2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फ्रांसीसी चित्रकारस्य Javier.arizbalo इत्यस्य कृतयः
यदा "अति-वास्तविकतैलचित्रकला" इति कलायाः विषयः आगच्छति तदा जनाः चीनीयचित्रकारस्य लेङ्ग जुन् इत्यस्य आकृतयः, स्थिरजीवनचित्रं च परिचिताः भवेयुः । वस्तुतः "फोटोयथार्थवादस्य" एषा आधुनिकतैलचित्रकलाप्रविधिः, या "संदिग्धछायाचित्रणकार्यम्" इति मन्यते, सा पश्चिमे ४० वर्षाणाम् अधिकं कालात् लोकप्रियः अस्ति फ्रांसीसी तैलचित्रकारस्य जेवियर अरिजाबालो इत्यस्य "मानवशरीरस्य अङ्गाः" इति कार्याणि अस्मान् अस्य झलकं दातुं शक्नुवन्ति, येन अस्माभिः केषाञ्चन पाश्चात्य-अति-यथार्थवादीनां चित्रकारानाम् उत्तम-कौशलस्य प्रशंसा कर्तुं शक्यते
१९ शताब्द्यां फ्रान्स्देशे शीर्षस्थतैलचित्रकारानाम् एकेन समूहेन वैज्ञानिकानां अधिकप्रभाविणां च यथार्थचित्रकलापद्धतीनां समुच्चयः विकसितः । न बहवः जनाः तस्य सारं यथार्थतया गृह्णन्ति, कतिपये चित्रकाराः एव तस्य उपयोगं सहजतया कर्तुं शक्नुवन्ति । एते एव शैक्षणिकचित्रकारस्य जेवियर अरिजाबालो इत्यस्य "अतिवास्तविकतैलचित्रकला" निर्मातुं आवश्यकाः आधाराः सन्ति ।
जेवियर अरिजाबालो इत्यस्य शरीरकलायां प्रदर्शितः "यथार्थवादः" अतीव प्रतिनिधिः अस्ति । दर्शितपात्राणां "तालयोः बनावटः, पात्राणां मृदुः सूक्ष्माः च केशाः, मुखस्य केशाः, पलकाः च" इत्यादीनि सुकुमारता अद्भुता अस्ति दर्शयितुं कॅमेरा अपि। सम्भवतः एतत् अति-यथार्थवादी-कलायाः आकर्षणं, कलाकाराः "अति-यथार्थवादस्य" किमर्थं अनुसरणं कुर्वन्ति इति मूलं च ।
हेवेल् इत्यस्य चित्राणि दृष्टवन्तः जनाः तस्य चित्रेषु कोकेशियान-मानवशरीरस्य यथार्थचित्रणं प्रशंसन्ति । तस्य प्रकाशवास्तविकप्रतिमानां पूर्णतायै महती धैर्यस्य आवश्यकता भवति । व्यक्तिगतरूपेण अहं मन्ये यत् हेवेलस्य अतिवास्तविकतैलचित्रस्य मुख्यप्रभावाः सन्ति : 1. अत्यन्तं यथार्थं सुकुमारं च यदि भवान् अतीव समीपं गच्छति चेदपि मुख्यशरीरे ब्रशस्ट्रोक्-लेशान् न द्रष्टुं शक्नोति। 2. पृष्ठभागः अतीव स्निग्धः भवति। 3. केचन पक्षाः छायाचित्रणम् अतिक्रमयन्ति, यथा त्रिविमप्रभावः प्रकाशछायायोः विपरीतता च । परन्तु सुन्दरत्वक् इत्यस्य बनावटः लोचः च छायाचित्रणवत् उत्तमः नास्ति इति अहं अनुभवामि।
फ्रेंच चित्रकार edouard.leon cortes इत्यस्य कार्याणि
एडवर्ड लियोन् कोर्टेस् इत्यस्य जन्म १८८२ तमे वर्षे एप्रिल-मासस्य २६ दिनाङ्के फ्रान्स्-देशे अभवत् । सः स्पेनदेशस्य दरबारचित्रकारस्य एडवर्ड कोर्टेस् इत्यस्य पुत्रस्य एण्टोनियो इत्यस्य पुत्रः आसीत् तस्य त्रयः पौत्राः आसन्, एडवर्डः च कलात्मकरूपेण सर्वाधिकं प्रतिभाशाली आसीत् । सः १३ वर्षपर्यन्तं निजीप्राथमिकविद्यालये अध्ययनं कृतवान् । ततः परं सः स्वजीवनं कलात्मककार्याय समर्पितवान् । १८९९ तमे वर्षे १६ वर्षे चित्रितस्य प्रथमस्य कार्यस्य निकायस्य समीक्षकैः जनसामान्यैः च बहु स्वागतं कृतम् । १९०० तमे वर्षे सः नगरीयदृश्यानां चित्रणं कर्तुं आरब्धवान् - पेरिस्-नगरस्य वीथीः, स्मारकाः च । अस्मिन् चित्रे ६० वर्षाणाम् अधिककालं यावत् अस्य नगरस्य सर्वेषां ऋतूनां चित्रणं कृतम् अस्ति । १९६९ तमे वर्षे ८७ वर्षे मृतः ।
फ्रांसीसी चित्रकारस्य फ्रिट्ज् ज़ुबेर्-बुहलरस्य कृतयः
फ्रांसीसी चित्रकारस्य लॉरेण्ट् बोटेला इत्यस्य कृतयः
