2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९ अगस्तदिनाङ्के गञ्जिंगजीजिल्लासांस्कृतिकपर्यटनब्यूरो तथा जिलाशिक्षाब्यूरो संयुक्तरूपेण गञ्जिंगजीमण्डले १०८ विसर्जनात्मकसांस्कृतिकपर्यटनअनुभवाधिकारिक्रियाकलापस्य आरम्भं कृतवन्तः, यत्र प्राथमिकमाध्यमिकविद्यालयेभ्यः १०८ युवानः सांस्कृतिकपर्यटनअनुभवाधिकारिणः गङ्गशङ्ग्लौ गो टु द शाङ्ग् , Wangyu Mountain Ruins, and Mucheng Post City Site, तथा सांस्कृतिक अन्वेषणस्य अविस्मरणीययात्रायां गच्छन्ति ।
गञ्जिङ्गजीमण्डलं सांस्कृतिकावशेषैः समृद्धम् अस्ति, यत्र प्राचीनखण्डहराः, प्राचीनसमाधिस्थानानि, प्राचीनभवनानि, महत्त्वपूर्णानि आधुनिकसमकालीनाः ऐतिहासिकस्थलानि, प्रतिनिधिभवनानि च सन्ति १९४२ तमे वर्षे यिंगचेङ्ग्जी-नगरस्य वेन्जियातुन्-भग्नावशेषाः आविष्कृताः । नवचीनस्य स्थापनायाः अनन्तरं पुरातत्वविदः वेन्जियातुन्-स्थलात् बहूनां पाषाणसाधनानाम्, अस्थि-उपकरणानाम्, कुम्भकारस्य च खण्डानां संग्रहणं कृतवन्तः, १९८० तमे वर्षे सांस्कृतिक-अवशेष-जनगणनायाः समये अत्र ज़िगज़ैग्-प्रतिमानयुक्ताः कुम्भकारस्य खण्डाः एकत्रिताः, येन सिद्धं जातं यत् ७००० तमे वर्षे नवपाषाणयुगस्य समये २ वर्षपूर्वं वेन्जियातुन्-नगरे लिआओडोङ्ग-द्वीपसमूहे मानव-बस्तीभ्यः प्रथमः धूमः उत्पन्नः ।
पुरातत्त्वस्थलेषु प्रवेशार्थं अधिकान् नागरिकान् पर्यटकान् च आकर्षयितुं, पुरातत्त्वस्थलानां पृष्ठतः कथाः श्रोतुं, चीनस्य उत्तमपारम्परिकसंस्कृतेः व्यापकतां गभीरतां च अनुभवितुं, सांस्कृतिकविश्वासं च वर्धयितुं, २०२४ तमे वर्षे गञ्जिंगजीमण्डलं उच्च- quality "Yingchengzi Ancient Ruins Cultural Tour" route to connect हान राजवंशस्य प्राचीनस्थलानि यथा समाधिसङ्ग्रहालयः, मुचेङ्गस्थानकस्थलः, गङ्गशैङ्ग्लौ शाङ्गखण्डहरः, सहस्राब्दी जिन्कगोवृक्षाः, तथा वाङ्गयुपर्वतखण्डहरः स्थानीयपर्वतानां समुद्राणां च, विशेषताग्राम्यक्षेत्राणां, लोकसंस्कृतेः इत्यादीनां एकीकरणं कुर्वन्ति गहनं ऐतिहासिकं सांस्कृतिकं च प्रदर्शनं, पर्यटनं, अवकाशमनोरञ्जनं च प्राप्तुं संसाधनम्।