2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः : सीसीटीवी न्यूज ग्राहक सिन्हुआ न्यूज एजेन्सी
अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये थाईलैण्डदेशस्य संवैधानिकन्यायालयेन वर्तमानप्रधानमन्त्री सैथा इत्यस्य योग्यतायाः प्रकरणस्य निर्णयः पठितः न्यायालयेन निर्णयः कृतः यत् अस्मिन् वर्षे मन्त्रिमण्डलस्य पुनर्स्थापने फिचिट् इत्यस्य प्रधानमन्त्रिकार्यालयस्य मन्त्रीरूपेण नियुक्तिः कानूनस्य उल्लङ्घनं करोति, तथा च सैथा प्रधानमन्त्रीरूपेण प्रत्यक्षं उत्तरदायित्वं वहति तस्य कर्तव्यस्य समाप्तिः आवश्यकी अस्ति, सः थाईलैण्डस्य प्रधानमन्त्रीरूपेण कार्यं न करिष्यति।
मे १६ दिनाङ्के थाईलैण्डस्य उच्चसदनस्य २५० सदस्येषु ४० सदस्यैः संयुक्तरूपेण संवैधानिकन्यायालये याचिकापत्रं प्रदत्तं यत्र प्रधानमन्त्री साई था था इत्यस्य तत्कालीनप्रधानमन्त्रीकार्यालयस्य मन्त्री फिचिट् इत्यस्य च समाप्तिः करणीयम् इति आह्वानं कृतम् याचिकायां हस्ताक्षरं कृतवन्तः सांसदाः मन्यन्ते यत् मन्त्रिमण्डलस्य पुनर्गठनस्य समये प्रधानमन्त्रीकार्यालये फिचिट् इत्यस्य मन्त्रीरूपेण नियुक्तिः कानूनस्य उल्लङ्घनं करोति इति समीक्षायै। मे २१ दिनाङ्के फिचिट् प्रधानमन्त्रिकार्यालये मन्त्रीपदं त्यक्तवान् ।
२०२३ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के थाईलैण्ड्-देशस्य प्रधानमन्त्रिनिर्वाचनस्य परिणामाः घोषिताः । फेउ थाई दलेन नामाङ्कितः प्रधानमन्त्रिपदस्य उम्मीदवारः सैथा थाक्सिन् एकमात्रः उम्मीदवारः इति नूतनप्रधानमन्त्रीरूपेण निर्वाचितः।
सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वपरिचयस्य अनुसारं सैथा इत्यस्य जन्म १९६२ तमे वर्षे फरवरीमासे अभवत् ।सः प्रारम्भिकेषु वर्षेषु विदेशेषु अध्ययनं कृतवान्, चीनदेशं प्रत्यागत्य व्यापारं कृतवान् सः थाईलैण्ड्देशे सफलः अचलसम्पत्विकासकः अस्ति सः २०२२ तमस्य वर्षस्य अन्ते फेउ थाई-पक्षे सम्मिलितः भविष्यति इति घोषितवान्, २०२३ तमस्य वर्षस्य अगस्तमासे च आधिकारिकतया थाईलैण्ड्-देशस्य ३०तमः प्रधानमन्त्रीरूपेण नियुक्तः ।