2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः उतार-चढावम् अकुर्वन्, तेषां पतनं च अभवत् । शङ्घाई समग्रसूचकाङ्कः ०.६% न्यूनीकृत्य २८५०.६५ अंकैः समाप्तः अभवत्;
द्वयोः नगरयोः कुलव्यवहारस्य परिमाणं ४७७.५ अरब युआन् आसीत्, मूलतः पूर्वव्यापारदिवसस्य समानम् । व्यक्तिगत-भण्डारस्य दृष्ट्या अद्य नगरद्वये कुलम् प्रायः १३७० स्टॉक्-रूप्यकाणां वृद्धिः अभवत् ।
ए-शेयर हॉटस्पॉट्स् बहुधा परिभ्रमन्ति । ऑनलाइनक्रीडाः, बृहत् आधारभूतसंरचना, अतिचालकक्षेत्राणि, विद्युत् इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन् । जैवचिकित्सा, लिथियमबैटरी, शूकर-उद्योगः च शीर्ष-क्षय-प्रकरणानाम् अन्तर्गतम् आसीत् ।
पवनदत्तांशैः ज्ञायते यत् अन्तर्जालः, विद्युत्, सॉफ्टवेयरः, इलेक्ट्रॉनिकघटकाः, संचारसाधनाः, सांस्कृतिकमाध्यमाः इत्यादयः क्षेत्राणि च धनस्य प्रमुखं शुद्धप्रवाहं प्राप्तवन्तः विद्युत्बिन्दुः, मूलभूतधातुः, मद्यः, भारीयन्त्राणि, औषधानि इत्यादीनि क्षेत्राणि मुख्यनिधिनां शुद्धबहिःप्रवाहं दृष्टवन्तः ।
चिकित्सकस्य चक्षुः ३-खण्ड-प्लेट्
उपभोक्तृविद्युत्सामग्रीणां अवधारणा अपराह्णे पुनः परिवर्तिता, शुओबेड् सीधा २०% दैनिकसीमायाः कृते उन्नतः अभवत् । ज़ुओयी टेक्नोलॉजी, यिंगटॉन्ग कम्युनिकेशन्स्, सेगा टेक्नोलॉजी, यिदाओ इन्फॉर्मेशन, जियाहे इंटेलिजेण्ट्, रापू टेक्नोलॉजी इत्यादयः अस्य उदयस्य अनुसरणं कृतवन्तः ।
विदेशीयमाध्यमानां समाचारानुसारं एप्पल् नूतनानां स्मार्टचक्षुषोत्पादानाम् विकासं वर्धयति तथा च २०२५ तमे वर्षे विजन प्रो इत्यस्य सस्तां संस्करणं प्रक्षेपणस्य योजनां करोति। एतया वार्तायां उत्तेजितः ए-शेयर-सम्बद्धः एआइ-स्मार्ट-चश्मा-अवधारणायाः स्टॉक्-मध्ये उल्लासः अभवत् ।
मिंग्युए लेन्सः, डाक्टर् ग्लेस् च द्वौ अपि अद्य २०% इति दैनिकसीमाम् आहतवन्तौ । तेषु डॉक्टरेल् ग्लेस् इत्यनेन अस्मिन् सप्ताहे क्रमशः २०% दैनिकसीमाः त्रीणि बन्दाः कृताः सन्ति । इति
डाक्टर् ऑप्टिकल इत्यनेन १३ दिनाङ्के सायं परिवर्तनघोषणा जारीकृता यत् कम्पनीयाः कृते किमपि अप्रकटितसूचना अस्ति इति न जानाति, यस्याः प्रकटीकरणं कर्तव्यं, तस्य प्रभावः स्टॉकव्यापारमूल्ये अधिकः भविष्यति इति।
