समाचारं

iPhone 16 इत्यस्य नूतनस्य संचालनबटनस्य विवरणं प्रकाशितम् : DSLR शटरबटनस्य सदृशं एतत् बहुविधं इशारान् समर्थयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् विदेशीयमाध्यमेन ज्ञातं यत् आईफोन् १६ श्रृङ्खलायां नूतनं ऑपरेशन बटनं युक्तं भविष्यति, येन लैण्डस्केप् मोड् इत्यत्र फोटोग्राफं ग्रहीतुं सुलभं भविष्यति।


इदं ज्ञातं यत् iPhone 16 श्रृङ्खलायाः नूतनं संचालनबटनं फ़ोनस्य दक्षिणभागे, शक्तिबटनस्य विपरीतभागे स्थितम् अस्ति, तथा च विविधान् इशारान् समर्थयिष्यति तथा च भिन्न-भिन्न-दबाव-दबावानां प्रतिक्रियां दास्यति यत् इदं शटर-बटनस्य सदृशं कार्यं करोति एकः एसएलआर-कॅमेरा ।

उपयोक्तारः फोकस कर्तुं बटनं स्पृशन्ति, शूटिंग् सम्पूर्णं कर्तुं कठिनतया दबावितुं शक्नुवन्ति, फोकस समायोजयितुं स्लाइड् कर्तुं शक्नुवन्ति, फोकस तथा एक्सपोजरं लॉक् कर्तुं दीर्घकालं यावत् दबावितुं शक्नुवन्ति इत्यादयः।

तदतिरिक्तं, अस्मिन् बटन् मध्ये फोटो मोड् तथा विडियो मोड् इत्येतयोः मध्ये स्विचिंग् इत्यस्य इशारा भवितुम् अर्हति, यत् iPhone camera app इत्यस्मिन् मोड स्विचिंग् इत्यस्य सदृशम् अस्ति ।

यद्यपि iPhone 16 श्रृङ्खलायां सर्वेषां मॉडलानां रेण्डर्स् तथा मॉकअप्स् इत्यत्र एतत् बटनं दृश्यते तथापि ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यनेन अस्मिन् सप्ताहे उक्तं यत् एतत् केवलं iPhone 16 Pro तथा iPhone 16 Pro Max इत्यत्र एव उपलभ्यते इति।

तदतिरिक्तं iPhone 16 Pro तथा Pro Max इत्येतयोः कैमराणां दृष्ट्या अपि प्रमुखं उन्नयनं प्राप्तम् अस्ति ते 48-मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल् लेन्सेन सुसज्जिताः भविष्यन्ति तथा च फोटोग्राफी-अनुभवं अधिकं वर्धयितुं अल्ट्रा-टेलीफोटो-पेरिस्कोप्-कॅमेरा-प्रवर्तनं कर्तुं शक्नुवन्ति।


नूतनसञ्चालनबटनस्य, कॅमेरा-उन्नयनस्य च अतिरिक्तं, iPhone 16 श्रृङ्खलायां बृहत्तरं प्रदर्शनं, Apple Intelligence समर्थयति इति A18 चिप्, सम्पूर्णश्रृङ्खलायाः मानकरूपेण 8GB RAM च सज्जीकृतं भविष्यति, तथा च सेप्टेम्बरमासे सर्वेषां कृते उपलभ्यते अस्मिन् वर्षे।