समाचारं

१० हेक्टेयरक्षेत्रं व्याप्य! बोस्नियादेशस्य व्यापारी वैन गॉगस्य "स्टारी नाइट्" इत्यस्य पुनः निर्माणार्थं उद्यानं निर्माति।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] १२ तमे दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं मध्यबोस्निया-हर्जेगोविना-देशयोः पर्वतानाम्, तृणवृक्षाणां च मध्ये स्थानीयव्यापारी ज़ुकिच् वैन गागस्य कृतिं "" प्राकृतिक-उद्यानरूपेण पुनः सृजितुं स्वस्य दीर्घकालीन-स्वप्नं साकारं कृतवान् तारायुक्तं आकाशम्"। विसोको-नगरात् आगतः ज़ुकिच् २० वर्षपूर्वं भूमिखण्डं, कुटीरं च क्रीत्वा उद्यानस्य निर्माणस्य निर्णयं कृतवान् । परन्तु तस्मिन् समये तस्य स्पष्टा डिजाइन-अवधारणा नासीत् । षड् वर्षाणि पूर्वं सः अकस्मात् एकस्मिन् पर्वतस्य उपरि ट्रैक्टरेन त्यक्ताः सर्पिलपट्टिकाः अवलोकितवान्, तत्क्षणमेव वैन गॉगस्य "स्टारी नाइट्" इति कृतिं चिन्तितवान्, अतः उद्यानस्य डिजाइनदिशा निर्धारिता

चित्र स्रोत विदेशी मीडिया

एतस्य विचारस्य साक्षात्कारार्थं ज़ुकिक् बहुकालं धनं च व्ययितवान्, अन्ततः १० हेक्टेर् क्षेत्रे "तारकयुक्तं आकाशम्" उद्यानं निर्मितवान् । सः १,३०,००० लवण्डर इत्यादीनां औषधवनस्पतयः रोपयित्वा चित्राणां प्रतिध्वनिं कुर्वन्तः रङ्गिणः सर्पिलाः, वृत्ताः च निर्मितवान् । ज़ुकिच् स्वयमेव सर्वाणि भूदृश्यनिर्माणं सम्पन्नवान् तथा च उक्तवान् यत् स्टाररी स्काई पार्कः कलापरियोजनासु मध्यबोस्निया-हर्जेगोविना-देशयोः सांस्कृतिकविरासतां प्रचारं च केन्द्रीक्रियते। (लिन् यु) ९.

स्रोतः - ग्लोबल टाइम्स्