अगस्तमासस्य १४ दिनाङ्के डाक्टर् ग्लास् इत्यनेन अन्तरक्रियाशीलमञ्चे उक्तं यत् कम्पनी सम्प्रति स्मार्टचक्षुषः "अन्तिममाइल" फिटिंग् सेवायै प्रतिबद्धा अस्ति तथा च स्मार्टचक्षुषः अनुसन्धानं विकासं च अद्यापि न सम्मिलितवती अस्ति
दशेङ्गः सीमां प्राप्नोति
दशेङ्गडा इत्यस्य शेयरमूल्यं उद्घाटनानन्तरं सीमां यावत् पतितम्, तस्य सूचीकरणात् परं नूतनं न्यूनतमं स्तरं प्राप्तवान् ।
अगस्तमासस्य १३ दिनाङ्के सायं कालस्य समये दशेङ्गडा इत्यनेन घोषितं यत् वास्तविकनियंत्रकस्य अध्यक्षस्य च फाङ्ग नेङ्गबिन् इत्यस्य परिवारस्य सूचना प्राप्ता अस्ति यत् अद्यैव लुओयाङ्ग क्षिगोङ्ग जिला पर्यवेक्षकसमित्या जारीकृता सूचना प्राप्ता यत् फाङ्ग नेङ्गबिन् इत्यस्य निरोधः कृतः, तस्य अन्वेषणं च कृतम् .
दशेङ्गडा इत्यनेन उक्तं यत् कम्पनीद्वारा प्रासंगिककार्यस्य समुचितव्यवस्था कृता अस्ति। वर्तमान समये अन्ये निदेशकाः, वरिष्ठप्रबन्धकाः, कम्पनीयाः पर्यवेक्षकाः च सामान्यतया स्वकर्तव्यं निर्वहन्ति, कम्पनीयाः निदेशकमण्डलं सामान्यरूपेण कार्यं करोति, कम्पनीयाः वित्तीय-उत्पादन-सञ्चालन-प्रबन्धनं च सामान्यस्थितौ अस्ति
लिथियमकार्बोनेट् इत्यस्य न्यूनता निरन्तरं भवति
अपस्ट्रीम लिथियमखानात् अधः डाउनस्ट्रीम लिथियमबैटरीपर्यन्तं अद्य समग्रतया लिथियमबैटरीक्षेत्रस्य पतनं जातम्, अनेकेषां स्टॉकानां ५% अधिकं पतनं जातम् ।
अधुना लिथियमकार्बोनेट् इत्यस्य मूल्यं बहु विपण्यस्य ध्यानं आकर्षितवान् अस्ति । मे-मासात् आरभ्य लिथियमकार्बोनेट्-वायदा-मुख्य-अनुबन्धस्य मूल्यं निरन्तरं न्यूनम् अस्ति ।
अगस्तमासस्य १४ दिनाङ्के मुख्यः लिथियमकार्बोनेट् वायदा अनुबन्धः (Lc2411) सत्रस्य कालखण्डे ५% अधिकं न्यूनः अभवत्, परन्तु विलम्बेन व्यापारे पुनः उत्थापितः, ७३,४५० युआन्/टन इत्यत्र समाप्तः, नूतनः न्यूनतमः, स्पष्टतया ८०,००० युआन् इत्यस्य आपूर्ति-माङ्गल्याः अधः पतितः /ton सामान्यतया उद्योगे विश्वासः भवति स्म व्ययरेखायाः संतुलनं कुर्वन्तु।
होङ्गयुआन् फ्यूचर्स लिथियम कार्बोनेट् साप्ताहिकप्रतिवेदने उल्लेखितम् अस्ति यत् यद्यपि लिथियमकार्बोनेट् इत्यस्य आपूर्तिः किञ्चित्पर्यन्तं न्यूनीकृता अस्ति तथापि अद्यापि अधिका एव अस्ति, माङ्गं महत्त्वपूर्णतया सुदृढं न जातम्, व्ययपक्षीयसमर्थनं निरन्तरं दुर्बलं भवति, माङ्गं अतिक्रम्य आपूर्तिस्य प्रतिमानं न परिवर्तितम्, तथा च इन्वेण्ट्री-दबावः तुल्यकालिकरूपेण अधिकः अस्ति तथा च ट्रेडर्स् इत्यस्य शिपिङ्ग-मानसिकता प्रबलं भवति यद्यपि डाउनस्ट्रीम-मध्ये किञ्चित् सौदामिकी-मृगया अस्ति तथापि क्रयणस्य इच्छा अद्यापि दुर्बलम् अस्ति ।
