2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किञ्चित्कालपूर्वं विदेशीयमनोरञ्जनपत्रिका "वैरायटी शो" इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे शीर्षदशचलच्चित्रेषु चयनं कृतम् ।
तेषु दृश्यप्रभावस्य ब्लॉकबस्टर-चलच्चित्रस्य "ड्यून् २" तथा च बक्स्-ऑफिस-अभिलेख-भङ्गस्य "इन्साइड् आउट् २" इत्यस्य अतिरिक्तं तुल्यकालिकरूपेण न्यून-कुंजी-चलच्चित्रम् अपि अस्ति
यद्यपि एकः एव पुरुषः एकः महिला च अभिनेता अस्ति, कथा च एकस्मिन् दृश्ये भवति तथापि कथानकं सर्वथा एकरसः नास्ति, अपि च किञ्चित् चिकित्सात्मकं वातावरणमपि अस्ति——"हिचकी साहसिक" .。
अस्य चलच्चित्रस्य पटकथा २०१७ तमे वर्षे "स्क्रिप्ट् ब्लैकलिस्ट्" (उच्चगुणवत्तायुक्तानि अनिर्मितानि पटकथाः) इत्यत्र चयनिता आसीत् तथापि विभिन्नकारणानां कारणात् अन्ततः २०२१ तमे वर्षे "दा मेई" इति घोषितम् । डाकोटा जॉन्सन् अभिनयं करिष्यति स्म ।
पुरुषनायकस्य चयनं कुर्वन्तः निर्मातारः सर्वदा "शीन् पेन् इत्यस्य सदृशं" अभिनेतारं अन्वेष्टुम् इच्छन्ति स्म यः परिपक्वः, अनुभवी, अन्वेषणशीलः च भवति । संयोगवशं डकोटा जॉन्सन्, शीन् पेन् च वास्तविकजीवने प्रतिवेशिनः आसन्, तस्याः अनुशंसया निर्मातारः अन्ततः पुरुषनायकरूपेण शीन् पेन् इत्यस्य उपरि निवसन्ति स्म
एवं प्रकारेण एते वास्तविकजीवनस्य प्रतिवेशिनः अभिनेतारः प्रेक्षकाणां कृते एकां कथां दत्तवन्तः या टैक्सीयाने घटिता ।
रात्रौ विलम्बेन जेएफके विमानस्थानकात् नायिकायाः विमानं अवतरत् सा स्वसामानं कर्षन्ती श्रान्ता आसीत्, केवलं यथाशीघ्रं टैक्सीयानेन गृहं गन्तुं इच्छति स्म ।
याने आरुह्य सा कुशलतया कार-अन्तर्गत-विज्ञापनं निष्क्रियं कृत्वा दूरभाषस्य परे अन्तरे स्थिताय व्यक्तिं प्रति स्वस्य स्थलं निवेदितवती, ततः विचारपूर्वकं खिडक्याः बहिः अवलोकितवती
अस्मिन् समये अग्रपङ्क्तौ टैक्सीचालकः सहसा वार्तालापं कृतवान्, एकं वचनं विना सः आक्रोशितवान् यत् सः अद्यत्वे यत् ग्राहकं गृहीतवान् तस्य अधिकांशः अल्पदूरस्य कृते एव अस्ति, सः बहु धनं प्राप्तुं न शक्नोति। यात्रिकाः अपि अन्तर्जालद्वारा भुक्तवन्तः फलतः सः बहु टिप्स् न प्राप्नोत् ।
अस्य विषयस्य अनुसरणं कृत्वा सः प्रौद्योगिकीविकासस्य वर्तमानवेगस्य विषये शिकायतुं आरब्धवान्, निकटभविष्यत्काले सः बेरोजगारः भविष्यति इति चिन्तां च कृतवान्...
