2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ली ऑटो इत्यनेन ब्लोगर् "Dong Lao Si Talks About Cars" इत्यस्य विरुद्धं मुकदमा कृतः चित्रे Li Auto इत्यस्य लोगो दृश्यते।
अधुना एव "Dong Laosi Talks about Cars" इति ब्लोगरः एकं भिडियो प्रकाशितवान् यत्,यतः सः मार्चमासे Lideal MEGA इत्यस्य विषये एकं भिडियो प्रकाशितवान्, तस्मात् सः Li Auto इत्यनेन मुकदमान् कृत्वा १० लक्षं दावान् कृतवान् ।अगस्तमासस्य १२ दिनाङ्के ली ऑटो इत्यस्य प्रभारी सम्बद्धः व्यक्तिः अस्मिन् विषये संवाददातृभ्यः प्रतिक्रियां दत्तवान् यत्,तत्र सम्बद्धेन ब्लोगरेन प्रकाशितस्य विडियोमध्ये अपमानजनकसूचनाः बहुमात्रायां आसन् यया ब्राण्ड्-मेगा-माडलयोः निन्दां कृता, यस्याः कम्पनीयाः उपरि नकारात्मकः प्रभावः अभवत्सम्प्रति न्यायालये अस्य प्रकरणस्य विवादः अस्ति, अतः अधिकविवरणं दातुं कठिनम् अस्ति।
१० अगस्तदिनाङ्के सायं "डोङ्ग लाओसी टॉक्स् कार्स्" इत्यनेन एकं भिडियो प्रकाशितम् यत् चाङ्गझौ-नगरस्य वुजिन्-जिल्लान्यायालयात् प्रतिक्रियायाः सूचना प्राप्ता इति आदर्श मेगा, यस्य कारणतः मेगा ब्लोगरस्य प्रतिबिम्बं क्षतिग्रस्तं जातम्, विक्रयः अपि न्यूनः अभवत्, तथा च ब्लोगरं वृत्तपत्रे क्षमायाचनं प्रकाशयितुं आर्थिकहानिस्य १० लक्षं युआन् क्षतिपूर्तिं कर्तुं च कथितम्।
"Dong Laosi Talks Cars" इत्यनेन उक्तं यत् आदर्शः MEGA मॉडलः चिरकालात् विपण्यां अस्ति, MEGA इत्यस्य प्रतिबिम्बं विक्रयं च मुख्यतया तस्य डिजाइनेन मूल्येन च निर्धारितं भवतिसः केनापि न निर्देशितः, न च सः भिडियोतः अवैधलाभं प्राप्तवान्, न च सः नेटिजनानाम् टिप्पणीं कर्तुं निर्देशितवान्। सः बीजिंगनगरे ली ऑटो इत्यस्य संस्थापकेन ली क्षियाङ्ग इत्यनेन सह संवादं कर्तुं इच्छति ।
अस्याः घटनायाः प्रतिक्रियारूपेण १२ दिनाङ्के ली ऑटो इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः संवाददातृभ्यः प्रतिक्रियाम् अददात् यत् अस्मिन् वर्षे मार्चमासस्य ७ दिनाङ्के कम्पनी आविष्कृतवती यत् "Dong Laosi Talks about Cars" इत्यनेन "Crazy New Car" इति लघु-वीडियो प्रकाशितम्। .अस्मिन् भिडियोमध्ये अपमानजनकसूचनाः बहुमात्रायां सन्ति ये ली ऑटो ब्राण्ड् तथा मेगा मॉडल् इत्येतयोः निन्दां कुर्वन्ति, यस्याः कम्पनीयाः उपरि नकारात्मकः प्रभावः भवति ।
"Dong Laosi Talks about Cars" इत्यनेन आदर्श MEGA इत्यस्य विषये विडियो इत्यस्य स्क्रीनशॉट् प्रकाशितम्
प्रभारी व्यक्तिः अवदत् यत् ली ऑटो इत्यनेन कानूनानुसारं अधिकाररक्षणस्य उपायाः कृताः। सम्प्रति न्यायालयेन प्रकरणस्य श्रवणं क्रियते, अतः अधिकविवरणानां प्रतिक्रियां दातुं सुविधा नास्ति इति कम्पनीयाः मतं यत् न्यायालयः तथ्यस्य निश्चयस्य आधारेण कानूनानुसारं न्याय्यं निर्णयं करिष्यति।
संवाददातारः अवलोकितवन्तः यत् अस्मिन् वर्षे मार्चमासस्य प्रथमदिनाङ्के ली ऑटो इत्यस्य प्रथमः शुद्धः विद्युत् एमपीवी Li MEGA इति आधिकारिकतया प्रारम्भः अभवत् तदनन्तरं Ideal MEGA इत्यस्य दुर्भावनापूर्वकं फोटोशॉप् कृता, केचन नेटिजनाः “Dian” इति शब्दानां प्रयोगं कृतवन्तः । नवीन ऊर्जा अन्त्येष्टिवाहनम्” P कारशरीरं प्रति, तत्सम्बद्धानि चित्राणि च अन्तर्जालस्य उष्णविमर्शान् प्रेरितवन्तः।
११ मार्च दिनाङ्के ली ऑटो इत्यस्य संस्थापकः मुख्यकार्यकारी च ली क्षियाङ्ग इत्यनेन विवादस्य प्रतिक्रियारूपेण WeChat Moments इति पत्रिकायां सन्देशः प्रकाशितः यत् पूर्वं घटितस्य संगठितस्य अवैधस्य आपराधिकस्य च व्यवहारस्य निवारणाय ली ऑटो पूर्वमेव कानूनी साधनानां उपयोगं कुर्वन् अस्ति दश दिवसम् । "वयं प्रतियुद्धं आरभ्य प्रकाशेन अन्धकारं प्रतियुद्धं कर्तुं निश्चयं कृतवन्तः।"
"डोङ्ग लाओसी कारविषये वदति" इति विषयस्य केन्द्रबिन्दुः प्रथमवारं न अभवत् इति अपि कथ्यते ।
अस्मिन् वर्षे फरवरीमासे तस्य खातेः Xiaomi-नेतृणां Lei Jun इत्यनेन सह सम्बद्धाः अनेकाः विडियोः प्रकाशिताः यतः सः Lei Jun इत्यस्य "jun'er" इति बहुवारं आह्वयति स्म, तस्मात् तत्र सम्बद्धाः सर्वे विडियो Xiaomi इत्यनेन शिकायतः, अलमारयः च निष्कासिताः। ततः परं "Jun'er" इति पुस्तकं अन्तर्जालस्य लोकप्रियं जातम्, नेटिजनैः बहुवारं उद्धृतं, उपहासितं च कृतम् । जुलैमासे लेई जुन् इत्यनेन स्वस्य वार्षिकभाषणे "साहसः" इत्यस्मिन् "जुनर्" इत्यस्य उपहासस्य प्रतिक्रियां दत्तवान्, यत् शाओमी इत्यस्य कारनिर्माणं सुविचारितः सामरिकनिर्णयः अस्ति इति
"Dong Lao Si Talks about Cars" "Jun'er" इत्यनेन सम्बद्धाः बहवः विडियोः अलमारयः तः निष्कासिताः
अस्य प्रतिक्रियारूपेण "Dong Laosi Talks Cars" इति पत्रिकायाः प्रतिक्रियारूपेण पत्रकारैः उक्तं यत् "इदं Xiaomi इत्यनेन सह सकारात्मकं अन्तरक्रिया अस्ति" इति । सः अपि अवदत् यत् "Jun'er" इति तेषां निर्मितः तुल्यकालिकः अद्भुतः शब्दः अस्ति । Xiaomi इत्यस्य परितः निर्मितस्य प्रत्येकस्य लघु-वीडियो-कृते स्वयमेव निन्दा वा निन्दा वा नास्ति, परन्तु अन्तर्जाल-माध्यमेन अन्यैः निर्मातृभिः उद्धृत्य निन्दां वा निन्दां वा कर्तुं तस्य उपयोगः भवति
"Dong Laosi Talks about Cars" इत्यनेन उल्लेखितम् यत् Xiaomi समग्ररूपेण सकारात्मकसृष्टीनां पुष्टिं करोति तथा च पुनः सृजनार्थं स्वागतं करोति "Jun'er" इति विडियोस्य निष्कासनं मञ्चे सर्वेषां स्मीयर-वीडियोनां कृते समानं ऑपरेशनं भवति, तथा च इदं " इत्यस्य विषये नास्ति । लाओ डोङ्गः कारानाम् विषये कथयति"।
स्रोतः दक्षिणमहानगरदैनिकविशेषसमाचारः