समाचारं

विश्वस्य प्रथमः "गर्भवती" विवाहद्वयात् त्रीणि बालकानि जनयति स्म ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कारः सर्वेभ्यः, अहं नैडौ’s dad~

मया मूलतः एकः लघुः भिडियो ऑनलाइन-रूपेण दृष्टः:

एकः गर्भवती माता अस्ति यस्याः गर्भधारणं प्रबलं भवति, सा यत् किमपि खादति तत् वमनं करोति अस्मिन् समये सा दन्तं संकुच्य भर्तारं वक्ष्यति यत् यूयं पुरुषाः किमर्थं गर्भधारणं कृत्वा सन्तानं प्राप्तुं न शक्नुवन्ति।

एतेन वाक्येन अनेकेषु महिलामित्रेषु प्रतिध्वनिः, उष्णविमर्शः च उत्पन्नः अस्ति ।

किन्तु दशमासाभ्यन्तरे प्रसवस्य कटुता, पीडा च कल्पितात् दूरतरं कठिनतरं भवति ।

शारीरिकसुष्ठुतायाः सहनशक्तिस्य च दृष्ट्या पुरुषाः किञ्चित् श्रेष्ठाः सन्ति यदि पुरुषाः एतत् गौरवपूर्णं महत् कठिनं कार्यं सम्पन्नं कर्तुं शक्नुवन्ति तर्हि एतां भावनां अनुभवितुं मातृणां कठिनतां च अवगन्तुं साधु न स्यात्

इत्युक्त्वा तु शरीरविशेषलक्षणात् गर्भधारणं प्रसवश्च सर्वदा स्त्रियाः अनन्यसौभाग्यं भवति।

यदि पुरुषः स्वपत्न्याः दुःखभागित्वं कर्तुं इच्छति चेदपि सः दुःखं सहितुं न शक्नोति ।

किन्तु सर्वेषु निरपेक्षाः न सन्ति इति उक्तिः।

अमेरिकादेशे थोमस बीटी नामकः "पुरुषः" बालकद्वयं बालिकां च सफलतया जनयति स्म, विश्वे प्रथमः पुरुषः जातः यः गर्भवती भूत्वा बालकं जनयति स्म

अस्मिन् समये सर्वेषां हृदये गहने एषः एव प्रश्नः अवश्यं वर्तते, सः कथं कृतवान्?