2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वांगचाओ जी क्रिप्टन कार्यालय हाइपर-चेन डीएनए इत्यस्य अवधारणायाः अन्तर्गतं "ऊर्जा प्रयोगात्मकक्षेत्रस्य" तथा "जी क्रिप्टन ब्रह्माण्डस्य" जैविकसंयोजनस्य माध्यमेन नवीनतां, प्रौद्योगिकीम्, दक्षतां च एकीकृत्य आधुनिककार्यालयस्थानं निर्माति, यत् जी क्रिप्टन ऑटोमोबाइल ग्रीन स्थायित्वस्य समर्थनं निरन्तरं करिष्यति विकासः ब्राण्ड् च सृष्टिं प्रभावितं करोति।
——चैपमैन टेलर वास्तुशिल्प डिजाइन
चैपमैन टेलर
अधुना एव हाङ्गझौ वाङ्गचाओजी क्रिप्टन् कार्यालयस्य बहुविधतलाः उपयोगाय स्थापिताः सन्ति । परियोजनायाः आन्तरिकविन्यासस्य अन्तर्राष्ट्रीयप्रतियोगितायां चैप्मैन् टेलरः प्रथमस्थानं प्राप्तवान्, तदनन्तरं परियोजनायाः डिजाइनकार्यं सम्पन्नवान् ।
ऊर्जा प्रयोग क्षेत्र
मानकस्तरस्य अर्थः "ऊर्जाप्रयोगक्षेत्रम्" अस्ति, यत्र प्रकाशः, जलं, वायुः च इति त्रयः तत्त्वानि क्रमशः तृतीयचतुर्थपञ्चमविभागयोः अनुरूपाः सन्ति
तृतीयः क्षेत्रः निगमस्य मुख्यालयस्य कार्यालयप्रवेशद्वारः अस्ति, येन "प्रकाशेन" कार्यालययात्रायाः आरम्भार्थं प्रवेशद्वारे एकः विशिष्टः परिदृश्यः सावधानीपूर्वकं निर्मितः अस्ति, यः ब्राण्ड् LOGO इत्यस्य डॉन-चिह्नेन सह मिलितः अस्ति "" ।
अन्यः मुख्यकार्यालयक्षेत्रः व्यापकः कार्यक्षेत्रः च इति नाम्ना चतुर्थे क्षेत्रे समृद्धाः क्रियाकलापदृश्याः सन्ति तथा च विशालः कार्मिकप्रवाहः अस्ति
पञ्चमस्य मण्डलस्य वरिष्ठप्रबन्धनस्य परिकल्पने “वायुः” इति तत्त्वं समावेशितम् अस्ति तस्मिन् एव काले प्रकाशः, जलं, वायुः च स्वच्छ ऊर्जास्रोताः सन्ति ये विद्युत् उत्पद्यन्ते, यस्य अर्थः अस्ति यत् जी क्रिप्टनस्य कर्मचारी अपि जी क्रिप्टनस्य कृते प्रकाशस्य, जलस्य, वायुस्य च इव विद्युत्प्रवाहस्य निरन्तरं प्रवाहं जनयन्ति
चरम क्रिप्टन ब्रह्माण्ड
कार्यात्मकस्तरस्य अर्थः "अत्यन्तं क्रिप्टनब्रह्माण्डम्" अस्ति तथा च "मूलकेबिन्", "स्पार्क" तथा "अन्तरिक्षस्थानकं" इति त्रयः प्रमुखाः स्थानानि विभक्ताः सन्ति ।
कार्यालय मुख्यालयभवनस्य प्रथमतलस्य प्रदर्शनीभवनं मुखौटे महत्त्वपूर्णां भूमिकां निर्वहति तथा च निगमप्रतिबिम्बं प्रदर्शयितुं प्रथमं चित्रम् अस्ति प्रदर्शनीभवने न केवलं मूलपदार्थाः प्रदर्शिताः - नवीन ऊर्जावाहनानां विविधाः श्रृङ्खलाः, अपितु प्रदर्शनानि अपि सन्ति उच्च-प्रौद्योगिकी-इलेक्ट्रॉनिक-प्रदर्शनीः, तथा च द जिवु-प्रदर्शनक्षेत्रम् अत्यन्तं महत्त्वपूर्णं मूलभूतं च प्रदर्शन-स्थानं वर्तते यत् ब्राण्ड्-सामग्री-समृद्धिं करोति, ग्राहक-चिपचिपाहटं वर्धयति, ग्राहकसमूहेषु संचारं सुदृढं करोति च अतः डिजाइनेन "अत्यन्त क्रिप्टन ब्रह्माण्डस्य" "आधारकेबिन्" इति परिभाषितम् ।
खानपानं अन्ये च सहायकाः कार्यात्मकाः स्थानानि निगमकर्मचारिणां कृते सर्वाधिकं गतिशीलाः उच्च-आवृत्ति-सामाजिक-ऊर्जा-स्थानानि सन्ति ते क्रिप्टनस्य प्रतिष्ठित-सजीव-नारङ्ग-वर्णीयैः प्रकाशिताः सन्ति, आदान-प्रदानं च एतान् स्थानान् मुख्यालयस्य कार्यालयजीवनं करोति चौबीसघटिका कार्यालयस्य अनुभवं सक्रियं करोति।
प्रशासनिककेन्द्रं न केवलं एकं शक्तिशालीं मुक्तं च कार्यालयस्थानं वर्तते, अपितु आन्तरिकविन्यासस्य माध्यमेन क्रिप्टन-ब्राण्डस्य विषयं प्रस्तुतं करोति धातुसामग्रीणां, परावर्तकसामग्रीणां, रेखाप्रकाशानां, रङ्गिणां च अलङ्कारानाम् अनुप्रयोगः कार्यालयं भविष्यस्य व्यक्तिगतं च मुख्यालयं करोति कार्यालयस्थानं आगन्तुकानां उपरि गहनं प्रथमानुभूतिम् त्यजति वयं सूचनास्थापनार्थं भण्डारणार्थं च प्रशासनिककेन्द्रं "अन्तरिक्षस्थानकं" निर्मामः।
वांगचाओ जी क्रिप्टन कार्यालयेन अतिशृङ्खला डीएनए इत्यस्य अवधारणायाः अन्तर्गतं "ऊर्जा प्रयोगात्मकक्षेत्रस्य" तथा "जी क्रिप्टन ब्रह्माण्डस्य" जैविकसंयोजनस्य माध्यमेन नवीनतां, प्रौद्योगिकीम्, दक्षतां च एकीकृत्य आधुनिककार्यालयस्थानं निर्मितम्, यत् जी क्रिप्टनस्य सततविकासस्य सहायतां निरन्तरं करिष्यति तथा वाहनानां ब्राण्ड् निर्माणम्।
परियोजना सूचना
चैपमैन टेलर डिजाइन दल : १.
समूहनिदेशकः : क्रिस लैङ्क्स्बरी
परियोजनानिर्माता : जॉनी जियांग
परियोजना नेता : ईवा झू
परियोजना डिजाइनरः: शेंगयुन यांग, यिहुई वांग, आइवी लिआओ, अन्ना लू, झांग यांग, जियामिन जियांग, युटिंग झू, गै जिओ, फेंग यान