फ्रांसीसी कलाकारः लॉरेण्ट् बोटेला १९७४ तमे वर्षे नान्ट्स्-नगरे जन्म प्राप्नोत् । तस्य चित्रकला-अध्ययनस्य आरम्भः १९८९ तमे वर्षे अभवत् यदा सः औसोन्-नगरस्य मैथेरोविनो-इत्यत्र कार्यं कृतवान्, तदनन्तरं ब्यूक्स्-आर्ट्स्-इण्टूलूस्-इत्यत्र एकवर्षं कार्यं कृतवान् । तैलचित्रकला, पेस्टल् च इति विषयेषु ध्यानं दत्तम् अस्ति । अङ्गारेन पेन्सिलेन च कार्यं प्रशिक्षणात् पूर्वं पश्चात् च तस्य कार्यस्य आधारः अभवत् । लॉरेण्ट् बोटेला स्वस्य भावानाम् उपरि अवलम्ब्य विविधतत्त्वानां रचनां रूपं च उपयुज्य प्रकाशस्य वर्णस्य च माध्यमेन स्वस्य कृतीषु एकैकशः तान् कथयति
फ्रेंच चित्रकार runo.Schmeltz द्वारा कृतियाँ
फ्रांसीसी प्रभाववादी चित्रकार एड्गर डेगास् इत्यस्य कृतयः
एड्गर डेगास् (१९ जुलै १८३४ - २७ सितम्बर् १९१७, कर्करोगः) फ्रान्सदेशस्य पेरिस्-नगरे जन्म प्राप्य प्रभाववादीनां महत्त्वपूर्णः चित्रकारः मूर्तिकारः च आसीत् । तस्य मूलनाम एड्गर एलिल् जर्मन डेगास् आसीत् । सः पेरिस्-नगरस्य इकोल् डेस् ब्यूक्स्-आर्ट्स्-इत्यत्र चित्रकलायां अध्ययनं कृतवान्, इङ्ग्रेस्-इत्यस्य च बहु प्रभावितः अभवत् । डेगास् इत्यस्य नवीनरचना, सूक्ष्मचित्रणं, गतिस्य सम्यक् अभिव्यक्तिः च १९ शताब्द्याः अन्ते आधुनिककलानां स्वामीषु अन्यतमं कृतवान् । तस्य प्रसिद्धेषु चित्रकलाविषयेषु बैलेनर्तकाः अन्याः महिलाः, दौड-अश्वाः अपि सन्ति । सः सामान्यतया प्रभाववादी इति मन्यते, परन्तु तस्य काश्चन कृतीः अधिकशास्त्रीयाः, यथार्थवादीः, रोमान्टिकाः वा सन्ति ।
फ्रांसीसी चित्रकारः पास्कल चोवे इत्यस्य कृतयः
१९६८ तमे वर्षे जन्म प्राप्य फ्रांसीसी चित्रकारः पास्कल् चोवेबी विश्वस्य अद्वितीयसमकालीनकलाकारेषु अन्यतमः अस्ति । पास्कल चोवेबी इत्यनेन स्वस्य ठोसस्केचिंग् कौशलस्य यथार्थवादी कलात्मकविचारानाञ्च आधारेण अनेकानि लोकप्रियानि तैलचित्राणि निर्मिताः । आलस्यपूर्णभावेन सह तस्य शरीरतैलचित्रश्रृङ्खला उत्तमाः, लघुः, सुरुचिपूर्णः च, जीवनशक्तिपूर्णः, शिथिलः, प्रसन्नः च स्वभावः च अस्ति । चित्रे पात्राणि शान्ताः एकान्ताः च सन्ति, आलस्याः एकान्ताः च इव दृश्यन्ते, परन्तु वस्तुतः तेषु स्पर्शप्रदः तनावः अस्ति, अस्मान् असाधारणं दृश्य-अनुभवं ददाति, चित्रकारस्य कुशल-चित्र-भाषां, कलात्मक-व्यञ्जनं च प्रतिबिम्बयति |.
फ्रेंच चित्रकार Leon.Bazille.Perrault इत्यस्य कृतयः
लियोन् बेजिल् पेराल्ट् एकः विशिष्टः फ्रांसीसी शास्त्रीयः शैक्षणिकचित्रकारः अस्ति, तस्य कृतीषु यथार्थवादी प्रवृत्तिः अस्ति ।
फ्रांसीसी चित्रकारस्य फ्रांकोइस् फ्रेसिनियरस्य कृतयः
फ्रांसीसी सौन्दर्यचित्रकारः फ्रांकोइस् फ्रेसिनियरः १९६८ तमे वर्षे फ्रान्सदेशस्य कोग्नाक-नगरे जन्म प्राप्नोत् ।तस्य पिता माता च व्यावसायिकचित्रचित्रकारौ स्तः ।
फ्रांसीसी चित्रकारस्य Jean-Pierre Leclercq इत्यस्य कृतयः
लेक्लेर्क् एकः प्रतिभाशाली फ्रांसीसी चित्रकारः आसीत् यः फ्रान्स्-देशे, अमेरिका-देशे च प्रदर्शनं कृत्वा पुरस्कारं प्राप्तवान् । चित्रकलायां समर्पितः कलाकारः लेक्लेर्क् इदानीं अत्यन्तं पारम्परिकरूपेण स्वं चित्रकारं मन्यते । नवयथार्थवादी कलानां अन्तः कार्यं कुर्वन् तस्य कृतयः अस्मान् समृद्धेषु वातावरणेषु विसर्जयन्ति येषु उदात्तस्त्रीत्वं प्रकाश्यते।
विश्व कला चयन