यद्यपि नायिका श्रान्ता आसीत् तथापि चालकस्य विचाराणां कारणेन तस्याः मुखस्य विषादः अपि अधुना एव अन्तर्धानं जातः ।
सा अस्थायीरूपेण स्वस्य दूरभाषं स्थापयित्वा पुरतः स्थितेन अपरिचितेन सह किञ्चित् अधिकं गपशपं कर्तुं निश्चयं कृतवती ।
चालकस्य नाम क्लार्कः, यः न्यूयॉर्क-नगरस्य क्वीन्स्-नगरे निवसति सः २० वर्षाणि यावत् टैक्सी-वाहनं चालयति ।
अस्मिन् क्षणे नायिका याने आरुह्य क्षणात् एव तस्य तीक्ष्णनिरीक्षणात् पलायितुं न शक्नोति .
क्लार्कः द्विवारं अपि सार्थकं बलं दत्तवान् - भवन्तः स्वस्य पालनं कर्तुं शक्नुवन्ति।
वस्तुतः सः एकदृष्ट्या एव ज्ञातुं शक्नोति स्म यत् नायिका भावनात्मकं दुःखं अनुभवति स्म ।
तस्याः दूरभाषस्य परे अन्तरे विवाहितः पुरुषः आसीत्, अनेन सम्बन्धेन सा एकतः परपक्षस्य स्नेहस्य व्यसनं कृतवती, अपरतः परपक्षस्य मलिनतायाः विषये सा वितृष्णां अनुभवति स्म वार्तालापं यदा तस्य शुक्राणुः तस्याः शिरसि आसीत् ।
एतत् च सर्वं दिग्गजचालकस्य क्लार्कस्य नेत्रेभ्यः पलायितुं न शक्नोति।
सः नायिकायाः व्यक्तिगतगोपनीयतायाः विषये त्वरितरूपेण जिज्ञासितुं न इच्छति स्म, अतः सः गृहनगरं, परिवारः, करियरम् इत्यादिभिः विषयैः आरब्धवान्, येन नायिका शनैः शनैः स्वस्य रक्षकं न्यूनीकर्तुं शक्नोति स्म
सा प्रोग्रामररूपेण स्वस्य परिचयं दातुं आरब्धा, स्वस्य गृहनगरस्य विषये च बाल्ये भगिन्या सह पुनः पुनः स्नानकुण्डे बद्धस्य पलायनार्थं संघर्षस्य च विशेषस्य अनुभवस्य विषये कथयति स्म, एषा यात्रा तस्याः भगिनीं द्रष्टुं आसीत्, यस्याः सम्पर्कः सा क दीर्घकालः ।
विषयस्य दिनचर्यातः गभीरतायां परिवर्तनस्य अवसरः तदा आसीत् यदा वाहनचालनकाले कारदुर्घटनायाः कारणेन मार्गः अवरुद्धः आसीत्, तौ च टैक्सीयाने अचलत् फसितवन्तौ
क्लार्कः नायिकायाः परिहारात्मकं मनोवृत्तिम् अवलोक्य विवाहितस्य पुरुषस्य प्रेम्णि अभवत् इति सूचितवान् सः तत्क्षणमेव दिग्गजवत् कार्यं कृत्वा नायिकायाः सल्लाहं दत्तवान् ।
फलतः टैक्सीयाने लैङ्गिकसम्बन्धविषये साहसिकचर्चा आरब्धा ।
यद्यपि क्लार्कस्य शब्दावली अश्लीला अस्ति तथापि विश्वस्य अधिकांशपुरुषाणां यथार्थं मुखं प्रकाशयति - ते स्त्रियाः कृते यत् इच्छन्ति तत् सर्वदा सुखदं "क्रीडासामग्री" भवति, यत् ते दर्शयितुं शक्नुवन्ति
यद्यपि अद्यत्वे स्त्रियः स्वस्य अधिकारस्य, स्थितिं च प्राप्तुं प्रयतन्ते तथापि अन्ते पुरुषैः स्थापितं जालं पलायितुं न शक्नुवन्ति ।
यस्मात् कारणात् सः नायिकाम् अस्मात् सम्बन्धात् शीघ्रं बहिः गन्तुं एतावत् गम्भीरतापूर्वकं प्रेरयति स्म, तस्य कारणं अस्ति यत् सः कदाचित् एतादृशः कूर्चा आसीत् यः स्त्रियाः भावनां आहतं करोति स्म