मैके फ्यूचर्स रिसर्च रिपोर्ट् इत्यस्य मतं यत् गतसप्ताहे गलाने दृष्ट्या राष्ट्रियलिथियमकार्बोनेट्-उत्पादने किञ्चित् न्यूनता अभवत्, तथा च, इन्वेण्ट्री-उत्पादनं उच्चस्तरस्य वर्धनं निरन्तरं जातम् तथापि पूर्वसप्ताहद्वयस्य तुलने इन्वेण्ट्री-सञ्चयः किञ्चित् मन्दः अभवत्, तथा च समग्रः आपूर्तिदाबः अद्यापि अस्ति। बाजारस्य लाभस्य निरन्तरसंपीडनस्य सन्दर्भे व्यक्तिगत-ऑस्ट्रेलिया-खानेषु व्यय-दबावः अभवत्, यदा तु वैश्विक-संसाधन-पक्षः अद्यापि समग्ररूपेण विस्तारं कुर्वन् अस्ति तथा च अल्पकालिक-भावनायाः आधारेण भावनायाः स्पष्टाः भेदाः सन्ति तथा च अधः परीक्षणं निरन्तरं कर्तुं शक्नोति तथा च आपूर्तिः महतीं वृद्धिं प्राप्स्यति न्यूनतां साक्षात्कर्तुं तथा च न्यूनतां स्थगयितुं आपूर्तिं माङ्गं च सन्तुलितं कर्तुं आपूर्तिः महतीं न्यूनतां द्रष्टुं आवश्यकम्।
Tencent Music हाङ्गकाङ्गस्य शेयर्स् प्रायः २०% न्यूनीकृताः ।
हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य दृष्ट्या पञ्चदिनानि यावत् क्रमशः वर्धमानस्य अनन्तरं हाङ्गकाङ्गस्य स्टॉक्स् अद्य एकीकृताः अभवन् । प्रेससमये हैङ्ग सेङ्ग् सूचकाङ्कस्य ०.५६%, हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कस्य १.२% न्यूनता अभवत् । अद्य प्राच्यचयनस्य ७% अधिकं न्यूनता, चीनसाहित्यस्य ३%, नेटईजस्य च ४% न्यूनता अभवत् ।
गतरात्रौ टेन्सेण्ट् म्यूजिक् इत्यनेन द्वितीयत्रिमासिकपरिणामस्य घोषणायाः अनन्तरं अमेरिकी-समूहस्य मूल्येषु १५% न्यूनता अभवत् । अद्य टेन्सेन्ट् म्यूजिक् इत्यस्य हाङ्गकाङ्ग-समूहस्य मूल्यं युगपत् न्यूनीकृतम्, उद्घाटनस्य अनन्तरं २०% अधिकं पतितम्, प्रेस-समये १७% अधिकं च पतितम् ।
Tencent Music इत्यस्य वित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कम्पनीयाः कुलराजस्वं ७.१६ अरब युआन् आसीत्, यत् वर्षे वर्षे १.७% न्यूनता अभवत्, मुख्यतया सामाजिकमनोरञ्जनसेवासु अन्यसेवाराजस्वेषु च न्यूनतायाः कारणात् द्वितीयत्रिमासे कम्पनीयाः ऑनलाइन-सङ्गीतसदस्यतायाः राजस्वं वर्षे वर्षे २९.