2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकविज्ञानस्य प्रौद्योगिक्याः च विकासेन अधिकांशजना: दैनन्दिनसञ्चारं टङ्कयितुं वा सूचनां प्रसारयितुं वा सङ्गणकस्य अथवा मोबाईलफोनस्य उपयोगं कुर्वन्ति अल्पाः एव जनाः गम्भीरतापूर्वकं लेखनार्थं कागदस्य, कलमस्य च उपयोगं कुर्वन्ति। तथा च सुलेखस्य जनसौन्दर्यप्रशंसाम् अपि प्रभावितं करोति।वयं सर्वं दिवसं यापयामः गरिमापूर्णानि चतुष्कोणानि च "मुद्रितपत्राणि" पश्यन् अहं अचेतनतया समरूपतां शान्तिं च कलानां सौन्दर्यं मन्ये लिखितानि फन्ट् कठोराणि मानकीकृतानि च सन्ति जीवनशक्तिविहीनं च।
अस्याः फ़ॉन्ट्-शैल्याः सुलेखकलायां किमपि सम्बन्धः नास्ति तथा च केवलं लेखनरूपेण एव गणयितुं शक्यते तथापि अद्यत्वे बहवः सामान्याः जनाः, अथवा "सुलेखनौसिकाः" ये अधुना एव आरब्धाः, ते सुलेखस्य लेखनस्य च भेदं कर्तुं न शक्नुवन्ति ते "अन्तर्जालमास्टरानाम्" हस्तक्षेपस्य कारणात् जनाः प्रायः जड "मुद्रित-फॉन्ट्", "कला-सुलेख" इत्यादीनि लेखनगुणयुक्तानि कार्याणि रूढिवादी कला इति मन्यन्ते running rampant, today we use 3 simple methods to teach you भेदं कथं कर्तव्यं प्राथमिकविद्यालयस्य छात्रैः सहजतया अवगन्तुं शक्यते।
प्रथमं स्वरूपं अवलोकयतु। इदं सर्वाधिकं मूलभूतं सरलतमं च सोपानम् अस्ति अधिकांशः लेखनकार्यं तुल्यकालिकरूपेण नियमितरूपेण भवति, वर्गवत्, यदा तु सुलेखः परिवर्तनं प्रति केन्द्रितः भवति, यथा वाङ्ग ज़िझी, मी फू इत्यादीनां प्रसिद्धानां लेखकानां धावनलिपिः, येषां मुद्रा तीक्ष्णा खतरनाका च भवति .
परन्तु केचन विद्वांसः प्रश्नान् उत्थापितवन्तः यद्यपि रनिंग् स्क्रिप्ट् तथा कर्सिव स्क्रिप्ट् इत्येतयोः भेदः सुलभः अस्ति तथापि नियमितलिपिः भेदः कठिनः अस्ति, विशेषतः "ताङ्ग कै" इति, यत् "प्रत्येकं आघातं सुष्ठु अस्ति" इति विचारस्य पालनम् करोति संयमितं, रेखाः च कृशाः, कठिनाः, स्निग्धाः च सन्ति " समरूपतां न अतिशयेन अनुसृत्य । ऊर्ध्व-अधवर्णयोः उद्घाटनं निमीलनं च भिन्नं भवति, तालभावः च भवति ।
द्वितीयः बिन्दुः : विश्लेषणात्मककौशलम्। अत्र उल्लिखितानां युक्तीनां मध्ये ब्रशकार्यं, मसिवर्णः इत्यादयः सन्ति अवश्यं, आरम्भकानां कृते प्रत्येकं आघातं विशेषज्ञवत् सम्यक् विश्लेषणं कर्तुं न आवश्यकं, आघातानां, उत्थापनस्य, निपीडनस्य, विवर्तनस्य च सूक्ष्मविपर्ययः अपि, अपितु परिवर्तनं अनुभवितुं आवश्यकता वर्तते प्रयुक्तानि युक्तयः लिङ्गस्य कारणात् लेखनकार्यं आघातानां वेगं भारं च परिवर्तयितुं न ददाति, मसिवर्णस्य अपि तथैव भवति
समग्रं समं सम्यक् च निर्वाहितं भवति, यदा तु सुलेखकलाकृतयः हृदये भावानाम् अनुसारं आघातस्य कोणं, आघातस्य वेगं, मसिस्य तीव्रता इत्यादीन् परिवर्तयन्ति, येन फन्टस्य उतार-चढावः भवति तथा सुसंगतः।
तृतीयः बिन्दुः- अर्थं अनुभवतु। युनः सुलेखस्य कलायाः सारः अस्ति लेखनकृतयः अतीव व्यावहारिकाः सन्ति तथा च कठोरकलमानां कृते अतीव उपयुक्ताः सन्ति अतः एतादृशस्य सुलेखस्य प्रतिलिपिं कुर्वन् केवलं लयस्य कलात्मकशैल्याः च परिवर्तनं विना आघातानां ऋजुत्वं अनुभवितुं शक्यते शिलापट्टिका इव अस्ति, निष्प्राणः, कलाकृतीनां विपरीतम्, जीवनस्य जीवनशक्तिः लेखकस्य भावानाम् अनुभवं कर्तुं शक्नोति।
यथा, यांग निंगशी इत्यस्य "लीकपुष्पसुलेख" इत्यस्य सुन्दरं हस्तलेखं तथा च रचनायां सौम्यं व्यवस्थितं च परिवर्तनं भवति यत् लेखकः लीकपुष्पाणि खादन् यत् सुखं अनुभवति स्म, तस्य अर्थः अपि अधिकः प्रबलः अस्ति .
उपर्युक्तसंकल्पनासु यदि भवतः किमपि मतं अस्ति तर्हि चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यजन्तु!