कथानकस्य अस्मिन् बिन्दौ स्त्रीपुरुषनायकानां सम्बन्धः सूक्ष्मः भवति ।
आरम्भे नायिकायाः क्लार्कस्य च सरलः रोजगारसम्बन्धः आसीत् सः वाहनचालनं कृतवान् सा च व्यवहारस्य अनन्तरं तौ अपरिचितौ आस्ताम् ।
परन्तु एतत् दीर्घकालं यावत् यातायातस्य जामः साधारणं टैक्सी क्षणमात्रेण मनोवैज्ञानिकचिकित्सालये परिणमयितवान् नायिका बाल्यकाले विविधछायायुक्ता रोगी आसीत्, क्लार्कः च रोगी समाधानं कृतवान्, फ्रायडियनमनोविज्ञाने च उत्तमः आसीत्
यद्यपि नायिका अपरिचितानाम् सम्मुखीभवति तथापि एषः सरलः पारस्परिकसम्बन्धः तस्याः कृते स्वस्य विषये सर्वं स्मर्तुं चर्चां च कर्तुं सुकरं करोति, विशेषतः वर्तमानसामाजिकवातावरणे, यत्र सर्वे एकः On an isolated island, अपरिचितानाम् कृते सुलभतरं भवति शीघ्रं अनिरुद्धविश्वासं प्राप्नुवन्तु।
चलचित्रस्य आङ्ग्लशीर्षकं Daddio इति वाच्य-आङ्ग्लभाषायां "dad" इति अर्थः, अपि च नायिका बाल्यकालात् वर्तमानपर्यन्तं सम्मुखीकृतानां त्रयाणां "पितृणां" संकेतं ददाति
प्रथमः तस्याः जैविकः पिता, यः तस्याः स्मृतौ अधिकाधिकं अस्पष्टः भवति । नायिकायाः बाल्यकालस्य धारणायां तस्याः पिता सर्वदा दूरं अनुभवति स्म, कदापि तस्याः समीपं न गच्छति स्म, पितुः पुत्री च मध्ये निकटसम्बन्धः नासीत्
एतेन बाल्यकालस्य अभावेन सा अधिकाधिकं प्रौढत्वेन पिता भवितुं वृद्धानां पुरुषाणां प्रति सङ्गतिं चिन्वति स्म । दूरभाषस्य परे अन्तरे विवाहितः पुरुषः बाल्यकालस्य अभावस्य पूर्तिः एव ।
नायिकायाः बोधशीलस्य क्लार्कस्य समक्षं अपि स्वीकारणीयम् आसीत् यत् सा स्वप्रेमिणः "पिता" इति एव आह्वयति स्म ।
तृतीयः "पिता" यस्य नायिका सम्मुखीभवति सः क्लार्कः अस्ति, यस्य जनान् द्रष्टुं अतीव परिष्कृतं नेत्रं वर्तते, किञ्चित् "पितृसदृशं" व्यक्तित्वमपि अस्ति
सः कदापि मण्डलेषु न वदति, तस्य वचनं च अश्लीलम् आकस्मिकं च भवति सः नायिकायाः विषये द्विवारं न चिन्तयिष्यति यतोहि सा नवयुगस्य व्यावसायिकः महिला अस्ति ।
सः स्वाभाविकतया "मार्गदर्शकस्य" स्थाने स्वं स्थापयति स्म, नायिकायाः वर्तमानदुःखदं विना किमपि संकोचं दर्शयन्, वर्तमानभावनात्मकदुविधायाः कृते नायिकायाः मूलपरिवारस्य विषये कथयति स्म, नायिकायाः अनुनयार्थं स्वस्य अतीतस्य "शिक्षणसामग्री" इति अपि उपयुज्यते स्म .भगवः यथाशीघ्रं "पिता" इव अभिनयं कृत्वा दूरं गतः।
क्लार्कस्य निष्कपटतायाः कारणात् नायिकायाः अपूर्वं विश्वासस्य भावः आसीत् यदा टैक्सी गन्तव्यस्थानं प्राप्तुं प्रवृत्ता आसीत् तदा सा स्वप्रेमिणः बालकेन सह गर्भवती इति स्वीकृतवती परन्तु यदा सा अस्मिन् समये स्वगृहं प्रत्यागतवती तदा बालकस्य गर्भपातः अभवत्
भावुकतायाः विषये वदन् क्लार्कः अस्य विशेषयात्रिकस्य विषये दयां न कर्तुं शक्तवान्...
