समाचारं

सैमसंगः मध्यस्तरीय-एआइ-फोनानां कृते स्पर्धां करोति, गैलेक्सी-एस२४ एफई-फोनः अक्टोबर्-मासे विमोचितः इति प्रकाशितः

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य १४ दिनाङ्के कोरियादेशस्य मीडिया ETNews इत्यनेन ज्ञापितं यत् Samsung Electronics इत्यस्य योजना अस्ति यत्...अस्मिन् वर्षे अक्टोबर् मासे गैलेक्सी एस २४ एफई मोबाईल् फ़ोन् विमोचनं भविष्यति, तथा च गैलेक्सी ए १६ मोबाईल् फ़ोन डिसेम्बर् मासे विमोचनं भविष्यति ।, विक्रयमूल्यसूचना सम्प्रति अस्पष्टा अस्ति।


कथ्यते यत् सैमसंग गैलेक्सी एस २४ एफई मोबाईल् फ़ोन् गैलेक्सी एस २४ मोबाईल् फ़ोनस्य मुख्यकार्यं धारयति, परन्तु अधिकं किफायती अस्ति, अतः अस्य मोबाईल फ़ोनस्य माध्यमेन गैलेक्सी एआइ अनुभवं कर्तुं अधिकान् उपभोक्तृन् आकर्षयितुं अर्हति।

सूत्राणां मतं यत् गैलेक्सी एस 24 एफई सैमसंगस्य गैलेक्सी एआइ क्षेत्रस्य विस्तारस्य महत्त्वपूर्णः भागः भविष्यति अधिकसस्तीमूल्यानां अधिकव्यावहारिक एआइ कौशलस्य च माध्यमेन अधिकाधिकं उपयोक्तारः अनुभवे भागं ग्रहीतुं आमन्त्रयिष्यति, तस्मात् तस्य विपण्यभागः वर्धते।

आईटी हाउस् इत्यनेन मार्केट् रिसर्च कम्पनी IDC इत्यस्य आँकडानां उद्धरणं दत्तं यत् अस्मिन् वर्षे द्वितीयत्रिमासे वैश्विकस्मार्टफोनविक्रयः वर्षे वर्षे ६.५% वर्धितः २८५ मिलियन यूनिट् यावत् अभवत्, एतस्याः वृद्धिः एआइ स्मार्टफोनानां कारणम् अभवत्

सूत्राणि बोधयन्ति यत् एआइ मोबाईलफोनयुद्धस्य नूतनः दौरः २०२४ तमस्य वर्षस्य उत्तरार्धे आरभ्यते।गैलेक्सी एस२४ एफई इत्यस्य विरोधिषु iPhone १६, पिक्सेल ९ इत्यादयः मोबाईलफोनाः सन्ति