४% वर्धित्वा ३.७४ अरब युआन् यावत् अभवत्, तथा च ऑनलाइन-सङ्गीतस्य भुक्ति-प्रयोक्तृणां संख्या वर्षे वर्षे १७.७% वर्धिता, ११७ मिलियन-युआन्-पर्यन्तं च, शुद्धेन सह पूर्वत्रिमासे ३५ लक्षं वृद्धिः अभवत् । द्वितीयत्रिमासे टेन्सेण्ट् म्यूजिक् इत्यस्य शुद्धलाभः १.७९ अर्ब युआन् आसीत्, यत् वर्षे वर्षे ३३.१% वृद्धिः अभवत् ।
मोर्गन स्टैन्ले इत्यस्य नवीनतमस्य शोधप्रतिवेदने उल्लेखितम् अस्ति यत् टेन्सेन्ट् म्यूजिक् इत्यस्य स्टॉक् मूल्यं परिणामानां घोषणायाः अनन्तरं समायोजितम्, मुख्यतया यतोहि वर्षस्य उत्तरार्धात् प्रतित्रिमासे २० लक्षं शुद्धसङ्गीतप्रयोक्तारः योजयितुं मार्गदर्शिकालक्ष्यं मन्दं जातम् तथा मासिकं RMB 15 इत्यस्य प्रतिदेयप्रयोक्तृणां औसतराजस्वस्य मध्यमकालीनलक्ष्यं अपरिवर्तितं वर्तते।
जापानी-समूहाः विलम्बेन व्यापारे रक्तवर्णाः भवन्ति
वर्तमानप्रधानमन्त्री किशिदा युफुमी राजीनामा दास्यति इति वार्ता प्रभावितः जापानीयानां शेयरबजारः एकदा प्रातः १% अधिकस्य कूर्दनात् हरितवर्णं प्रति कूर्दितवान् ततः अपराह्णे रक्तवर्णः अभवत् निक्केई २२५ सूचकाङ्कः ३६४४२.४३ अंकैः समाप्तः, ०.५८% वृद्धिः ।
एशिया-प्रशांतबाजारे अन्ये अधिकांशसूचकाङ्काः दक्षिणकोरियादेशस्य कोस्डाक् सूचकाङ्कः १.५६% वर्धमानः ७७६.८३ बिन्दुषु समाप्तः, यत् ५ अगस्तदिनाङ्के डुबकीपूर्वस्य बिन्दुस्य समीपे अस्ति।
न्यूजीलैण्डस्य रिजर्वबैङ्केन अगस्तमासस्य १४ दिनाङ्के अप्रत्याशितरूपेण घोषितं यत् सः व्याजदरेषु ५.५% तः ५.२५% यावत् कटौतीं करिष्यति इति । एतया वार्तायां प्रभावितः न्यूजीलैण्ड-डॉलर-विनिमय-दरः अमेरिकी-डॉलरस्य विरुद्धं तीव्ररूपेण पतितः, एकदा अल्पकालीनरूपेण १% अधिकं न्यूनः अभवत्, अधुना ०.६०१७ इति स्तरः अस्ति ।
सम्पादकः चेन लिक्सियाङ्ग
प्रूफरीडिंगः वाङ्ग वेई
सिक्योरिटीज टाइम्स् द्वारा आयोजितस्य १८ तमे चीनसूचीकृतकम्पनीमूल्यचयनस्य सार्वजनिकरूपेण ऑनलाइन मतदानं पूर्णरूपेण प्रचलति! निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु। मतदानस्य आरम्भः समाप्तिः च : ८ अगस्त - १८ अगस्त २०२४ ।
निवेशकानां स्वागतं भवति यत् ते भवतः मनसि उत्कृष्टसूचीकृतकम्पनीनां वा सूचीकृतकम्पनीनां कार्यकारीणां मतदानं कुर्वन्तु।
अधिकाधिकं आयोजनविवरणार्थं कृपया "e Company" इति अनुसरणं कुर्वन्तु ।