉस एन्जल्स क्षेत्रे डेन्वर्, ह्यूस्टन्, कार्मेल इत्यत्र तैलचित्रप्रदर्शनानां श्रृङ्खलायाः अनन्तरं बालिओन् अस्थायीरूपेण नेदरलैण्ड्देशं प्रत्यागतवान्, यूरोपे एकलप्रदर्शनानि कृतवान्, एचिंग्-विधिषु च अध्ययनं कृतवान् सः जार्ज इन्निस्, जॉन् सिङ्गर् सार्जन्ट् इत्यादिभिः कलाकारैः अतीव प्रेरितः आसीत् ।


१९९२ तमे वर्षे बालिओन् इत्यनेन कैलिफोर्निया-देशस्य कार्मेल्-नगरे स्वकीयं चित्रशाला उद्घाटिता, यत्र सः ९ x ३० पादपरिमितं विहङ्गम-तैलचित्रं "स्टीवर्ट्स् कोव्" इति प्रदर्शितवान्, यत् अनेकेषां आगन्तुकानां कृते आकर्षणं जातम् १९९६ तमे वर्षे सः "पैनोरमा बिग् सुर" इति शीर्षकेण एकं विहङ्गमं तैलचित्रं सम्पन्नवान्, यत् कैलिफोर्निया-देशस्य बिग् सुर-तटरेखायाः ३६० डिग्री, १५x१२० पादपरिमितं चित्रं कृत्वा तरङ्गानाम्, वायुना च ध्वनिना सह प्रकाशिकभ्रमः निर्मितः ते वास्तविकदृश्ये सन्ति। एतत् कार्यं नेदरलैण्ड्देशस्य वुर्हाउट्-नगरे २००७ तमस्य वर्षस्य एप्रिल-मासे प्रदर्शितं भविष्यति ।


"पैनोरमा बिग् सुर" इति ५५ x ४६५ पादपरिमितस्य स्मारकीयस्य पैनोरमा "पैनोरमा ग्राण्ड कैन्यन्" इत्यस्य सज्जतायां आदर्शरूपं तकनीकी अध्ययनं च अस्ति, यत् अस्य प्रकारस्य बृहत्तमं तैलचित्रं भविष्यति


कलायाः यथार्थं उद्देश्यं भावस्य उद्दीपनं भवेत्, भवेत् तत् प्रेम, सुखं, दुःखं वा इति बल्लिओन् इत्यस्य मतम् आसीत् । कला केवलं शिल्पस्य प्रदर्शनं न भवेत्, न च कॅमेरा-चक्षुषा सह स्पर्धा भवेत् । सः मन्यते यत् कलाकारस्य अन्तःकरणं प्रेक्षकाणां सहजभावना च कलायाः भावप्रसारणस्य क्षमतायाः अभिन्नः भागः अस्ति । परन्तु कलाकृतिरूपेण चित्रस्य परमं व्यवहार्यता तस्य दृश्यव्यञ्जनस्य गुणवत्तायाः उपरि बहुधा निर्भरं भवति ।








स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति