समाचारं

लान्झौ तियानलुन् प्रजननक्षमता कक्षा : के शारीरिकाः अभिव्यक्तिः अण्डाशयस्य विकारस्य सूचकं भवितुम् अर्हति?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अण्डकोषः सः दिवसः यस्य कृते गर्भधारणस्य सज्जतां कुर्वन्तः प्रत्येकं दम्पती अण्डाशयस्य गारण्टी नास्ति यत् सामान्यमासिकधर्मयुक्तानां मित्राणां गणनायां सुलभतरं समयः भवितुम् अर्हति यदि गतमासे अण्डकोषः समये एव आसीत् अस्मिन् मासे समये एव भवतु ।

सामान्यपरिस्थितौ महिलाः मासे एकवारं अण्डाशयं पातयन्ति, परन्तु यदि मासिकधर्मस्य अनियमिता, अमेनोरिया इत्यादीनि लक्षणानि भवन्ति तर्हि अण्डाशयस्य प्रभावः भवितुम् अर्हति एनोवुलेशनस्य अनेकाः परिस्थितयः सन्ति, यथा कूपवृद्धिः, कूपस्य अविकसः, प्राकृतिकरूपेण निर्वहनं कर्तुं न शक्यन्ते कूपाः इत्यादयः । यदि स्त्रियाः निम्नलिखितत्रयं लक्षणं भवति तर्हि तस्याः शरीरे अण्डाशयः न भवति इति अर्थः भवितुम् अर्हति!

असामान्य मासिक धर्म

मासिकधर्मस्य अण्डाशयस्य च मध्ये एकः निश्चितः सम्बन्धः भवति सामान्यतया अण्डाशयस्य अवधिः मासिकधर्मस्य अन्त्यपर्यन्तं १४ दिवसान् यावत् भवति । यदि स्त्रियाः मासिकधर्मः नियमितः भवति तर्हि अण्डाशयस्य समयः मासिकधर्मस्य समयेन निर्धारयितुं शक्यते । यदि स्त्रियाः रजोनिवृत्तिः, अमेनोरिया इत्यादीनि भवन्ति तर्हि अण्डकोषस्य अस्थिरावस्थायां भवति, अस्मिन् काले अण्डकोषः न भवति इति सूचयति

अण्डाशयस्य रक्तस्रावः

यदा स्त्रियाः अण्डाशयः भवति तदा तस्याः कूपाः परिपक्वाः भविष्यन्ति, तस्याः शरीरे एस्ट्रोजेन् अल्पकालान्तरे एव पतति । यतः अन्तःगर्भाशयस्य वृद्धिः निर्वाहयितुं न शक्यते, अतः अन्तःगर्भाशयः स्रवति, यस्य परिणामेण अल्पं रक्तस्रावः भवति । अतः यदि अण्डाशयस्य समये यदा कदा रक्तस्रावः भवति, तस्य मात्रा अल्पा, अवधिः च अल्पः भवति तर्हि सामान्यम् । यदि अण्डाशयस्य निर्वहनस्य समये बहुवारं रक्तस्रावः भवति तर्हि सामान्य अण्डाशयस्य बाधां जनयिष्यति तथा च गर्भधारणं प्रभावितं करिष्यति अस्मिन् समये भवन्तः समये एव चिकित्सालयं गत्वा स्त्रीरोगाः सन्ति वा इति पश्यितुं प्रवृत्ताः भवन्ति

अधोदरस्य कटिवेदना च स्त्रियाः गर्भाशयः अधोदरस्य कटिस्य च समीपे भवति, कदाचित् अण्डाशयस्य निर्वहनकाले अस्पष्टवेदना भवति