यद्यपि चलचित्रस्य सम्पूर्णकथा पुरुष-महिला-नायकानां संवादेन समर्थिता अस्ति, तथा च दृश्यं टैक्सी-यानेन नियतं भवति तथापि "हिचकी" इत्यस्य कथानकं नीरसं न भवति अपितु प्रेक्षकाणां कृते सम्भाव्यं दृश्यं निर्माति यत् ते जीवने कदापि न चिन्तितवन्तः। - अपरिचितैः सह वार्तालापं कुर्वन्तु।
वयं अतिरिक्तसूचनायाः युगे जीवामः एप् अथवा क्रीडा जनान् दूरीकर्तुं शक्नोति।
यथा चलचित्रस्य पुरुषनायकः अवदत्, यत् धनं कदाचित् दृश्यमानं मूर्तं च आसीत्, तत् अधुना मृदु "अवधारणा" जातम्, एकस्मिन् दिने अम्लवृष्टेः कृष्णमेघे परिणमति
विचित्रं तु एतत् यत् अस्मिन् सुविधायाः सूचनायाः अतिभारस्य च युगे वयं अधिकाधिकं स्वस्य निमीलिताः भवेम, सर्वे च स्वस्य जगतः व्यसनं कुर्वन्ति, एषः विकासः क्रमेण जनानां मध्ये संचारं अपि प्रभावितं कृतवान्
"हिचकी" इत्यस्मिन् सर्वाधिकं यथार्थं कथानकं तदा भवति यदा नायिका कारयाने स्वप्रेमिणः कृते सन्देशं प्रेषयति तथापि परपक्षः केवलं स्वस्य शारीरिक-आवश्यकतानां चिन्तां करोति मूलतः तस्मिन् निमग्नां नायिकां तत्क्षणमेव भूखं पतति।
तथापि सा अद्यापि सन्देशेषु यावत् परः इन्द्रियं न प्राप्य स्वपरिवारस्य परिचर्यायै दूरभाषं स्थापयति तावत् यावत् पालनीयं प्रेमी इति भूमिकां निर्वहति...
एतत् कथानकं समकालीननगरेषु स्त्रीपुरुषयोः प्रेमविषये सत्यं सम्यक् दर्शयति यद्यपि जनानां संवादस्य मार्गः परिवर्तितः अस्ति तथापि अस्मिन् समाजे लिंगयोः मध्ये अन्तरं, असमानाः आवश्यकताः च अद्यापि विद्यन्ते
0 तथा 1 द्वारा निर्मितस्य डिजिटलजगति केचन जनाः साहसेन इच्छानां अनुसरणं कुर्वन्ति, केचन जनाः च यथार्थप्रेमस्य प्रतीक्षां कुर्वन्ति भवतु ते सर्वे आभासीजगति यत् इच्छन्ति तत् प्राप्तुं शक्नुवन्ति, परन्तु जनाः अद्यापि जनानां तथा... चलच्चित्रे जनाः।
चलचित्रस्य अन्ते क्लार्कः अन्ततः नायिकां स्वगन्तव्यस्थानं प्रति प्रेषितवान् ।
क्लार्कः पुरातनमित्रवत् अस्ति, स्वसम्बन्धे संघर्षं कुर्वतीं नायिकां प्रोत्साहयति, सा च अवश्यमेव एतां कठिनां स्थितिं पारयिष्यति
अस्मिन् द्रुतगतिजगति एषा एव उष्णतमः परिचर्या भवेत् ।